Book 3 Chapter 287
1janamejaya uvāca
1kiṃ tad guhyaṃ na cākhyātaṃ karṇāyehoṣṇaraśminā
kīdṛśe kuṇḍale te ca kavacaṃ caiva kīdṛśam
2kutaś ca kavacaṃ tasya kuṇḍale caiva sattama
etad icchāmy ahaṃ śrotuṃ tan me brūhi tapodhana
3vaiśaṃpāyana uvāca
3ayaṃ rājan bravīmy etad yat tad guhyaṃ vibhāvasoḥ
yādṛśe kuṇḍale caiva kavacaṃ caiva yādṛśam
4kuntibhojaṃ purā rājan brāhmaṇaḥ samupasthitaḥ
tigmatejā mahāprāṃśuḥ śmaśrudaṇḍajaṭādharaḥ
5darśanīyo 'navadyāṅgas tejasā prajvalann iva
madhupiṅgo madhuravāk tapaḥsvādhyāyabhūṣaṇaḥ
6sa rājānaṃ kuntibhojam abravīt sumahātapāḥ
bhikṣām icchāmy ahaṃ bhoktuṃ tava gehe vimatsara
7na me vyalīkaṃ kartavyaṃ tvayā vā tava cānugaiḥ
evaṃ vatsyāmi te gehe yadi te rocate 'nagha
8yathākāmaṃ ca gaccheyam āgaccheyaṃ tathaiva ca
śayyāsane ca me rājan nāparādhyeta kaś cana
9tam abravīt kuntibhojaḥ prītiyuktam idaṃ vacaḥ
evam astu paraṃ ceti punaś cainam athābravīt
10mama kanyā mahābrahman pṛthā nāma yaśasvinī
śīlavṛttānvitā sādhvī niyatā na ca māninī
11upasthāsyati sā tvāṃ vai pūjayānavamanya ca
tasyāś ca śīlavṛttena tuṣṭiṃ samupayāsyasi
12evam uktvā tu taṃ vipram abhipūjya yathāvidhi
uvāca kanyām abhyetya pṛthāṃ pṛthulalocanām
13ayaṃ vatse mahābhāgo brāhmaṇo vastum icchati
mama gehe mayā cāsya tathety evaṃ pratiśrutam
14tvayi vatse parāśvasya brāhmaṇasyābhirādhanam
tan me vākyaṃ na mithyā tvaṃ kartum arhasi karhi cit
15ayaṃ tapasvī bhagavān svādhyāyaniyato dvijaḥ
yad yad brūyān mahātejās tat tad deyam amatsarāt
16brāhmaṇā hi paraṃ tejo brāhmaṇā hi paraṃ tapaḥ
brāhmaṇānāṃ namaskāraiḥ sūryo divi virājate
17amānayan hi mānārhān vātāpiś ca mahāsuraḥ
nihato brahmadaṇḍena tālajaṅghas tathaiva ca
18so 'yaṃ vatse mahābhāra āhitas tvayi sāṃpratam
tvaṃ sadā niyatā kuryā brāhmaṇasyābhirādhanam
19jānāmi praṇidhānaṃ te bālyāt prabhṛti nandini
brāhmaṇeṣv iha sarveṣu gurubandhuṣu caiva ha
20tathā preṣyeṣu sarveṣu mitrasaṃbandhimātṛṣu
mayi caiva yathāvat tvaṃ sarvam ādṛtya vartase
21na hy atuṣṭo jano 'stīha pure cāntaḥpure ca te
samyagvṛttyānavadyāṅgi tava bhṛtyajaneṣv api
22saṃdeṣṭavyāṃ tu manye tvāṃ dvijātiṃ kopanaṃ prati
pṛthe bāleti kṛtvā vai sutā cāsi mameti ca
23vṛṣṇīnāṃ tvaṃ kule jātā śūrasya dayitā sutā
dattā prītimatā mahyaṃ pitrā bālā purā svayam
24vasudevasya bhaginī sutānāṃ pravarā mama
agryam agre pratijñāya tenāsi duhitā mama
25tādṛśe hi kule jātā kule caiva vivardhitā
sukhāt sukham anuprāptā hradād dhradam ivāgatā
26dauṣkuleyā viśeṣeṇa kathaṃ cit pragrahaṃ gatāḥ
bālabhāvād vikurvanti prāyaśaḥ pramadāḥ śubhe
27pṛthe rājakule janma rūpaṃ cādbhutadarśanam
tena tenāsi saṃpannā samupetā ca bhāminī
28sā tvaṃ darpaṃ parityajya dambhaṃ mānaṃ ca bhāmini
ārādhya varadaṃ vipraṃ śreyasā yokṣyase pṛthe
29evaṃ prāpsyasi kalyāṇi kalyāṇam anaghe dhruvam
kopite tu dvijaśreṣṭhe kṛtsnaṃ dahyeta me kulam