Book 3 Chapter 256
1vaiśaṃpāyana uvāca
1jayadrathas tu saṃprekṣya bhrātarāv udyatāyudhau
prādravat tūrṇam avyagro jīvitepsuḥ suduḥkhitaḥ
2taṃ bhīmaseno dhāvantam avatīrya rathād balī
abhidrutya nijagrāha keśapakṣe 'tyamarṣaṇaḥ
3samudyamya ca taṃ roṣān niṣpipeṣa mahītale
gale gṛhītvā rājānaṃ tāḍayām āsa caiva ha
4punaḥ saṃjīvamānasya tasyotpatitum icchataḥ
padā mūrdhni mahābāhuḥ prāharad vilapiṣyataḥ
5tasya jānuṃ dadau bhīmo jaghne cainam aratninā
sa moham agamad rājā prahāravarapīḍitaḥ
6viroṣaṃ bhīmasenaṃ tu vārayām āsa phalgunaḥ
duḥśalāyāḥ kṛte rājā yat tad āheti kaurava
7bhīmasena uvāca
7nāyaṃ pāpasamācāro matto jīvitum arhati
draupadyās tadanarhāyāḥ parikleṣṭā narādhamaḥ
8kiṃ nu śakyaṃ mayā kartuṃ yad rājā satataṃ ghṛṇī
tvaṃ ca bāliśayā buddhyā sadaivāsmān prabādhase
9evam uktvā saṭās tasya pañca cakre vṛkodaraḥ
ardhacandreṇa bāṇena kiṃ cid abruvatas tadā
10vikalpayitvā rājānaṃ tataḥ prāha vṛkodaraḥ
jīvituṃ cecchase mūḍha hetuṃ me gadataḥ śṛṇu
11dāso 'smīti tvayā vācyaṃ saṃsatsu ca sabhāsu ca
evaṃ te jīvitaṃ dadyām eṣa yuddhajito vidhiḥ
12evam astv iti taṃ rājā kṛcchraprāṇo jayadrathaḥ
provāca puruṣavyāghraṃ bhīmam āhavaśobhinam
13tata enaṃ viceṣṭantaṃ baddhvā pārtho vṛkodaraḥ
ratham āropayām āsa visaṃjñaṃ pāṃsuguṇṭhitam
14tatas taṃ ratham āsthāya bhīmaḥ pārthānugas tadā
abhyetyāśramamadhyastham abhyagacchad yudhiṣṭhiram
15darśayām āsa bhīmas tu tadavasthaṃ jayadratham
taṃ rājā prāhasad dṛṣṭvā mucyatām iti cābravīt
16rājānaṃ cābravīd bhīmo draupadyai kathayeti vai
dāsabhāvaṃ gato hy eṣa pāṇḍūnāṃ pāpacetanaḥ
17tam uvāca tato jyeṣṭho bhrātā sapraṇayaṃ vacaḥ
muñcainam adhamācāraṃ pramāṇaṃ yadi te vayam
18draupadī cābravīd bhīmam abhiprekṣya yudhiṣṭhiram
dāso 'yaṃ mucyatāṃ rājñas tvayā pañcasaṭaḥ kṛtaḥ
19sa mukto 'bhyetya rājānam abhivādya yudhiṣṭhiram
vavande vihvalo rājā tāṃś ca sarvān munīṃs tadā
20tam uvāca ghṛṇī rājā dharmaputro yudhiṣṭhiraḥ
tathā jayadrathaṃ dṛṣṭvā gṛhītaṃ savyasācinā
21adāso gaccha mukto 'si maivaṃ kārṣīḥ punaḥ kva cit
strīkāmuka dhig astu tvāṃ kṣudraḥ kṣudrasahāyavān
evaṃvidhaṃ hi kaḥ kuryāt tvad anyaḥ puruṣādhamaḥ
22gatasattvam iva jñātvā kartāram aśubhasya tam
saṃprekṣya bharataśreṣṭhaḥ kṛpāṃ cakre narādhipaḥ
23dharme te vardhatāṃ buddhir mā cādharme manaḥ kṛthāḥ
sāśvaḥ sarathapādātaḥ svasti gaccha jayadratha
24evam uktas tu savrīḍaṃ tūṣṇīṃ kiṃ cid avāṅmukhaḥ
jagāma rājā duḥkhārto gaṅgādvārāya bhārata
25sa devaṃ śaraṇaṃ gatvā virūpākṣam umāpatim
tapaś cacāra vipulaṃ tasya prīto vṛṣadhvajaḥ
26baliṃ svayaṃ pratyagṛhṇāt prīyamāṇas trilocanaḥ
varaṃ cāsmai dadau devaḥ sa ca jagrāha tac chṛṇu
27samastān sarathān pañca jayeyaṃ yudhi pāṇḍavān
iti rājābravīd devaṃ neti devas tam abravīt
28ajayyāṃś cāpy avadhyāṃś ca vārayiṣyasi tān yudhi
ṛte 'rjunaṃ mahābāhuṃ devair api durāsadam
29yam āhur ajitaṃ devaṃ śaṅkhacakragadādharam
pradhānaḥ so 'straviduṣāṃ tena kṛṣṇena rakṣyate
30evam uktas tu nṛpatiḥ svam eva bhavanaṃ yayau
pāṇḍavāś ca vane tasmin nyavasan kāmyake tadā