Book 3 Chapter 279
1mārkaṇḍeya uvāca
1atha kanyāpradāne sa tam evārthaṃ vicintayan
samāninye ca tat sarvaṃ bhāṇḍaṃ vaivāhikaṃ nṛpaḥ
2tato vṛddhān dvijān sarvān ṛtvijaḥ sapurohitān
samāhūya tithau puṇye prayayau saha kanyayā
3medhyāraṇyaṃ sa gatvā ca dyumatsenāśramaṃ nṛpaḥ
padbhyām eva dvijaiḥ sārdhaṃ rājarṣiṃ tam upāgamat
4tatrāpaśyan mahābhāgaṃ śālavṛkṣam upāśritam
kauśyāṃ bṛsyāṃ samāsīnaṃ cakṣurhīnaṃ nṛpaṃ tadā
5sa rājā tasya rājarṣeḥ kṛtvā pūjāṃ yathārhataḥ
vācā suniyato bhūtvā cakārātmanivedanam
6tasyārghyam āsanaṃ caiva gāṃ cāvedya sa dharmavit
kim āgamanam ity evaṃ rājā rājānam abravīt
7tasya sarvam abhiprāyam itikartavyatāṃ ca tām
satyavantaṃ samuddiśya sarvam eva nyavedayat
8aśvapatir uvāca
8sāvitrī nāma rājarṣe kanyeyaṃ mama śobhanā
tāṃ svadharmeṇa dharmajña snuṣārthe tvaṃ gṛhāṇa me
9dyumatsena uvāca
9cyutāḥ sma rājyād vanavāsam āśritāś; carāma dharmaṃ niyatās tapasvinaḥ
kathaṃ tv anarhā vanavāsam āśrame; sahiṣyate kleśam imaṃ sutā tava
10aśvapatir uvāca
10sukhaṃ ca duḥkhaṃ ca bhavābhavātmakaṃ; yadā vijānāti sutāham eva ca
na madvidhe yujyati vākyam īdṛśaṃ; viniścayenābhigato 'smi te nṛpa
11āśāṃ nārhasi me hantuṃ sauhṛdād praṇayena ca
abhitaś cāgataṃ premṇā pratyākhyātuṃ na mārhasi
12anurūpo hi saṃyoge tvaṃ mamāhaṃ tavāpi ca
snuṣāṃ pratīccha me kanyāṃ bhāryāṃ satyavataḥ sutām
13dyumatsena uvāca
13pūrvam evābhilaṣitaḥ saṃbandho me tvayā saha
bhraṣṭarājyas tv aham iti tata etad vicāritam
14abhiprāyas tv ayaṃ yo me pūrvam evābhikāṅkṣitaḥ
sa nirvartatu me 'dyaiva kāṅkṣito hy asi me 'tithiḥ
15mārkaṇḍeya uvāca
15tataḥ sarvān samānīya dvijān āśramavāsinaḥ
yathāvidhi samudvāhaṃ kārayām āsatur nṛpau
16dattvā tv aśvapatiḥ kanyāṃ yathārhaṃ ca paricchadam
yayau svam eva bhavanaṃ yuktaḥ paramayā mudā
17satyavān api bhāryāṃ tāṃ labdhvā sarvaguṇānvitām
mumude sā ca taṃ labdhvā bhartāraṃ manasepsitam
18gate pitari sarvāṇi saṃnyasyābharaṇāni sā
jagṛhe valkalāny eva vastraṃ kāṣāyam eva ca
19paricārair guṇaiś caiva praśrayeṇa damena ca
sarvakāmakriyābhiś ca sarveṣāṃ tuṣṭim āvahat
20śvaśrūṃ śarīrasatkāraiḥ sarvair ācchādanādibhiḥ
śvaśuraṃ devakāryaiś ca vācaḥ saṃyamanena ca
21tathaiva priyavādena naipuṇena śamena ca
rahaś caivopacāreṇa bhartāraṃ paryatoṣayat
22evaṃ tatrāśrame teṣāṃ tadā nivasatāṃ satām
kālas tapasyatāṃ kaś cid aticakrāma bhārata
23sāvitryās tu śayānāyās tiṣṭhantyāś ca divāniśam
nāradena yad uktaṃ tad vākyaṃ manasi vartate