Book 3 Chapter 276
1mārkaṇḍeya uvāca
1evam etan mahābāho rāmeṇāmitatejasā
prāptaṃ vyasanam atyugraṃ vanavāsakṛtaṃ purā
2mā śucaḥ puruṣavyāghra kṣatriyo 'si paraṃtapa
bāhuvīryāśraye mārge vartase dīptanirṇaye
3na hi te vṛjinaṃ kiṃ cid dṛśyate param aṇv api
asmin mārge viṣīdeyuḥ sendrā api surāsurāḥ
4saṃhatya nihato vṛtro marudbhir vajrapāṇinā
namuciś caiva durdharṣo dīrghajihvā ca rākṣasī
5sahāyavati sarvārthāḥ saṃtiṣṭhantīha sarvaśaḥ
kiṃ nu tasyājitaṃ saṃkhye bhrātā yasya dhanaṃjayaḥ
6ayaṃ ca balināṃ śreṣṭho bhīmo bhīmaparākramaḥ
yuvānau ca maheṣvāsau yamau mādravatīsutau
ebhiḥ sahāyaiḥ kasmāt tvaṃ viṣīdasi paraṃtapa
7ya ime vajriṇaḥ senāṃ jayeyuḥ samarudgaṇām
tvam apy ebhir maheṣvāsaiḥ sahāyair devarūpibhiḥ
vijeṣyasi raṇe sarvān amitrān bharatarṣabha
8itaś ca tvam imāṃ paśya saindhavena durātmanā
balinā vīryamattena hṛtām ebhir mahātmabhiḥ
9ānītāṃ draupadīṃ kṛṣṇāṃ kṛtvā karma suduṣkaram
jayadrathaṃ ca rājānaṃ vijitaṃ vaśam āgatam
10asahāyena rāmeṇa vaidehī punar āhṛtā
hatvā saṃkhye daśagrīvaṃ rākṣasaṃ bhīmavikramam
11yasya śākhāmṛgā mitrā ṛkṣāḥ kālamukhās tathā
jātyantaragatā rājann etad buddhyānucintaya
12tasmāt tvaṃ kuruśārdūla mā śuco bharatarṣabha
tvadvidhā hi mahātmāno na śocanti paraṃtapa
13vaiśaṃpāyana uvāca
13evam āśvāsito rājā mārkaṇḍeyena dhīmatā
tyaktvā duḥkham adīnātmā punar evedam abravīt