Book 3 Chapter 249
1koṭikāśya uvāca
1kā tvaṃ kadambasya vinamya śākhām; ekāśrame tiṣṭhasi śobhamānā
dedīpyamānāgniśikheva naktaṃ; dodhūyamānā pavanena subhrūḥ
2atīva rūpeṇa samanvitā tvaṃ; na cāpy araṇyeṣu bibheṣi kiṃ nu
devī nu yakṣī yadi dānavī vā; varāpsarā daityavarāṅganā vā
3vapuṣmatī voragarājakanyā; vanecarī vā kṣaṇadācarastrī
yady eva rājño varuṇasya patnī; yamasya somasya dhaneśvarasya
4dhātur vidhātuḥ savitur vibhor vā; śakrasya vā tvaṃ sadanāt prapannā
na hy eva naḥ pṛcchasi ye vayaṃ sma; na cāpi jānīma taveha nātham
5vayaṃ hi mānaṃ tava vardhayantaḥ; pṛcchāma bhadre prabhavaṃ prabhuṃ ca
ācakṣva bandhūṃś ca patiṃ kulaṃ ca; tattvena yac ceha karoṣi kāryam
6ahaṃ tu rājñaḥ surathasya putro; yaṃ koṭikāśyeti vidur manuṣyāḥ
asau tu yas tiṣṭhati kāñcanāṅge; rathe huto 'gniś cayane yathaiva
trigartarājaḥ kamalāyatākṣi; kṣemaṃkaro nāma sa eṣa vīraḥ
7asmāt paras tv eṣa mahādhanuṣmān; putraḥ kuṇindādhipater variṣṭhaḥ
nirīkṣate tvāṃ vipulāyatāṃsaḥ; suvismitaḥ parvatavāsanityaḥ
8asau tu yaḥ puṣkariṇīsamīpe; śyāmo yuvā tiṣṭhati darśanīyaḥ
ikṣvākurājñaḥ subalasya putraḥ; sa eṣa hantā dviṣatāṃ sugātri
9yasyānuyātraṃ dhvajinaḥ prayānti; sauvīrakā dvādaśa rājaputrāḥ
śoṇāśvayukteṣu ratheṣu sarve; makheṣu dīptā iva havyavāhāḥ
10aṅgārakaḥ kuñjaraguptakaś ca; śatruṃjayaḥ saṃjayasupravṛddhau
prabhaṃkaro 'tha bhramaro raviś ca; śūraḥ pratāpaḥ kuharaś ca nāma
11yaṃ ṣaṭsahasrā rathino 'nuyānti; nāgā hayāś caiva padātinaś ca
jayadratho nāma yadi śrutas te; sauvīrarājaḥ subhage sa eṣaḥ
12tasyāpare bhrātaro 'dīnasattvā; balāhakānīkavidāraṇādhyāḥ
sauvīravīrāḥ pravarā yuvāno; rājānam ete balino 'nuyānti
13etaiḥ sahāyair upayāti rājā; marudgaṇair indra ivābhiguptaḥ
ajānatāṃ khyāpaya naḥ sukeśi; kasyāsi bhāryā duhitā ca kasya