Book 3 Chapter 270
1mārkaṇḍeya uvāca
1tataḥ prahastaḥ sahasā samabhyetya vibhīṣaṇam
gadayā tāḍayām āsa vinadya raṇakarkaśaḥ
2sa tayābhihato dhīmān gadayā bhīmavegayā
nākampata mahābāhur himavān iva susthiraḥ
3tataḥ pragṛhya vipulāṃ śataghaṇṭāṃ vibhīṣaṇaḥ
abhimantrya mahāśaktiṃ cikṣepāsya śiraḥ prati
4patantyā sa tayā vegād rākṣaso 'śaninādayā
hṛtottamāṅgo dadṛśe vātarugṇa iva drumaḥ
5taṃ dṛṣṭvā nihataṃ saṃkhye prahastaṃ kṣaṇadācaram
abhidudrāva dhūmrākṣo vegena mahatā kapīn
6tasya meghopamaṃ sainyam āpatad bhīmadarśanam
dṛṣṭvaiva sahasā dīrṇā raṇe vānarapuṃgavāḥ
7tatas tān sahasā dīrṇān dṛṣṭvā vānarapuṃgavān
niryāya kapiśārdūlo hanūmān paryavasthitaḥ
8taṃ dṛṣṭvāvasthitaṃ saṃkhye harayaḥ pavanātmajam
vegena mahatā rājan saṃnyavartanta sarvaśaḥ
9tataḥ śabdo mahān āsīt tumulo lomaharṣaṇaḥ
rāmarāvaṇasainyānām anyonyam abhidhāvatām
10tasmin pravṛtte saṃgrāme ghore rudhirakardame
dhūmrākṣaḥ kapisainyaṃ tad drāvayām āsa patribhiḥ
11taṃ rākṣasamahāmātram āpatantaṃ sapatnajit
tarasā pratijagrāha hanūmān pavanātmajaḥ
12tayor yuddham abhūd ghoraṃ harirākṣasavīrayoḥ
jigīṣator yudhānyonyam indraprahlādayor iva
13gadābhiḥ parighaiś caiva rākṣaso jaghnivān kapim
kapiś ca jaghnivān rakṣaḥ saskandhaviṭapair drumaiḥ
14tatas tam atikāyena sāśvaṃ sarathasārathim
dhūmrākṣam avadhīd dhīmān hanūmān mārutātmajaḥ
15tatas taṃ nihataṃ dṛṣṭvā dhūmrākṣaṃ rākṣasottamam
harayo jātavisrambhā jaghnur abhyetya sainikān
16te vadhyamānā balibhir haribhir jitakāśibhiḥ
rākṣasā bhagnasaṃkalpā laṅkām abhyapatan bhayāt
17te 'bhipatya puraṃ bhagnā hataśeṣā niśācarāḥ
sarvaṃ rājñe yathāvṛttaṃ rāvaṇāya nyavedayan
18śrutvā tu rāvaṇas tebhyaḥ prahastaṃ nihataṃ yudhi
dhūmrākṣaṃ ca maheṣvāsaṃ sasainyaṃ vānararṣabhaiḥ
19sudīrgham iva niḥśvasya samutpatya varāsanāt
uvāca kumbhakarṇasya karmakālo 'yam āgataḥ
20ity evam uktvā vividhair vāditraiḥ sumahāsvanaiḥ
śayānam atinidrāluṃ kumbhakarṇam abodhayat
21prabodhya mahatā cainaṃ yatnenāgatasādhvasaḥ
svastham āsīnam avyagraṃ vinidraṃ rākṣasādhipaḥ
tato 'bravīd daśagrīvaḥ kumbhakarṇaṃ mahābalam
22dhanyo 'si yasya te nidrā kumbhakarṇeyam īdṛśī
ya imaṃ dāruṇaṃ kālaṃ na jānīṣe mahābhayam
23eṣa tīrtvārṇavaṃ rāmaḥ setunā haribhiḥ saha
avamanyeha naḥ sarvān karoti kadanaṃ mahat
24mayā hy apahṛtā bhāryā sītā nāmāsya jānakī
tāṃ mokṣayiṣur āyāto baddhvā setuṃ mahārṇave
25tena caiva prahastādir mahān naḥ svajano hataḥ
tasya nānyo nihantāsti tvad ṛte śatrukarśana
26sa daṃśito 'bhiniryāya tvam adya balināṃ vara
rāmādīn samare sarvāñ jahi śatrūn ariṃdama
27dūṣaṇāvarajau caiva vajravegapramāthinau
tau tvāṃ balena mahatā sahitāv anuyāsyataḥ
28ity uktvā rākṣasapatiḥ kumbhakarṇaṃ tarasvinam
saṃdideśetikartavye vajravegapramāthinau
29tathety uktvā tu tau vīrau rāvaṇaṃ dūṣaṇānujau
kumbhakarṇaṃ puraskṛtya tūrṇaṃ niryayatuḥ purāt