Book 3 Chapter 266
1mārkaṇḍeya uvāca
1rāghavas tu sasaumitriḥ sugrīveṇābhipālitaḥ
vasan mālyavataḥ pṛṣṭhe dadarśa vimalaṃ nabhaḥ
2sa dṛṣṭvā vimale vyomni nirmalaṃ śaśalakṣaṇam
grahanakṣatratārābhir anuyātam amitrahā
3kumudotpalapadmānāṃ gandham ādāya vāyunā
mahīdharasthaḥ śītena sahasā pratibodhitaḥ
4prabhāte lakṣmaṇaṃ vīram abhyabhāṣata durmanāḥ
sītāṃ saṃsmṛtya dharmātmā ruddhāṃ rākṣasaveśmani
5gaccha lakṣmaṇa jānīhi kiṣkindhāyāṃ kapīśvaram
pramattaṃ grāmyadharmeṣu kṛtaghnaṃ svārthapaṇḍitam
6yo 'sau kulādhamo mūḍho mayā rājye 'bhiṣecitaḥ
sarvavānaragopucchā yam ṛkṣāś ca bhajanti vai
7yadarthaṃ nihato vālī mayā raghukulodvaha
tvayā saha mahābāho kiṣkindhopavane tadā
8kṛtaghnaṃ tam ahaṃ manye vānarāpasadaṃ bhuvi
yo mām evaṃgato mūḍho na jānīte 'dya lakṣmaṇa
9asau manye na jānīte samayapratipādanam
kṛtopakāraṃ māṃ nūnam avamanyālpayā dhiyā
10yadi tāvad anudyuktaḥ śete kāmasukhātmakaḥ
netavyo vālimārgeṇa sarvabhūtagatiṃ tvayā
11athāpi ghaṭate 'smākam arthe vānarapuṃgavaḥ
tam ādāyaihi kākutstha tvarāvān bhava mā ciram
12ity ukto lakṣmaṇo bhrātrā guruvākyahite rataḥ
pratasthe ruciraṃ gṛhya samārgaṇaguṇaṃ dhanuḥ
kiṣkindhādvāram āsādya praviveśānivāritaḥ
13sakrodha iti taṃ matvā rājā pratyudyayau hariḥ
taṃ sadāro vinītātmā sugrīvaḥ plavagādhipaḥ
pūjayā pratijagrāha prīyamāṇas tadarhayā
14tam abravīd rāmavacaḥ saumitrir akutobhayaḥ
sa tat sarvam aśeṣeṇa śrutvā prahvaḥ kṛtāñjaliḥ
15sabhṛtyadāro rājendra sugrīvo vānarādhipaḥ
idam āha vacaḥ prīto lakṣmaṇaṃ narakuñjaram
16nāsmi lakṣmaṇa durmedhā na kṛtaghno na nirghṛṇaḥ
śrūyatāṃ yaḥ prayatno me sītāparyeṣaṇe kṛtaḥ
17diśaḥ prasthāpitāḥ sarve vinītā harayo mayā
sarveṣāṃ ca kṛtaḥ kālo māsenāgamanaṃ punaḥ
18yair iyaṃ savanā sādriḥ sapurā sāgarāmbarā
vicetavyā mahī vīra sagrāmanagarākarā
19sa māsaḥ pañcarātreṇa pūrṇo bhavitum arhati
tataḥ śroṣyasi rāmeṇa sahitaḥ sumahat priyam
20ity ukto lakṣmaṇas tena vānarendreṇa dhīmatā
tyaktvā roṣam adīnātmā sugrīvaṃ pratyapūjayat
21sa rāmaṃ sahasugrīvo mālyavatpṛṣṭham āsthitam
abhigamyodayaṃ tasya kāryasya pratyavedayat
22ity evaṃ vānarendrās te samājagmuḥ sahasraśaḥ
diśas tisro vicityātha na tu ye dakṣiṇāṃ gatāḥ
23ācakhyus te tu rāmāya mahīṃ sāgaramekhalām
vicitāṃ na tu vaidehyā darśanaṃ rāvaṇasya vā
24gatās tu dakṣiṇām āśāṃ ye vai vānarapuṃgavāḥ
āśāvāṃs teṣu kākutsthaḥ prāṇān ārto 'py adhārayat
25dvimāsoparame kāle vyatīte plavagās tataḥ
sugrīvam abhigamyedaṃ tvaritā vākyam abruvan
26rakṣitaṃ vālinā yat tat sphītaṃ madhuvanaṃ mahat
tvayā ca plavagaśreṣṭha tad bhuṅkte pavanātmajaḥ
27vāliputro 'ṅgadaś caiva ye cānye plavagarṣabhāḥ
vicetuṃ dakṣiṇām āśāṃ rājan prasthāpitās tvayā
28teṣāṃ taṃ praṇayaṃ śrutvā mene sa kṛtakṛtyatām
kṛtārthānāṃ hi bhṛtyānām etad bhavati ceṣṭitam
29sa tad rāmāya medhāvī śaśaṃsa plavagarṣabhaḥ
rāmaś cāpy anumānena mene dṛṣṭāṃ tu maithilīm
30hanūmatpramukhāś cāpi viśrāntās te plavaṃgamāḥ
abhijagmur harīndraṃ taṃ rāmalakṣmaṇasaṃnidhau
31gatiṃ ca mukhavarṇaṃ ca dṛṣṭvā rāmo hanūmataḥ
agamat pratyayaṃ bhūyo dṛṣṭā sīteti bhārata
32hanūmatpramukhās te tu vānarāḥ pūrṇamānasāḥ
praṇemur vidhivad rāmaṃ sugrīvaṃ lakṣmaṇaṃ tathā
33tān uvācāgatān rāmaḥ pragṛhya saśaraṃ dhanuḥ
api māṃ jīvayiṣyadhvam api vaḥ kṛtakṛtyatā
34api rājyam ayodhyāyāṃ kārayiṣyāmy ahaṃ punaḥ
nihatya samare śatrūn āhṛtya janakātmajām
35amokṣayitvā vaidehīm ahatvā ca ripūn raṇe
hṛtadāro 'vadhūtaś ca nāhaṃ jīvitum utsahe
36ity uktavacanaṃ rāmaṃ pratyuvācānilātmajaḥ
priyam ākhyāmi te rāma dṛṣṭā sā jānakī mayā
37vicitya dakṣiṇām āśāṃ saparvatavanākarām
śrāntāḥ kāle vyatīte sma dṛṣṭavanto mahāguhām
38praviśāmo vayaṃ tāṃ tu bahuyojanam āyatām
andhakārāṃ suvipināṃ gahanāṃ kīṭasevitām
39gatvā sumahad adhvānam ādityasya prabhāṃ tataḥ
dṛṣṭavantaḥ sma tatraiva bhavanaṃ divyam antarā
40mayasya kila daityasya tadāsīd veśma rāghava
tatra prabhāvatī nāma tapo 'tapyata tāpasī
41tayā dattāni bhojyāni pānāni vividhāni ca
bhuktvā labdhabalāḥ santas tayoktena pathā tataḥ
42niryāya tasmād uddeśāt paśyāmo lavaṇāmbhasaḥ
samīpe sahyamalayau darduraṃ ca mahāgirim
43tato malayam āruhya paśyanto varuṇālayam
viṣaṇṇā vyathitāḥ khinnā nirāśā jīvite bhṛśam
44anekaśatavistīrṇaṃ yojanānāṃ mahodadhim
timinakrajhaṣāvāsaṃ cintayantaḥ suduḥkhitāḥ
45tatrānaśanasaṃkalpaṃ kṛtvāsīnā vayaṃ tadā
tataḥ kathānte gṛdhrasya jaṭāyor abhavat kathā
46tataḥ parvataśṛṅgābhaṃ ghorarūpaṃ bhayāvaham
pakṣiṇaṃ dṛṣṭavantaḥ sma vainateyam ivāparam
47so 'smān atarkayad bhoktum athābhyetya vaco 'bravīt
bhoḥ ka eṣa mama bhrātur jaṭāyoḥ kurute kathām
48saṃpātir nāma tasyāhaṃ jyeṣṭho bhrātā khagādhipaḥ
anyonyaspardhayārūḍhāv āvām ādityasaṃsadam
49tato dagdhāv imau pakṣau na dagdhau tu jaṭāyuṣaḥ
tadā me ciradṛṣṭaḥ sa bhrātā gṛdhrapatiḥ priyaḥ
nirdagdhapakṣaḥ patito hy aham asmin mahāgirau
50tasyaivaṃ vadato 'smābhir hato bhrātā niveditaḥ
vyasanaṃ bhavataś cedaṃ saṃkṣepād vai niveditam
51sa saṃpātis tadā rājañ śrutvā sumahad apriyam
viṣaṇṇacetāḥ papraccha punar asmān ariṃdama
52kaḥ sa rāmaḥ kathaṃ sītā jaṭāyuś ca kathaṃ hataḥ
icchāmi sarvam evaitac chrotuṃ plavagasattamāḥ
53tasyāhaṃ sarvam evaitaṃ bhavato vyasanāgamam
prāyopaveśane caiva hetuṃ vistarato 'bruvam
54so 'smān utthāpayām āsa vākyenānena pakṣirāṭ
rāvaṇo vidito mahyaṃ laṅkā cāsya mahāpurī
55dṛṣṭā pāre samudrasya trikūṭagirikandare
bhavitrī tatra vaidehī na me 'sty atra vicāraṇā
56iti tasya vacaḥ śrutvā vayam utthāya satvarāḥ
sāgaraplavane mantraṃ mantrayāmaḥ paraṃtapa
57nādhyavasyad yadā kaś cit sāgarasya vilaṅghane
tataḥ pitaram āviśya pupluve 'haṃ mahārṇavam
śatayojanavistīrṇaṃ nihatya jalarākṣasīm
58tatra sītā mayā dṛṣṭā rāvaṇāntaḥpure satī
upavāsatapaḥśīlā bhartṛdarśanalālasā
jaṭilā maladigdhāṅgī kṛśā dīnā tapasvinī
59nimittais tām ahaṃ sītām upalabhya pṛthagvidhaiḥ
upasṛtyābruvaṃ cāryām abhigamya rahogatām
60sīte rāmasya dūto 'haṃ vānaro mārutātmajaḥ
tvaddarśanam abhiprepsur iha prāpto vihāyasā
61rājaputrau kuśalinau bhrātarau rāmalakṣmaṇau
sarvaśākhāmṛgendreṇa sugrīveṇābhipālitau
62kuśalaṃ tvābravīd rāmaḥ sīte saumitriṇā saha
sakhibhāvāc ca sugrīvaḥ kuśalaṃ tvānupṛcchati
63kṣipram eṣyati te bhartā sarvaśākhāmṛgaiḥ saha
pratyayaṃ kuru me devi vānaro 'smi na rākṣasaḥ
64muhūrtam iva ca dhyātvā sītā māṃ pratyuvāca ha
avaimi tvāṃ hanūmantam avindhyavacanād aham
65avindhyo hi mahābāho rākṣaso vṛddhasaṃmataḥ
kathitas tena sugrīvas tvadvidhaiḥ sacivair vṛtaḥ
66gamyatām iti coktvā māṃ sītā prādād imaṃ maṇim
dhāritā yena vaidehī kālam etam aninditā
67pratyayārthaṃ kathāṃ cemāṃ kathayām āsa jānakī
kṣiptām iṣīkāṃ kākasya citrakūṭe mahāgirau
bhavatā puruṣavyāghra pratyabhijñānakāraṇāt
68śrāvayitvā tadātmānaṃ tato dagdhvā ca tāṃ purīm
saṃprāpta iti taṃ rāmaḥ priyavādinam arcayat