Book 3 Chapter 259
1mārkaṇḍeya uvāca
1pulastyasya tu yaḥ krodhād ardhadeho 'bhavan muniḥ
viśravā nāma sakrodhaḥ sa vaiśravaṇam aikṣata
2bubudhe taṃ tu sakrodhaṃ pitaraṃ rākṣaseśvaraḥ
kuberas tatprasādārthaṃ yatate sma sadā nṛpa
3sa rājarājo laṅkāyāṃ nivasan naravāhanaḥ
rākṣasīḥ pradadau tisraḥ pitur vai paricārikāḥ
4tās tadā taṃ mahātmānaṃ saṃtoṣayitum udyatāḥ
ṛṣiṃ bharataśārdūla nṛttagītaviśāradāḥ
5puṣpotkaṭā ca rākā ca mālinī ca viśāṃ pate
anyonyaspardhayā rājañ śreyaskāmāḥ sumadhyamāḥ
6tāsāṃ sa bhagavāṃs tuṣṭo mahātmā pradadau varān
lokapālopamān putrān ekaikasyā yathepsitān
7puṣpotkaṭāyāṃ jajñāte dvau putrau rākṣaseśvarau
kumbhakarṇadaśagrīvau balenāpratimau bhuvi
8mālinī janayām āsa putram ekaṃ vibhīṣaṇam
rākāyāṃ mithunaṃ jajñe kharaḥ śūrpaṇakhā tathā
9vibhīṣaṇas tu rūpeṇa sarvebhyo 'bhyadhiko 'bhavat
sa babhūva mahābhāgo dharmagoptā kriyāratiḥ
10daśagrīvas tu sarveṣāṃ jyeṣṭho rākṣasapuṃgavaḥ
mahotsāho mahāvīryo mahāsattvaparākramaḥ
11kumbhakarṇo balenāsīt sarvebhyo 'bhyadhikas tadā
māyāvī raṇaśauṇḍaś ca raudraś ca rajanīcaraḥ
12kharo dhanuṣi vikrānto brahmadviṭ piśitāśanaḥ
siddhavighnakarī cāpi raudrā śūrpaṇakhā tathā
13sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ
ūṣuḥ pitrā saha ratā gandhamādanaparvate
14tato vaiśravaṇaṃ tatra dadṛśur naravāhanam
pitrā sārdhaṃ samāsīnam ṛddhyā paramayā yutam
15jātaspardhās tatas te tu tapase dhṛtaniścayāḥ
brahmāṇaṃ toṣayām āsur ghoreṇa tapasā tadā
16atiṣṭhad ekapādena sahasraṃ parivatsarān
vāyubhakṣo daśagrīvaḥ pañcāgniḥ susamāhitaḥ
17adhaḥśāyī kumbhakarṇo yatāhāro yatavrataḥ
vibhīṣaṇaḥ śīrṇaparṇam ekam abhyavahārayat
18upavāsaratir dhīmān sadā japyaparāyaṇaḥ
tam eva kālam ātiṣṭhat tīvraṃ tapa udāradhīḥ
19kharaḥ śūrpaṇakhā caiva teṣāṃ vai tapyatāṃ tapaḥ
paricaryāṃ ca rakṣāṃ ca cakratur hṛṣṭamānasau
20pūrṇe varṣasahasre tu śiraś chittvā daśānanaḥ
juhoty agnau durādharṣas tenātuṣyaj jagatprabhuḥ
21tato brahmā svayaṃ gatvā tapasas tān nyavārayat
pralobhya varadānena sarvān eva pṛthak pṛthak
22brahmovāca
22prīto 'smi vo nivartadhvaṃ varān vṛṇuta putrakāḥ
yad yad iṣṭam ṛte tv ekam amaratvaṃ tathāstu tat
23yad yad agnau hutaṃ sarvaṃ śiras te mahad īpsayā
tathaiva tāni te dehe bhaviṣyanti yathepsitam
24vairūpyaṃ ca na te dehe kāmarūpadharas tathā
bhaviṣyasi raṇe 'rīṇāṃ vijetāsi na saṃśayaḥ
25rāvaṇa uvāca
25gandharvadevāsurato yakṣarākṣasatas tathā
sarpakiṃnarabhūtebhyo na me bhūyāt parābhavaḥ
26brahmovāca
26ya ete kīrtitāḥ sarve na tebhyo 'sti bhayaṃ tava
ṛte manuṣyād bhadraṃ te tathā tad vihitaṃ mayā
27mārkaṇḍeya uvāca
27evam ukto daśagrīvas tuṣṭaḥ samabhavat tadā
avamene hi durbuddhir manuṣyān puruṣādakaḥ
28kumbhakarṇam athovāca tathaiva prapitāmahaḥ
sa vavre mahatīṃ nidrāṃ tamasā grastacetanaḥ
29tathā bhaviṣyatīty uktvā vibhīṣaṇam uvāca ha
varaṃ vṛṇīṣva putra tvaṃ prīto 'smīti punaḥ punaḥ
30vibhīṣaṇa uvāca
30paramāpadgatasyāpi nādharme me matir bhavet
aśikṣitaṃ ca bhagavan brahmāstraṃ pratibhātu me
31brahmovāca
31yasmād rākṣasayonau te jātasyāmitrakarśana
nādharme ramate buddhir amaratvaṃ dadāmi te
32mārkaṇḍeya uvāca
32rākṣasas tu varaṃ labdhvā daśagrīvo viśāṃ pate
laṅkāyāś cyāvayām āsa yudhi jitvā dhaneśvaram
33hitvā sa bhagavāṃl laṅkām āviśad gandhamādanam
gandharvayakṣānugato rakṣaḥkiṃpuruṣaiḥ saha
34vimānaṃ puṣpakaṃ tasya jahārākramya rāvaṇaḥ
śaśāpa taṃ vaiśravaṇo na tvām etad vahiṣyati
35yas tu tvāṃ samare hantā tam evaitad vahiṣyati
avamanya guruṃ māṃ ca kṣipraṃ tvaṃ na bhaviṣyasi
36vibhīṣaṇas tu dharmātmā satāṃ dharmam anusmaran
anvagacchan mahārāja śriyā paramayā yutaḥ
37tasmai sa bhagavāṃs tuṣṭo bhrātā bhrātre dhaneśvaraḥ
senāpatyaṃ dadau dhīmān yakṣarākṣasasenayoḥ
38rākṣasāḥ puruṣādāś ca piśācāś ca mahābalāḥ
sarve sametya rājānam abhyaṣiñcad daśānanam
39daśagrīvas tu daityānāṃ devānāṃ ca balotkaṭaḥ
ākramya ratnāny aharat kāmarūpī vihaṃgamaḥ
40rāvayām āsa lokān yat tasmād rāvaṇa ucyate
daśagrīvaḥ kāmabalo devānāṃ bhayam ādadhat