Book 3 Chapter 255
1vaiśaṃpāyana uvāca
1saṃtiṣṭhata praharata tūrṇaṃ viparidhāvata
iti sma saindhavo rājā codayām āsa tān nṛpān
2tato ghorataraḥ śabdo raṇe samabhavat tadā
bhīmārjunayamān dṛṣṭvā sainyānāṃ sayudhiṣṭhirān
3śibisindhutrigartānāṃ viṣādaś cāpy ajāyata
tān dṛṣṭvā puruṣavyāghrān vyāghrān iva balotkaṭān
4hemacitrasamutsedhāṃ sarvaśaikyāyasīṃ gadām
pragṛhyābhyadravad bhīmaḥ saindhavaṃ kālacoditam
5tadantaram athāvṛtya koṭikāśyo 'bhyahārayat
mahatā rathavaṃśena parivārya vṛkodaram
6śaktitomaranārācair vīrabāhupracoditaiḥ
kīryamāṇo 'pi bahubhir na sma bhīmo 'bhyakampata
7gajaṃ tu sagajārohaṃ padātīṃś ca caturdaśa
jaghāna gadayā bhīmaḥ saindhavadhvajinīmukhe
8pārthaḥ pañcaśatāñ śūrān pārvatīyān mahārathān
parīpsamānaḥ sauvīraṃ jaghāna dhvajinīmukhe
9rājā svayaṃ suvīrāṇāṃ pravarāṇāṃ prahāriṇām
nimeṣamātreṇa śataṃ jaghāna samare tadā
10dadṛśe nakulas tatra rathāt praskandya khaḍgadhṛk
śirāṃsi pādarakṣāṇāṃ bījavat pravapan muhuḥ
11sahadevas tu saṃyāya rathena gajayodhinaḥ
pātayām āsa nārācair drumebhya iva barhiṇaḥ
12tatas trigartaḥ sadhanur avatīrya mahārathāt
gadayā caturo vāhān rājñas tasya tadāvadhīt
13tam abhyāśagataṃ rājā padātiṃ kuntinandanaḥ
ardhacandreṇa bāṇena vivyādhorasi dharmarāṭ
14sa bhinnahṛdayo vīro vaktrāc choṇitam udvaman
papātābhimukhaḥ pārthaṃ chinnamūla iva drumaḥ
15indrasenadvitīyas tu rathāt praskandya dharmarāṭ
hatāśvaḥ sahadevasya pratipede mahāratham
16nakulaṃ tv abhisaṃdhāya kṣemaṃkaramahāmukhau
ubhāv ubhayatas tīkṣṇaiḥ śaravarṣair avarṣatām
17tau śarair abhivarṣantau jīmūtāv iva vārṣikau
ekaikena vipāṭhena jaghne mādravatīsutaḥ
18trigartarājaḥ surathas tasyātha rathadhūrgataḥ
ratham ākṣepayām āsa gajena gajayānavit
19nakulas tv apabhīs tasmād rathāc carmāsipāṇimān
udbhrāntaṃ sthānam āsthāya tasthau girir ivācalaḥ
20surathas taṃ gajavaraṃ vadhāya nakulasya tu
preṣayām āsa sakrodham abhyucchritakaraṃ tataḥ
21nakulas tasya nāgasya samīpaparivartinaḥ
saviṣāṇaṃ bhujaṃ mūle khaḍgena nirakṛntata
22sa vinadya mahānādaṃ gajaḥ kaṅkaṇabhūṣaṇaḥ
patann avākśirā bhūmau hastyārohān apothayat
23sa tat karma mahat kṛtvā śūro mādravatīsutaḥ
bhīmasenarathaṃ prāpya śarma lebhe mahārathaḥ
24bhīmas tv āpatato rājñaḥ koṭikāśyasya saṃgare
sūtasya nudato vāhān kṣureṇāpāharac chiraḥ
25na bubodha hataṃ sūtaṃ sa rājā bāhuśālinā
tasyāśvā vyadravan saṃkhye hatasūtās tatas tataḥ
26vimukhaṃ hatasūtaṃ taṃ bhīmaḥ praharatāṃ varaḥ
jaghāna talayuktena prāsenābhyetya pāṇḍavaḥ
27dvādaśānāṃ tu sarveṣāṃ sauvīrāṇāṃ dhanaṃjayaḥ
cakarta niṣitair bhallair dhanūṃṣi ca śirāṃsi ca
28śibīn ikṣvākumukhyāṃś ca trigartān saindhavān api
jaghānātirathaḥ saṃkhye bāṇagocaram āgatān
29sāditāḥ pratyadṛśyanta bahavaḥ savyasācinā
sapatākāś ca mātaṅgāḥ sadhvajāś ca mahārathāḥ
30pracchādya pṛthivīṃ tasthuḥ sarvam āyodhanaṃ prati
śarīrāṇy aśiraskāni videhāni śirāṃsi ca
31śvagṛdhrakaṅkakākolabhāsagomāyuvāyasāḥ
atṛpyaṃs tatra vīrāṇāṃ hatānāṃ māṃsaśoṇitaiḥ
32hateṣu teṣu vīreṣu sindhurājo jayadrathaḥ
vimucya kṛṣṇāṃ saṃtrastaḥ palāyanaparo 'bhavat
33sa tasmin saṃkule sainye draupadīm avatārya vai
prāṇaprepsur upādhāvad vanaṃ yena narādhamaḥ
34draupadīṃ dharmarājas tu dṛṣṭvā dhaumyapuraskṛtām
mādrīputreṇa vīreṇa ratham āropayat tadā
35tatas tad vidrutaṃ sainyam apayāte jayadrathe
ādiśyādiśya nārācair ājaghāna vṛkodaraḥ
36savyasācī tu taṃ dṛṣṭvā palāyantaṃ jayadratham
vārayām āsa nighnantaṃ bhīmaṃ saindhavasainikān
37arjuna uvāca
37yasyāpacārāt prāpto 'yam asmān kleśo durāsadaḥ
tam asmin samaroddeśe na paśyāmi jayadratham
38tam evānviṣa bhadraṃ te kiṃ te yodhair nipātitaiḥ
anāmiṣam idaṃ karma kathaṃ vā manyate bhavān
39vaiśaṃpāyana uvāca
39ity ukto bhīmasenas tu guḍākeśena dhīmatā
yudhiṣṭhiram abhiprekṣya vāgmī vacanam abravīt
40hatapravīrā ripavo bhūyiṣṭhaṃ vidrutā diśaḥ
gṛhītvā draupadīṃ rājan nivartatu bhavān itaḥ
41yamābhyāṃ saha rājendra dhaumyena ca mahātmanā
prāpyāśramapadaṃ rājan draupadīṃ parisāntvaya
42na hi me mokṣyate jīvan mūḍhaḥ saindhavako nṛpaḥ
pātālatalasaṃstho 'pi yadi śakro 'sya sārathiḥ
43yudhiṣṭhira uvāca
43na hantavyo mahābāho durātmāpi sa saindhavaḥ
duḥśalām abhisaṃsmṛtya gāndhārīṃ ca yaśasvinīm
44vaiśaṃpāyana uvāca
44tac chrutvā draupadī bhīmam uvāca vyākulendriyā
kupitā hrīmatī prājñā patī bhīmārjunāv ubhau
45kartavyaṃ cet priyaṃ mahyaṃ vadhyaḥ sa puruṣādhamaḥ
saindhavāpasadaḥ pāpo durmatiḥ kulapāṃsanaḥ
46bhāryābhihartā nirvairo yaś ca rājyaharo ripuḥ
yācamāno 'pi saṃgrāme na sa jīvitum arhati
47ity uktau tau naravyāghrau yayatur yatra saindhavaḥ
rājā nivavṛte kṛṣṇām ādāya sapurohitaḥ
48sa praviśyāśramapadaṃ vyapaviddhabṛsīghaṭam
mārkaṇḍeyādibhir viprair anukīrṇaṃ dadarśa ha
49draupadīm anuśocadbhir brāhmaṇais taiḥ samāgataiḥ
samiyāya mahāprājñaḥ sabhāryo bhrātṛmadhyagaḥ
50te sma taṃ muditā dṛṣṭvā punar abhyāgataṃ nṛpam
jitvā tān sindhusauvīrān draupadīṃ cāhṛtāṃ punaḥ
51sa taiḥ parivṛto rājā tatraivopaviveśa ha
praviveśāśramaṃ kṛṣṇā yamābhyāṃ saha bhāminī
52bhīmārjunāv api śrutvā krośamātragataṃ ripum
svayam aśvāṃs tudantau tau javenaivābhyadhāvatām
53idam atyadbhutaṃ cātra cakāra puruṣo 'rjunaḥ
krośamātragatān aśvān saindhavasya jaghāna yat
54sa hi divyāstrasaṃpannaḥ kṛcchrakāle 'py asaṃbhramaḥ
akarod duṣkaraṃ karma śarair astrānumantritaiḥ
55tato 'bhyadhāvatāṃ vīrāv ubhau bhīmadhanaṃjayau
hatāśvaṃ saindhavaṃ bhītam ekaṃ vyākulacetasam
56saindhavas tu hatān dṛṣṭvā tathāśvān svān suduḥkhitaḥ
dṛṣṭvā vikramakarmāṇi kurvāṇaṃ ca dhanaṃjayam
palāyanakṛtotsāhaḥ prādravad yena vai vanam
57saindhavaṃ tvabhisaṃprekṣya parākrāntaṃ palāyane
anuyāya mahābāhuḥ phalguno vākyam abravīt
58anena vīryeṇa kathaṃ striyaṃ prārthayase balāt
rājaputra nivartasva na te yuktaṃ palāyanam
kathaṃ cānucarān hitvā śatrumadhye palāyase
59ity ucyamānaḥ pārthena saindhavo na nyavartata
tiṣṭha tiṣṭheti taṃ bhīmaḥ sahasābhyadravad balī
mā vadhīr iti pārthas taṃ dayāvān abhyabhāṣata