Book 3 Chapter 273
1mārkaṇḍeya uvāca
1tāv ubhau patitau dṛṣṭvā bhrātarāv amitaujasau
babandha rāvaṇir bhūyaḥ śarair dattavarais tadā
2tau vīrau śarajālena baddhāv indrajitā raṇe
rejatuḥ puruṣavyāghrau śakuntāv iva pañjare
3tau dṛṣṭvā patitau bhūmau śataśaḥ sāyakaiś citau
sugrīvaḥ kapibhiḥ sārdhaṃ parivārya tataḥ sthitaḥ
4suṣeṇamaindadvividaiḥ kumudenāṅgadena ca
hanūmannīlatāraiś ca nalena ca kapīśvaraḥ
5tatas taṃ deśam āgamya kṛtakarmā vibhīṣaṇaḥ
bodhayām āsa tau vīrau prajñāstreṇa prabodhitau
6viśalyau cāpi sugrīvaḥ kṣaṇenobhau cakāra tau
viśalyayā mahauṣadhyā divyamantraprayuktayā
7tau labdhasaṃjñau nṛvarau viśalyāv udatiṣṭhatām
gatatandrīklamau cāstāṃ kṣaṇenobhau mahārathau
8tato vibhīṣaṇaḥ pārtha rāmam ikṣvākunandanam
uvāca vijvaraṃ dṛṣṭvā kṛtāñjalir idaṃ vacaḥ
9ayam ambho gṛhītvā tu rājarājasya śāsanāt
guhyako 'bhyāgataḥ śvetāt tvatsakāśam ariṃdama
10idam ambhaḥ kuberas te mahārājaḥ prayacchati
antarhitānāṃ bhūtānāṃ darśanārthaṃ paraṃtapa
11anena spṛṣṭanayano bhūtāny antarhitāny uta
bhavān drakṣyati yasmai ca bhavān etat pradāsyati
12tatheti rāmas tad vāri pratigṛhyātha satkṛtam
cakāra netrayoḥ śaucaṃ lakṣmaṇaś ca mahāmanāḥ
13sugrīvajāmbavantau ca hanūmān aṅgadas tathā
maindadvividanīlāś ca prāyaḥ plavagasattamāḥ
14tathā samabhavac cāpi yad uvāca vibhīṣaṇaḥ
kṣaṇenātīndriyāṇy eṣāṃ cakṣūṃṣy āsan yudhiṣṭhira
15indrajit kṛtakarmā tu pitre karma tadātmanaḥ
nivedya punar āgacchat tvarayājiśiraḥ prati
16tam āpatantaṃ saṃkruddhaṃ punar eva yuyutsayā
abhidudrāva saumitrir vibhīṣaṇamate sthitaḥ
17akṛtāhnikam evainaṃ jighāṃsur jitakāśinam
śarair jaghāna saṃkruddhaḥ kṛtasaṃjño 'tha lakṣmaṇaḥ
18tayoḥ samabhavad yuddhaṃ tadānyonyaṃ jigīṣatoḥ
atīva citram āścaryaṃ śakraprahlādayor iva
19avidhyad indrajit tīkṣṇaiḥ saumitriṃ marmabhedibhiḥ
saumitriś cānalasparśair avidhyad rāvaṇiṃ śaraiḥ
20saumitriśarasaṃsparśād rāvaṇiḥ krodhamūrchitaḥ
asṛjal lakṣmaṇāyāṣṭau śarān āśīviṣopamān
21tasyāsūn pāvakasparśaiḥ saumitriḥ patribhis tribhiḥ
yathā niraharad vīras tan me nigadataḥ śṛṇu
22ekenāsya dhanuṣmantaṃ bāhuṃ dehād apātayat
dvitīyena sanārācaṃ bhujaṃ bhūmau nyapātayat
23tṛtīyena tu bāṇena pṛthudhāreṇa bhāsvatā
jahāra sunasaṃ cāru śiro bhrājiṣṇukuṇḍalam
24vinikṛttabhujaskandhaṃ kabandhaṃ bhīmadarśanam
taṃ hatvā sūtam apy astrair jaghāna balināṃ varaḥ
25laṅkāṃ praveśayām āsur vājinas taṃ rathaṃ tadā
dadarśa rāvaṇas taṃ ca rathaṃ putravinākṛtam
26sa putraṃ nihataṃ dṛṣṭvā trāsāt saṃbhrāntalocanaḥ
rāvaṇaḥ śokamohārto vaidehīṃ hantum udyataḥ
27aśokavanikāsthāṃ tāṃ rāmadarśanalālasām
khaḍgam ādāya duṣṭātmā javenābhipapāta ha
28taṃ dṛṣṭvā tasya durbuddher avindhyaḥ pāpaniścayam
śamayām āsa saṃkruddhaṃ śrūyatāṃ yena hetunā
29mahārājye sthito dīpte na striyaṃ hantum arhasi
hataivaiṣā yadā strī ca bandhanasthā ca te gṛhe
30na caiṣā dehabhedena hatā syād iti me matiḥ
jahi bhartāram evāsyā hate tasmin hatā bhavet
31na hi te vikrame tulyaḥ sākṣād api śatakratuḥ
asakṛd dhi tvayā sendrās trāsitās tridaśā yudhi
32evaṃ bahuvidhair vākyair avindhyo rāvaṇaṃ tadā
kruddhaṃ saṃśamayām āsa jagṛhe ca sa tadvacaḥ
33niryāṇe sa matiṃ kṛtvā nidhāyāsiṃ kṣapācaraḥ
ājñāpayām āsa tadā ratho me kalpyatām iti