Book 3 Chapter 280
1mārkaṇḍeya uvāca
1tataḥ kāle bahutithe vyatikrānte kadā cana
prāptaḥ sa kālo martavyaṃ yatra satyavatā nṛpa
2gaṇayantyāś ca sāvitryā divase divase gate
tad vākyaṃ nāradenoktaṃ vartate hṛdi nityaśaḥ
3caturthe 'hani martavyam iti saṃcintya bhāminī
vrataṃ trirātram uddiśya divārātraṃ sthitābhavat
4taṃ śrutvā niyamaṃ duḥkhaṃ vadhvā duḥkhānvito nṛpaḥ
utthāya vākyaṃ sāvitrīm abravīt parisāntvayan
5atitīvro 'yam ārambhas tvayārabdho nṛpātmaje
tisṛṇāṃ vasatīnāṃ hi sthānaṃ paramaduṣkaram
6sāvitry uvāca
6na kāryas tāta saṃtāpaḥ pārayiṣyāmy ahaṃ vratam
vyavasāyakṛtaṃ hīdaṃ vyavasāyaś ca kāraṇam
7dyumatsena uvāca
7vrataṃ bhindhīti vaktuṃ tvāṃ nāsmi śaktaḥ kathaṃ cana
pārayasveti vacanaṃ yuktam asmadvidho vadet
8mārkaṇḍeya uvāca
8evam uktvā dyumatseno virarāma mahāmanāḥ
tiṣṭhantī cāpi sāvitrī kāṣṭhabhūteva lakṣyate
9śvobhūte bhartṛmaraṇe sāvitryā bharatarṣabha
duḥkhānvitāyās tiṣṭhantyāḥ sā rātrir vyatyavartata
10adya tad divasaṃ ceti hutvā dīptaṃ hutāśanam
yugamātrodite sūrye kṛtvā paurvāhṇikīḥ kriyāḥ
11tataḥ sarvān dvijān vṛddhāñ śvaśrūṃ śvaśuram eva ca
abhivādyānupūrvyeṇa prāñjalir niyatā sthitā
12avaidhavyāśiṣas te tu sāvitryarthaṃ hitāḥ śubhāḥ
ūcus tapasvinaḥ sarve tapovananivāsinaḥ
13evam astv iti sāvitrī dhyānayogaparāyaṇā
manasā tā giraḥ sarvāḥ pratyagṛhṇāt tapasvinām
14taṃ kālaṃ ca muhūrtaṃ ca pratīkṣantī nṛpātmajā
yathoktaṃ nāradavacaś cintayantī suduḥkhitā
15tatas tu śvaśrūśvaśurāv ūcatus tāṃ nṛpātmajām
ekāntastham idaṃ vākyaṃ prītyā bharatasattama
16śvaśurāv ūcatuḥ
16vrato yathopadiṣṭo 'yaṃ yathāvat pāritas tvayā
āhārakālaḥ saṃprāptaḥ kriyatāṃ yad anantaram
17sāvitry uvāca
17astaṃ gate mayāditye bhoktavyaṃ kṛtakāmayā
eṣa me hṛdi saṃkalpaḥ samayaś ca kṛto mayā
18mārkaṇḍeya uvāca
18evaṃ saṃbhāṣamāṇāyāḥ sāvitryā bhojanaṃ prati
skandhe paraśum ādāya satyavān prasthito vanam
19sāvitrī tv āha bhartāraṃ naikas tvaṃ gantum arhasi
saha tvayāgamiṣyāmi na hi tvāṃ hātum utsahe
20satyavān uvāca
20vanaṃ na gatapūrvaṃ te duḥkhaḥ panthāś ca bhāmini
vratopavāsakṣāmā ca kathaṃ padbhyāṃ gamiṣyasi
21sāvitry uvāca
21upavāsān na me glānir nāsti cāpi pariśramaḥ
gamane ca kṛtotsāhāṃ pratiṣeddhuṃ na mārhasi
22satyavān uvāca
22yadi te gamanotsāhaḥ kariṣyāmi tava priyam
mama tv āmantraya gurūn na māṃ doṣaḥ spṛśed ayam
23mārkaṇḍeya uvāca
23sābhigamyābravīc chvaśrūṃ śvaśuraṃ ca mahāvratā
ayaṃ gacchati me bhartā phalāhāro mahāvanam
24iccheyam abhyanujñātum āryayā śvaśureṇa ca
anena saha nirgantuṃ na hi me virahaḥ kṣamaḥ
25gurvagnihotrārthakṛte prasthitaś ca sutas tava
na nivāryo nivāryaḥ syād anyathā prasthito vanam
26saṃvatsaraḥ kiṃ cid ūno na niṣkrāntāham āśramāt
vanaṃ kusumitaṃ draṣṭuṃ paraṃ kautūhalaṃ hi me
27dyumatsena uvāca
27yataḥ prabhṛti sāvitrī pitrā dattā snuṣā mama
nānayābhyarthanāyuktam uktapūrvaṃ smarāmy aham
28tad eṣā labhatāṃ kāmaṃ yathābhilaṣitaṃ vadhūḥ
apramādaś ca kartavyaḥ putri satyavataḥ pathi
29mārkaṇḍeya uvāca
29ubhābhyām abhyanujñātā sā jagāma yaśasvinī
saha bhartrā hasantīva hṛdayena vidūyatā
30sā vanāni vicitrāṇi ramaṇīyāni sarvaśaḥ
mayūraravaghuṣṭāni dadarśa vipulekṣaṇā
31nadīḥ puṇyavahāś caiva puṣpitāṃś ca nagottamān
satyavān āha paśyeti sāvitrīṃ madhurākṣaram
32nirīkṣamāṇā bhartāraṃ sarvāvastham aninditā
mṛtam eva hi taṃ mene kāle munivacaḥ smaran
33anuvartatī tu bhartāraṃ jagāma mṛdugāminī
dvidheva hṛdayaṃ kṛtvā taṃ ca kālam avekṣatī