Book 3 Chapter 285
1sūrya uvāca
1māhitaṃ karṇa kārṣīs tvam ātmanaḥ suhṛdāṃ tathā
putrāṇām atha bhāryāṇām atho mātur atho pituḥ
2śarīrasyāvirodhena prāṇināṃ prāṇabhṛdvara
iṣyate yaśasaḥ prāptiḥ kīrtiś ca tridive sthirā
3yas tvaṃ prāṇavirodhena kīrtim icchasi śāśvatīm
sā te prāṇān samādāya gamiṣyati na saṃśayaḥ
4jīvatāṃ kurute kāryaṃ pitā mātā sutās tathā
ye cānye bāndhavāḥ ke cil loke 'smin puruṣarṣabha
rājānaś ca naravyāghra pauruṣeṇa nibodha tat
5kīrtiś ca jīvataḥ sādhvī puruṣasya mahādyute
mṛtasya kīrtyā kiṃ kāryaṃ bhasmībhūtasya dehinaḥ
mṛtaḥ kīrtiṃ na jānāti jīvan kīrtiṃ samaśnute
6mṛtasya kīrtir martyasya yathā mālā gatāyuṣaḥ
ahaṃ tu tvāṃ bravīmy etad bhakto 'sīti hitepsayā
7bhaktimanto hi me rakṣyā ity etenāpi hetunā
bhakto 'yaṃ parayā bhaktyā mām ity eva mahābhuja
mamāpi bhaktir utpannā sa tvaṃ kuru vaco mama
8asti cātra paraṃ kiṃ cid adhyātmaṃ devanirmitam
ataś ca tvāṃ bravīmy etat kriyatām aviśaṅkayā
9devaguhyaṃ tvayā jñātuṃ na śakyaṃ puruṣarṣabha
tasmān nākhyāmi te guhyaṃ kāle vetsyati tad bhavān
10punar uktaṃ ca vakṣyāmi tvaṃ rādheya nibodha tat
māsmai te kuṇḍale dadyā bhikṣave vajrapāṇaye
11śobhase kuṇḍalābhyāṃ hi rucirābhyāṃ mahādyute
viśākhayor madhyagataḥ śaśīva vimalo divi
12kīrtiś ca jīvataḥ sādhvī puruṣasyeti viddhi tat
pratyākhyeyas tvayā tāta kuṇḍalārthe puraṃdaraḥ
13śakyā bahuvidhair vākyaiḥ kuṇḍalepsā tvayānagha
vihantuṃ devarājasya hetuyuktaiḥ punaḥ punaḥ
14upapattyupapannārthair mādhuryakṛtabhūṣaṇaiḥ
puraṃdarasya karṇa tvaṃ buddhim etām apānuda
15tva hi nityaṃ naravyāghra spardhase savyasācinā
savyasācī tvayā caiva yudhi śūraḥ sameṣyati
16na tu tvām arjunaḥ śaktaḥ kuṇḍalābhyāṃ samanvitam
vijetuṃ yudhi yady asya svayam indraḥ śaro bhavet
17tasmān na deye śakrāya tvayaite kuṇḍale śubhe
saṃgrāme yadi nirjetuṃ karṇa kāmayase 'rjunam