Book 3 Chapter 261
1yudhiṣṭhira uvāca
1uktaṃ bhagavatā janma rāmādīnāṃ pṛthak pṛthak
prasthānakāraṇaṃ brahmañ śrotum icchāmi kathyatām
2kathaṃ dāśarathī vīrau bhrātarau rāmalakṣmaṇau
prasthāpitau vanaṃ brahma maithilī ca yaśasvinī
3mārkaṇḍeya uvāca
3jātaputro daśarathaḥ prītimān abhavan nṛpaḥ
kriyāratir dharmaparaḥ satataṃ vṛddhasevitā
4krameṇa cāsya te putrā vyavardhanta mahaujasaḥ
vedeṣu sarahasyeṣu dhanurvede ca pāragāḥ
5caritabrahmacaryās te kṛtadārāś ca pārthiva
yadā tadā daśarathaḥ prītimān abhavat sukhī
6jyeṣṭho rāmo 'bhavat teṣāṃ ramayām āsa hi prajāḥ
manoharatayā dhīmān pitur hṛdayatoṣaṇaḥ
7tataḥ sa rājā matimān matvātmānaṃ vayo 'dhikam
mantrayām āsa sacivair dharmajñaiś ca purohitaiḥ
8abhiṣekāya rāmasya yauvarājyena bhārata
prāptakālaṃ ca te sarve menire mantrisattamāḥ
9lohitākṣaṃ mahābāhuṃ mattamātaṅgagāminam
dīrghabāhuṃ mahoraskaṃ nīlakuñcitamūrdhajam
10dīpyamānaṃ śriyā vīraṃ śakrād anavamaṃ bale
pāragaṃ sarvadharmāṇāṃ bṛhaspatisamaṃ matau
11sarvānuraktaprakṛtiṃ sarvavidyāviśāradam
jitendriyam amitrāṇām api dṛṣṭimanoharam
12niyantāram asādhūnāṃ goptāraṃ dharmacāriṇām
dhṛtimantam anādhṛṣyaṃ jetāram aparājitam
13putraṃ rājā daśarathaḥ kausalyānandavardhanam
saṃdṛśya paramāṃ prītim agacchat kurunandana
14cintayaṃś ca mahātejā guṇān rāmasya vīryavān
abhyabhāṣata bhadraṃ te prīyamāṇaḥ purohitam
15adya puṣyo niśi brahman puṇyaṃ yogam upaiṣyati
saṃbhārāḥ saṃbhriyantāṃ me rāmaś copanimantryatām
16iti tad rājavacanaṃ pratiśrutyātha mantharā
kaikeyīm abhigamyedaṃ kāle vacanam abravīt
17adya kaikeyi daurbhāgyaṃ rājñā te khyāpitaṃ mahat
āśīviṣas tvāṃ saṃkruddhaś caṇḍo daśati durbhage
18subhagā khalu kausalyā yasyāḥ putro 'bhiṣekṣyate
kuto hi tava saubhāgyaṃ yasyāḥ putro na rājyabhāk
19sā tad vacanam ājñāya sarvābharaṇabhūṣitā
vedīvilagnamadhyeva bibhratī rūpam uttamam
20vivikte patim āsādya hasantīva śucismitā
praṇayaṃ vyañjayantīva madhuraṃ vākyam abravīt
21satyapratijña yan me tvaṃ kāmam ekaṃ nisṛṣṭavān
upākuruṣva tad rājaṃs tasmān mucyasva saṃkaṭāt
22rājovāca
22varaṃ dadāni te hanta tad gṛhāṇa yad icchasi
avadhyo vadhyatāṃ ko 'dya vadhyaḥ ko 'dya vimucyatām
23dhanaṃ dadāni kasyādya hriyatāṃ kasya vā punaḥ
brāhmaṇasvād ihānyatra yat kiṃ cid vittam asti me
24mārkaṇḍeya uvāca
24sā tad vacanam ājñāya parigṛhya narādhipam
ātmano balam ājñāya tata enam uvāca ha
25ābhiṣecanikaṃ yat te rāmārtham upakalpitam
bharatas tad avāpnotu vanaṃ gacchatu rāghavaḥ
26sa tad rājā vacaḥ śrutvā vipriyaṃ dāruṇodayam
duḥkhārto bharataśreṣṭha na kiṃ cid vyājahāra ha
27tatas tathoktaṃ pitaraṃ rāmo vijñāya vīryavān
vanaṃ pratasthe dharmātmā rājā satyo bhavatv iti
28tam anvagacchal lakṣmīvān dhanuṣmāṃl lakṣmaṇas tadā
sītā ca bhāryā bhadraṃ te vaidehī janakātmajā
29tato vanaṃ gate rāme rājā daśarathas tadā
samayujyata dehasya kālaparyāyadharmaṇā
30rāmaṃ tu gatam ājñāya rājānaṃ ca tathāgatam
ānāyya bharataṃ devī kaikeyī vākyam abravīt
31gato daśarathaḥ svargaṃ vanasthau rāmalakṣmaṇau
gṛhāṇa rājyaṃ vipulaṃ kṣemaṃ nihatakaṇṭakam
32tām uvāca sa dharmātmā nṛśaṃsaṃ bata te kṛtam
patiṃ hatvā kulaṃ cedam utsādya dhanalubdhayā
33ayaśaḥ pātayitvā me mūrdhni tvaṃ kulapāṃsane
sakāmā bhava me mātar ity uktvā praruroda ha
34sa cāritraṃ viśodhyātha sarvaprakṛtisaṃnidhau
anvayād bhrātaraṃ rāmaṃ vinivartanalālasaḥ
35kausalyāṃ ca sumitrāṃ ca kaikeyīṃ ca suduḥkhitaḥ
agre prasthāpya yānaiḥ sa śatrughnasahito yayau
36vasiṣṭhavāmadevābhyāṃ vipraiś cānyaiḥ sahasraśaḥ
paurajānapadaiḥ sārdhaṃ rāmānayanakāṅkṣayā
37dadarśa citrakūṭasthaṃ sa rāmaṃ sahalakṣmaṇam
tāpasānām alaṃkāraṃ dhārayantaṃ dhanurdharam
38visarjitaḥ sa rāmeṇa pitur vacanakāriṇā
nandigrāme 'karod rājyaṃ puraskṛtyāsya pāduke
39rāmas tu punar āśaṅkya paurajānapadāgamam
praviveśa mahāraṇyaṃ śarabhaṅgāśramaṃ prati
40satkṛtya śarabhaṅgaṃ sa daṇḍakāraṇyam āśritaḥ
nadīṃ godāvarīṃ ramyām āśritya nyavasat tadā
41vasatas tasya rāmasya tataḥ śūrpaṇakhākṛtam
khareṇāsīn mahad vairaṃ janasthānanivāsinā
42rakṣārthaṃ tāpasānāṃ ca rāghavo dharmavatsalaḥ
caturdaśa sahasrāṇi jaghāna bhuvi rakṣasām
43dūṣaṇaṃ ca kharaṃ caiva nihatya sumahābalau
cakre kṣemaṃ punar dhīmān dharmāraṇyaṃ sa rāghavaḥ
44hateṣu teṣu rakṣaḥsu tataḥ śūrpaṇakhā punaḥ
yayau nikṛttanāsoṣṭhī laṅkāṃ bhrātur niveśanam
45tato rāvaṇam abhyetya rākṣasī duḥkhamūrchitā
papāta pādayor bhrātuḥ saṃśuṣkarudhirānanā
46tāṃ tathā vikṛtāṃ dṛṣṭvā rāvaṇaḥ krodhamūrchitaḥ
utpapātāsanāt kruddho dantair dantān upaspṛśan
47svān amātyān visṛjyātha vivikte tām uvāca saḥ
kenāsy evaṃ kṛtā bhadre mām acintyāvamanya ca
48kaḥ śūlaṃ tīkṣṇam āsādya sarvagātrair niṣevate
kaḥ śirasy agnim ādāya viśvastaḥ svapate sukham
49āśīviṣaṃ ghorataraṃ pādena spṛśatīha kaḥ
siṃhaṃ kesariṇaṃ kaś ca daṃṣṭrāsu spṛśya tiṣṭhati
50ity evaṃ bruvatas tasya srotobhyas tejaso 'rciṣaḥ
niścerur dahyato rātrau vṛkṣasyeva svarandhrataḥ
51tasya tat sarvam ācakhyau bhaginī rāmavikramam
kharadūṣaṇasaṃyuktaṃ rākṣasānāṃ parābhavam
52sa niścitya tataḥ kṛtyaṃ svasāram upasāntvya ca
ūrdhvam ācakrame rājā vidhāya nagare vidhim
53trikūṭaṃ samatikramya kālaparvatam eva ca
dadarśa makarāvāsaṃ gambhīrodaṃ mahodadhim
54tam atītyātha gokarṇam abhyagacchad daśānanaḥ
dayitaṃ sthānam avyagraṃ śūlapāṇer mahātmanaḥ
55tatrābhyagacchan mārīcaṃ pūrvāmātyaṃ daśānanaḥ
purā rāmabhayād eva tāpasyaṃ samupāśritam