Book 3 Chapter 271
1mārkaṇḍeya uvāca
1tato viniryāya purāt kumbhakarṇaḥ sahānugaḥ
apaśyat kapisainyaṃ taj jitakāśy agrataḥ sthitam
2tam abhyetyāśu harayaḥ parivārya samantataḥ
abhyaghnaṃś ca mahākāyair bahubhir jagatīruhaiḥ
karajair atudaṃś cānye vihāya bhayam uttamam
3bahudhā yudhyamānās te yuddhamārgaiḥ plavaṃgamāḥ
nānāpraharaṇair bhīmaṃ rākṣasendram atāḍayan
4sa tāḍyamānaḥ prahasan bhakṣayām āsa vānarān
panasaṃ ca gavākṣaṃ ca vajrabāhuṃ ca vānaram
5tad dṛṣṭvā vyathanaṃ karma kumbhakarṇasya rakṣasaḥ
udakrośan paritrastās tāraprabhṛtayas tadā
6taṃ tāram uccaiḥ krośantam anyāṃś ca hariyūthapān
abhidudrāva sugrīvaḥ kumbhakarṇam apetabhīḥ
7tato 'bhipatya vegena kumbhakarṇaṃ mahāmanāḥ
śālena jaghnivān mūrdhni balena kapikuñjaraḥ
8sa mahātmā mahāvegaḥ kumbhakarṇasya mūrdhani
bibheda śālaṃ sugrīvo na caivāvyathayat kapiḥ
9tato vinadya prahasañ śālasparśavibodhitaḥ
dorbhyām ādāya sugrīvaṃ kumbhakarṇo 'harad balāt
10hriyamāṇaṃ tu sugrīvaṃ kumbhakarṇena rakṣasā
avekṣyābhyadravad vīraḥ saumitrir mitranandanaḥ
11so 'bhipatya mahāvegaṃ rukmapuṅkhaṃ mahāśaram
prāhiṇot kumbhakarṇāya lakṣmaṇaḥ paravīrahā
12sa tasya dehāvaraṇaṃ bhittvā dehaṃ ca sāyakaḥ
jagāma dārayan bhūmiṃ rudhireṇa samukṣitaḥ
13tathā sa bhinnahṛdayaḥ samutsṛjya kapīśvaram
kumbhakarṇo maheṣvāsaḥ pragṛhītaśilāyudhaḥ
abhidudrāva saumitrim udyamya mahatīṃ śilām
14tasyābhidravatas tūrṇaṃ kṣurābhyām ucchritau karau
ciccheda niśitāgrābhyāṃ sa babhūva caturbhujaḥ
15tān apy asya bhujān sarvān pragṛhītaśilāyudhān
kṣuraiś ciccheda laghv astraṃ saumitriḥ pratidarśayan
16sa babhūvātikāyaś ca bahupādaśirobhujaḥ
taṃ brahmāstreṇa saumitrir dadāhādricayopamam
17sa papāta mahāvīryo divyāstrābhihato raṇe
mahāśanivinirdagdhaḥ pādapo 'ṅkuravān iva
18taṃ dṛṣṭvā vṛtrasaṃkāśaṃ kumbhakarṇaṃ tarasvinam
gatāsuṃ patitaṃ bhūmau rākṣasāḥ prādravan bhayāt
19tathā tān dravato yodhān dṛṣṭvā tau dūṣaṇānujau
avasthāpyātha saumitriṃ saṃkruddhāv abhyadhāvatām
20tāv ādravantau saṃkruddhau vajravegapramāthinau
pratijagrāha saumitrir vinadyobhau patatribhiḥ
21tataḥ sutumulaṃ yuddham abhaval lomaharṣaṇam
dūṣaṇānujayoḥ pārtha lakṣmaṇasya ca dhīmataḥ
22mahatā śaravarṣeṇa rākṣasau so 'bhyavarṣata
tau cāpi vīrau saṃkruddhāv ubhau tau samavarṣatām
23muhūrtam evam abhavad vajravegapramāthinoḥ
saumitreś ca mahābāhoḥ saṃprahāraḥ sudāruṇaḥ
24athādriśṛṅgam ādāya hanūmān mārutātmajaḥ
abhidrutyādade prāṇān vajravegasya rakṣasaḥ
25nīlaś ca mahatā grāvṇā dūṣaṇāvarajaṃ hariḥ
pramāthinam abhidrutya pramamātha mahābalaḥ
26tataḥ prāvartata punaḥ saṃgrāmaḥ kaṭukodayaḥ
rāmarāvaṇasainyānām anyonyam abhidhāvatām
27śataśo nairṛtān vanyā jaghnur vanyāṃś ca nairṛtāḥ
nairṛtās tatra vadhyante prāyaśo na tu vānarāḥ