Book 3 Chapter 253
1vaiśaṃpāyana uvāca
1tato diśaḥ saṃpravihṛtya pārthā; mṛgān varāhān mahiṣāṃś ca hatvā
dhanurdharāḥ śreṣṭhatamāḥ pṛthivyāṃ; pṛthak carantaḥ sahitā babhūvuḥ
2tato mṛgavyālagaṇānukīrṇaṃ; mahāvanaṃ tad vihagopaghuṣṭam
bhrātṝṃś ca tān abhyavadad yudhiṣṭhiraḥ; śrutvā giro vyāharatāṃ mṛgāṇām
3ādityadīptāṃ diśam abhyupetya; mṛgadvijāḥ krūram ime vadanti
āyāsam ugraṃ prativedayanto; mahāhavaṃ śatrubhir vāvamānam
4kṣipraṃ nivartadhvam alaṃ mṛgair no; mano hi me dūyati dahyate ca
buddhiṃ samācchādya ca me samanyur; uddhūyate prāṇapatiḥ śarīre
5saraḥ suparṇena hṛtoragaṃ yathā; rāṣṭraṃ yathārājakam āttalakṣmi
evaṃvidhaṃ me pratibhāti kāmyakaṃ; śauṇḍair yathā pītarasaś ca kumbhaḥ
6te saindhavair atyanilaughavegair; mahājavair vājibhir uhyamānāḥ
yuktair bṛhadbhiḥ surathair nṛvīrās; tadāśramāyābhimukhā babhūvuḥ
7teṣāṃ tu gomāyur analpaghoṣo; nivartatāṃ vāmam upetya pārśvam
pravyāharat taṃ pravimṛśya rājā; provāca bhīmaṃ ca dhanaṃjayaṃ ca
8yathā vadaty eṣa vihīnayoniḥ; śālāvṛko vāmam upetya pārśvam
suvyaktam asmān avamanya pāpaiḥ; kṛto 'bhimardaḥ kurubhiḥ prasahya
9ity eva te tad vanam āviśanto; mahaty araṇye mṛgayāṃ caritvā
bālām apaśyanta tadā rudantīṃ; dhātreyikāṃ preṣyavadhūṃ priyāyāḥ
10tām indrasenas tvarito 'bhisṛtya; rathād avaplutya tato 'bhyadhāvat
provāca caināṃ vacanaṃ narendra; dhātreyikām ārtataras tadānīm
11kiṃ rodiṣi tvaṃ patitā dharaṇyāṃ; kiṃ te mukhaṃ śuṣyati dīnavarṇam
kaccin na pāpaiḥ sunṛśaṃsakṛdbhiḥ; pramāthitā draupadī rājaputrī
anindyarūpā suviśālanetrā; śarīratulyā kurupuṃgavānām
12yady eva devī pṛthivīṃ praviṣṭā; divaṃ prapannāpy atha vā samudram
tasyā gamiṣyanti padaṃ hi pārthās; tathā hi saṃtapyati dharmarājaḥ
13ko hīdṛśānām arimardanānāṃ; kleśakṣamāṇām aparājitānām
prāṇaiḥ samām iṣṭatamāṃ jihīrṣed; anuttamaṃ ratnam iva pramūḍhaḥ
na budhyate nāthavatīm ihādya; bahiścaraṃ hṛdayaṃ pāṇḍavānām
14kasyādya kāyaṃ pratibhidya ghorā; mahīṃ pravekṣyanti śitāḥ śarāgryāḥ
mā tvaṃ śucas tāṃ prati bhīru viddhi; yathādya kṛṣṇā punar eṣyatīti
nihatya sarvān dviṣataḥ samagrān; pārthāḥ sameṣyanty atha yājñasenyā
15athābravīc cārumukhaṃ pramṛjya; dhātreyikā sārathim indrasenam
jayadrathenāpahṛtā pramathya; pañcendrakalpān paribhūya kṛṣṇā
16tiṣṭhanti vartmāni navāny amūni; vṛkṣāś ca na mlānti tathaiva bhagnāḥ
āvartayadhvaṃ hy anuyāta śīghraṃ; na dūrayātaiva hi rājaputrī
17saṃnahyadhvaṃ sarva evendrakalpā; mahānti cārūṇi ca daṃśanāni
gṛhṇīta cāpāni mahādhanāni; śarāṃś ca śīghraṃ padavīṃ vrajadhvam
18purā hi nirbhartsanadaṇḍamohitā; pramūḍhacittā vadanena śuṣyatā
dadāti kasmai cid anarhate tanuṃ; varājyapūrṇām iva bhasmani srucam
19purā tuṣāgnāv iva hūyate haviḥ; purā śmaśāne srag ivāpavidhyate
purā ca somo 'dhvarago 'valihyate; śunā yathā viprajane pramohite
mahaty araṇye mṛgayāṃ caritvā; purā śṛgālo nalinīṃ vigāhate
20mā vaḥ priyāyāḥ sunasaṃ sulocanaṃ; candraprabhācchaṃ vadanaṃ prasannam
spṛśyāc chubhaṃ kaś cid akṛtyakārī; śvā vai puroḍāśam ivopayuṅkṣīt
etāni vartmāny anuyāta śīghraṃ; mā vaḥ kālaḥ kṣipram ihātyagād vai
21yudhiṣṭhira uvāca
21bhadre tūṣṇīm āssva niyaccha vācaṃ; māsmatsakāśe paruṣāṇy avocaḥ
rājāno vā yadi vā rājaputrā; balena mattā vañcanāṃ prāpnuvanti
22vaiśaṃpāyana uvāca
22etāvad uktvā prayayur hi śīghraṃ; tāny eva vartmāny anuvartamānāḥ
muhur muhur vyālavad ucchvasanto; jyāṃ vikṣipantaś ca mahādhanurbhyaḥ
23tato 'paśyaṃs tasya sainyasya reṇum; uddhūtaṃ vai vājikhurapraṇunnam
padātīnāṃ madhyagataṃ ca dhaumyaṃ; vikrośantaṃ bhīmam abhidraveti
24te sāntvya dhaumyaṃ paridīnasattvāḥ; sukhaṃ bhavān etv iti rājaputrāḥ
śyenā yathaivāmiṣasaṃprayuktā; javena tat sainyam athābhyadhāvan
25teṣāṃ mahendropamavikramāṇāṃ; saṃrabdhānāṃ dharṣaṇād yājñasenyāḥ
krodhaḥ prajajvāla jayadrathaṃ ca; dṛṣṭvā priyāṃ tasya rathe sthitāṃ ca
26pracukruśuś cāpy atha sindhurājaṃ; vṛkodaraś caiva dhanaṃjayaś ca
yamau ca rājā ca mahādhanurdharās; tato diśaḥ saṃmumuhuḥ pareṣām