Book 3 Chapter 254
1vaiśaṃpāyana uvāca
1tato ghorataraḥ śabdo vane samabhavat tadā
bhīmasenārjunau dṛṣṭvā kṣatriyāṇām amarṣiṇām
2teṣāṃ dhvajāgrāṇy abhivīkṣya rājā; svayaṃ durātmā kurupuṃgavānām
jayadratho yājñasenīm uvāca; rathe sthitāṃ bhānumatīṃ hataujāḥ
3āyāntīme pañca rathā mahānto; manye ca kṛṣṇe patayas tavaite
sā jānatī khyāpaya naḥ sukeśi; paraṃ paraṃ pāṇḍavānāṃ rathastham
4draupady uvāca
4kiṃ te jñātair mūḍha mahādhanurdharair; anāyuṣyaṃ karma kṛtvātighoram
ete vīrāḥ patayo me sametā; na vaḥ śeṣaḥ kaś cid ihāsti yuddhe
5 ākhyātavyaṃ tv eva sarvaṃ mumūrṣor; mayā tubhyaṃ pṛṣṭayā dharma eṣaḥ
na me vyathā vidyate tvadbhayaṃ vā; saṃpaśyantyāḥ sānujaṃ dharmarājam
6yasya dhvajāgre nadato mṛdaṅgau; nandopanandau madhurau yuktarūpau
etaṃ svadharmārthaviniścayajñaṃ; sadā janāḥ kṛtyavanto 'nuyānti
7ya eṣa jāmbūnadaśuddhagauraḥ; pracaṇḍaghoṇas tanur āyatākṣaḥ
etaṃ kuruśreṣṭhatamaṃ vadanti; yudhiṣṭhiraṃ dharmasutaṃ patiṃ me
8apy eṣa śatroḥ śaraṇāgatasya; dadyāt prāṇān dharmacārī nṛvīraḥ
paraihy enaṃ mūḍha javena bhūtaye; tvam ātmanaḥ prāñjalir nyastaśastraḥ
9athāpy enaṃ paśyasi yaṃ rathasthaṃ; mahābhujaṃ śālam iva pravṛddham
saṃdaṣṭoṣṭhaṃ bhrukuṭīsaṃhatabhruvaṃ; vṛkodaro nāma patir mamaiṣaḥ
10ājāneyā balinaḥ sādhu dāntā; mahābalāḥ śūram udāvahanti
etasya karmāṇy atimānuṣāṇi; bhīmeti śabdo 'sya gataḥ pṛthivyām
11nāsyāparāddhāḥ śeṣam ihāpnuvanti; nāpy asya vairaṃ vismarate kadā cit
vairasyāntaṃ saṃvidhāyopayāti; paścāc chāntiṃ na ca gacchaty atīva
12mṛdur vadānyo dhṛtimān yaśasvī; jitendriyo vṛddhasevī nṛvīraḥ
bhrātā ca śiṣyaś ca yudhiṣṭhirasya; dhanaṃjayo nāma patir mamaiṣaḥ
13 yo vai na kāmān na bhayān na lobhāt; tyajed dharmaṃ na nṛśaṃsaṃ ca kuryāt
sa eṣa vaiśvānaratulyatejāḥ; kuntīsutaḥ śatrusahaḥ pramāthī
14yaḥ sarvadharmārthaviniścayajño; bhayārtānāṃ bhayahartā manīṣī
yasyottamaṃ rūpam āhuḥ pṛthivyāṃ; yaṃ pāṇḍavāḥ parirakṣanti sarve
15prāṇair garīyāṃsam anuvrataṃ vai; sa eṣa vīro nakulaḥ patir me
yaḥ khaḍgayodhī laghucitrahasto; mahāṃś ca dhīmān sahadevo 'dvitīyaḥ
16yasyādya karma drakṣyase mūḍhasattva; śatakrator vā daityasenāsu saṃkhye
śūraḥ kṛtāstro matimān manīṣī; priyaṃkaro dharmasutasya rājñaḥ
17ya eṣa candrārkasamānatejā; jaghanyajaḥ pāṇḍavānāṃ priyaś ca
buddhyā samo yasya naro na vidyate; vaktā tathā satsu viniścayajñaḥ
18sa eṣa śūro nityam amarṣaṇaś ca; dhīmān prājñaḥ sahadevaḥ patir me
tyajet prāṇān praviśed dhavyavāhaṃ; na tv evaiṣa vyāhared dharmabāhyam
sadā manasvī kṣatradharme niviṣṭaḥ; kuntyāḥ prāṇair iṣṭatamo nṛvīraḥ
19viśīryantīṃ nāvam ivārṇavānte; ratnābhipūrṇāṃ makarasya pṛṣṭhe
senāṃ tavemāṃ hatasarvayodhāṃ; vikṣobhitāṃ drakṣyasi pāṇḍuputraiḥ
20ity ete vai kathitāḥ pāṇḍuputrā; yāṃs tvaṃ mohād avamanya pravṛttaḥ
yady etais tvaṃ mucyase 'riṣṭadehaḥ; punarjanma prāpsyase jīva eva
21vaiśaṃpāyana uvāca
21 tataḥ pārthāḥ pañca pañcendrakalpās; tyaktvā trastān prāñjalīṃs tān padātīn
rathānīkaṃ śaravarṣāndhakāraṃ; cakruḥ kruddhāḥ sarvataḥ saṃnigṛhya