Book 3 Chapter 262
1mārkaṇḍeya uvāca
1mārīcas tv atha saṃbhrānto dṛṣṭvā rāvaṇam āgatam
pūjayām āsa satkāraiḥ phalamūlādibhis tathā
2viśrāntaṃ cainam āsīnam anvāsīnaḥ sa rākṣasaḥ
uvāca praśritaṃ vākyaṃ vākyajño vākyakovidam
3na te prakṛtimān varṇaḥ kaccit kṣemaṃ pure tava
kaccit prakṛtayaḥ sarvā bhajante tvāṃ yathā purā
4kim ihāgamane cāpi kāryaṃ te rākṣaseśvara
kṛtam ity eva tad viddhi yady api syāt suduṣkaram
5śaśaṃsa rāvaṇas tasmai tat sarvaṃ rāmaceṣṭitam
mārīcas tv abravīc chrutvā samāsenaiva rāvaṇam
6alaṃ te rāmam āsādya vīryajño hy asmi tasya vai
bāṇavegaṃ hi kas tasya śaktaḥ soḍhuṃ mahātmanaḥ
7pravrajyāyāṃ hi me hetuḥ sa eva puruṣarṣabhaḥ
vināśamukham etat te kenākhyātaṃ durātmanā
8tam uvācātha sakrodho rāvaṇaḥ paribhartsayan
akurvato 'smadvacanaṃ syān mṛtyur api te dhruvam
9mārīcaś cintayām āsa viśiṣṭān maraṇaṃ varam
avaśyaṃ maraṇe prāpte kariṣyāmy asya yan matam
10tatas taṃ pratyuvācātha mārīco rākṣaseśvaram
kiṃ te sāhyaṃ mayā kāryaṃ kariṣyāmy avaśo 'pi tat
11tam abravīd daśagrīvo gaccha sītāṃ pralobhaya
ratnaśṛṅgo mṛgo bhūtvā ratnacitratanūruhaḥ
12dhruvaṃ sītā samālakṣya tvāṃ rāmaṃ codayiṣyati
apakrānte ca kākutsthe sītā vaśyā bhaviṣyati
13tām ādāyāpaneṣyāmi tataḥ sa na bhaviṣyati
bhāryāviyogād durbuddhir etat sāhyaṃ kuruṣva me
14ity evam ukto mārīcaḥ kṛtvodakam athātmanaḥ
rāvaṇaṃ purato yāntam anvagacchat suduḥkhitaḥ
15tatas tasyāśramaṃ gatvā rāmasyākliṣṭakarmaṇaḥ
cakratus tat tathā sarvam ubhau yat pūrvamantritam
16rāvaṇas tu yatir bhūtvā muṇḍaḥ kuṇḍī tridaṇḍadhṛk
mṛgaś ca bhūtvā mārīcas taṃ deśam upajagmatuḥ
17darśayām āsa vaidehīṃ mārīco mṛgarūpadhṛk
codayām āsa tasyārthe sā rāmaṃ vidhicoditā
18rāmas tasyāḥ priyaṃ kurvan dhanur ādāya satvaraḥ
rakṣārthe lakṣmaṇaṃ nyasya prayayau mṛgalipsayā
19sa dhanvī baddhatūṇīraḥ khaḍgagodhāṅgulitravān
anvadhāvan mṛgaṃ rāmo rudras tārāmṛgaṃ yathā
20so 'ntarhitaḥ punas tasya darśanaṃ rākṣaso vrajan
cakarṣa mahad adhvānaṃ rāmas taṃ bubudhe tataḥ
21niśācaraṃ viditvā taṃ rāghavaḥ pratibhānavān
amoghaṃ śaram ādāya jaghāna mṛgarūpiṇam
22sa rāmabāṇābhihataḥ kṛtvā rāmasvaraṃ tadā
hā sīte lakṣmaṇety evaṃ cukrośārtasvareṇa ha
23śuśrāva tasya vaidehī tatas tāṃ karuṇāṃ giram
sā prādravad yataḥ śabdas tām uvācātha lakṣmaṇaḥ
24alaṃ te śaṅkayā bhīru ko rāmaṃ viṣahiṣyati
muhūrtād drakṣyase rāmam āgataṃ taṃ śucismite
25ity uktvā sā prarudatī paryaśaṅkata devaram
hatā vai strīsvabhāvena śuddhacāritrabhūṣaṇam
26sā taṃ paruṣam ārabdhā vaktuṃ sādhvī pativratā
naiṣa kālo bhaven mūḍha yaṃ tvaṃ prārthayase hṛdā
27apy ahaṃ śastram ādāya hanyām ātmānam ātmanā
pateyaṃ giriśṛṅgād vā viśeyaṃ vā hutāśanam
28rāmaṃ bhartāram utsṛjya na tv ahaṃ tvāṃ kathaṃ cana
nihīnam upatiṣṭheyaṃ śārdūlī kroṣṭukaṃ yathā
29etādṛśaṃ vacaḥ śrutvā lakṣmaṇaḥ priyarāghavaḥ
pidhāya karṇau sadvṛttaḥ prasthito yena rāghavaḥ
sa rāmasya padaṃ gṛhya prasasāra dhanurdharaḥ
30etasminn antare rakṣo rāvaṇaḥ pratyadṛśyata
abhavyo bhavyarūpeṇa bhasmacchanna ivānalaḥ
yativeṣapraticchanno jihīrṣus tām aninditām
31sā tam ālakṣya saṃprāptaṃ dharmajñā janakātmajā
nimantrayām āsa tadā phalamūlāśanādibhiḥ
32avamanya sa tat sarvaṃ svarūpaṃ pratipadya ca
sāntvayām āsa vaidehīm iti rākṣasapuṃgavaḥ
33sīte rākṣasarājo 'haṃ rāvaṇo nāma viśrutaḥ
mama laṅkā purī nāmnā ramyā pāre mahodadheḥ
34tatra tvaṃ varanārīṣu śobhiṣyasi mayā saha
bhāryā me bhava suśroṇi tāpasaṃ tyaja rāghavam
35evamādīni vākyāni śrutvā sītātha jānakī
pidhāya karṇau suśroṇī maivam ity abravīd vacaḥ
36prapated dyauḥ sanakṣatrā pṛthivī śakalībhavet
śaityam agnir iyān nāhaṃ tyajeyaṃ raghunandanam
37kathaṃ hi bhinnakaraṭaṃ padminaṃ vanagocaram
upasthāya mahānāgaṃ kareṇuḥ sūkaraṃ spṛśet
38kathaṃ hi pītvā mādhvīkaṃ pītvā ca madhumādhavīm
lobhaṃ sauvīrake kuryān nārī kā cid iti smare
39iti sā taṃ samābhāṣya praviveśāśramaṃ punaḥ
tām anudrutya suśroṇīṃ rāvaṇaḥ pratyaṣedhayat
40bhartsayitvā tu rūkṣeṇa svareṇa gatacetanām
mūrdhajeṣu nijagrāha kham upācakrame tataḥ
41tāṃ dadarśa tadā gṛdhro jaṭāyur girigocaraḥ
rudatīṃ rāma rāmeti hriyamāṇāṃ tapasvinīm