Book 3 Chapter 252
1vaiśaṃpāyana uvāca
1saroṣarāgopahatena valgunā; sarāganetreṇa natonnatabhruvā
mukhena visphūrya suvīrarāṣṭrapaṃ; tato 'bravīt taṃ drupadātmajā punaḥ
2yaśasvinas tīkṣṇaviṣān mahārathān; adhikṣipan mūḍha na lajjase katham
mahendrakalpān niratān svakarmasu; sthitān samūheṣv api yakṣarakṣasām
3na kiṃ cid īḍyaṃ pravadanti pāpaṃ; vanecaraṃ vā gṛhamedhinaṃ vā
tapasvinaṃ saṃparipūrṇavidyaṃ; bhaṣanti haivaṃ śvanarāḥ suvīra
4ahaṃ tu manye tava nāsti kaś cid; etādṛśe kṣatriyasaṃniveśe
yas tvādya pātālamukhe patantaṃ; pāṇau gṛhītvā pratisaṃhareta
5nāgaṃ prabhinnaṃ girikūṭakalpam; upatyakāṃ haimavatīṃ carantam
daṇḍīva yūthād apasedhase tvaṃ; yo jetum āśaṃsasi dharmarājam
6bālyāt prasuptasya mahābalasya; siṃhasya pakṣmāṇi mukhāl lunāsi
padā samāhatya palāyamānaḥ; kruddhaṃ yadā drakṣyasi bhīmasenam
7mahābalaṃ ghorataraṃ pravṛddhaṃ; jātaṃ hariṃ parvatakandareṣu
prasuptam ugraṃ prapadena haṃsi; yaḥ kruddham āsetsyasi jiṣṇum ugram
8kṛṣṇoragau tīkṣṇaviṣau dvijihvau; mattaḥ padākrāmasi pucchadeśe
yaḥ pāṇḍavābhyāṃ puruṣottamābhyāṃ; jaghanyajābhyāṃ prayuyutsase tvam
9yathā ca veṇuḥ kadalī nalo vā; phalanty abhāvāya na bhūtaye 'tmanaḥ
tathaiva māṃ taiḥ parirakṣyamāṇām; ādāsyase karkaṭakīva garbham
10jayadratha uvāca
10jānāmi kṛṣṇe viditaṃ mamaitad; yathāvidhās te naradevaputrāḥ
na tv evam etena vibhīṣaṇena; śakyā vayaṃ trāsayituṃ tvayādya
11vayaṃ punaḥ saptadaśeṣu kṛṣṇe; kuleṣu sarve 'navameṣu jātāḥ
ṣaḍbhyo guṇebhyo 'bhyadhikā vihīnān; manyāmahe draupadi pāṇḍuputrān
12 sā kṣipram ātiṣṭha gajaṃ rathaṃ vā; na vākyamātreṇa vayaṃ hi śakyāḥ
āśaṃsa vā tvaṃ kṛpaṇaṃ vadantī; sauvīrarājasya punaḥ prasādam
13draupady uvāca
13mahābalā kiṃ tv iha durbaleva; sauvīrarājasya matāham asmi
yāhaṃ pramāthād iha saṃpratītā; sauvīrarājaṃ kṛpaṇaṃ vadeyam
14yasyā hi kṛṣṇau padavīṃ caretāṃ; samāsthitāv ekarathe sahāyau
indro 'pi tāṃ nāpaharet kathaṃ cin; manuṣyamātraḥ kṛpaṇaḥ kuto 'nyaḥ
15yadā kirīṭī paravīraghātī; nighnan rathastho dviṣatāṃ manāṃsi
madantare tvaddhvajinīṃ praveṣṭā; kakṣaṃ dahann agnir ivoṣṇageṣu
16janārdanasyānugā vṛṣṇivīrā; maheṣvāsāḥ kekayāś cāpi sarve
ete hi sarve mama rājaputrāḥ; prahṛṣṭarūpāḥ padavīṃ careyuḥ
17maurvīvisṛṣṭāḥ stanayitnughoṣā; gāṇḍīvamuktās tv ativegavantaḥ
hastaṃ samāhatya dhanaṃjayasya; bhīmāḥ śabdaṃ ghorataraṃ nadanti
18gāṇḍīvamuktāṃś ca mahāśaraughān; pataṃgasaṃghān iva śīghravegān
saśaṅkhaghoṣaḥ satalatraghoṣo; gāṇḍīvadhanvā muhur udvamaṃś ca
yadā śarān arpayitā tavorasi; tadā manas te kim ivābhaviṣyat
19gadāhastaṃ bhīmam abhidravantaṃ; mādrīputrau saṃpatantau diśaś ca
amarṣajaṃ krodhaviṣaṃ vamantau; dṛṣṭvā ciraṃ tāpam upaiṣyase 'dhama
20yathā cāhaṃ nāticare kathaṃ cit; patīn mahārhān manasāpi jātu
tenādya satyena vaśīkṛtaṃ tvāṃ; draṣṭāsmi pārthaiḥ parikṛṣyamāṇam
21na saṃbhramaṃ gantum ahaṃ hi śakṣye; tvayā nṛśaṃsena vikṛṣyamāṇā
samāgatāhaṃ hi kurupravīraiḥ; punar vanaṃ kāmyakam āgatā ca
22vaiśaṃpāyana uvāca
22sā tān anuprekṣya viśālanetrā; jighṛkṣamāṇān avabhartsayantī
provāca mā mā spṛśateti bhītā; dhaumyaṃ pracukrośa purohitaṃ sā
23jagrāha tām uttaravastradeśe; jayadrathas taṃ samavākṣipat sā
tayā samākṣiptatanuḥ sa pāpaḥ; papāta śākhīva nikṛttamūlaḥ
24pragṛhyamāṇā tu mahājavena; muhur viniḥśvasya ca rājaputrī
sā kṛṣyamāṇā ratham āruroha; dhaumyasya pādāv abhivādya kṛṣṇā
25dhaumya uvāca
25neyaṃ śakyā tvayā netum avijitya mahārathān
dharmaṃ kṣatrasya paurāṇam avekṣasva jayadratha
26kṣudraṃ kṛtvā phalaṃ pāpaṃ prāpsyasi tvam asaṃśayam
āsādya pāṇḍavān vīrān dharmarājapurogamān
27vaiśaṃpāyana uvāca
27ity uktvā hriyamāṇāṃ tāṃ rājaputrīṃ yaśasvinīm
anvagacchat tadā dhaumyaḥ padātigaṇamadhyagaḥ