Book 3 Chapter 251
1vaiśaṃpāyana uvāca
1athāsīneṣu sarveṣu teṣu rājasu bhārata
koṭikāśyavacaḥ śrutvā śaibyaṃ sauvīrako 'bravīt
2yadā vācaṃ vyāharantyām asyāṃ me ramate manaḥ
sīmantinīnāṃ mukhyāyāṃ vinivṛttaḥ kathaṃ bhavān
3etāṃ dṛṣṭvā striyo me 'nyā yathā śākhāmṛgastriyaḥ
pratibhānti mahābāho satyam etad bravīmi te
4darśanād eva hi manas tayā me 'pahṛtaṃ bhṛśam
tāṃ samācakṣva kalyāṇīṃ yadi syāc chaibya mānuṣī
5koṭikāśya uvāca
5eṣā vai draupadī kṛṣṇā rājaputrī yaśasvinī
pañcānāṃ pāṇḍuputrāṇāṃ mahiṣī saṃmatā bhṛśam
6sarveṣāṃ caiva pārthānāṃ priyā bahumatā satī
tayā sametya sauvīra suvīrān susukhī vraja
7vaiśaṃpāyana uvāca
7evam uktaḥ pratyuvāca paśyāmo draupadīm iti
patiḥ sauvīrasindhūnāṃ duṣṭabhāvo jayadrathaḥ
8sa praviśyāśramaṃ śūnyaṃ siṃhagoṣṭhaṃ vṛko yathā
ātmanā saptamaḥ kṛṣṇām idaṃ vacanam abravīt
9kuśalaṃ te varārohe bhartāras te 'py anāmayāḥ
yeṣāṃ kuśalakāmāsi te 'pi kaccid anāmayāḥ
10draupady uvāca
10kauravyaḥ kuśalī rājā kuntīputro yudhiṣṭhiraḥ
ahaṃ ca bhrātaraś cāsya yāṃś cānyān paripṛcchasi
11pādyaṃ pratigṛhāṇedam āsanaṃ ca nṛpātmaja
mṛgān pañcāśataṃ caiva prātarāśaṃ dadāni te
12aiṇeyān pṛṣatān nyaṅkūn hariṇāñ śarabhāñ śaśān
ṛśyān rurūñ śambarāṃś ca gavayāṃś ca mṛgān bahūn
13varāhān mahiṣāṃś caiva yāś cānyā mṛgajātayaḥ
pradāsyati svayaṃ tubhyaṃ kuntīputro yudhiṣṭhiraḥ
14jayadratha uvāca
14kuśalaṃ prātarāśasya sarvā me 'pacitiḥ kṛtā
ehi me ratham āroha sukham āpnuhi kevalam
15gataśrīkāṃś cyutān rājyāt kṛpaṇān gatacetasaḥ
araṇyavāsinaḥ pārthān nānuroddhuṃ tvam arhasi
16na vai prājñā gataśrīkaṃ bhartāram upayuñjate
yuñjānam anuyuñjīta na śriyaḥ saṃkṣaye vaset
17śriyā vihīnā rājyāc ca vinaṣṭāḥ śāśvatīḥ samāḥ
alaṃ te pāṇḍuputrāṇāṃ bhaktyā kleśam upāsitum
18bhāryā me bhava suśroṇi tyajainān sukham āpnuhi
akhilān sindhusauvīrān avāpnuhi mayā saha
19vaiśaṃpāyana uvāca
19ity uktā sindhurājena vākyaṃ hṛdayakampanam
kṛṣṇā tasmād apākrāmad deśāt sabhrukuṭīmukhī
20avamatyāsya tad vākyam ākṣipya ca sumadhyamā
maivam ity abravīt kṛṣṇā lajjasveti ca saindhavam
21sā kāṅkṣamāṇā bhartṝṇām upayānam aninditā
vilobhayām āsa paraṃ vākyair vākyāni yuñjatī