Book 3 Chapter 247
1devadūta uvāca
1maharṣe 'kāryabuddhis tvaṃ yaḥ svargasukham uttamam
saṃprāptaṃ bahu mantavyaṃ vimṛśasy abudho yathā
2upariṣṭād asau loko yo 'yaṃ svar iti saṃjñitaḥ
ūrdhvagaḥ satpathaḥ śaśvad devayānacaro mune
3nātaptatapasaḥ puṃso nāmahāyajñayājinaḥ
nānṛtā nāstikāś caiva tatra gacchanti mudgala
4dharmātmāno jitātmānaḥ śāntā dāntā vimatsarāḥ
dānadharmaratāḥ puṃsaḥ śūrāś cāhatalakṣaṇāḥ
5tatra gacchanti karmāgryaṃ kṛtvā śamadamātmakam
lokān puṇyakṛtāṃ brahman sadbhir āsevitān nṛbhiḥ
6devāḥ sādhyās tathā viśve marutaś ca maharṣibhiḥ
yāmā dhāmāś ca maudgalya gandharvāpsarasas tathā
7eṣāṃ devanikāyānāṃ pṛthak pṛthag anekaśaḥ
bhāsvantaḥ kāmasaṃpannā lokās tejomayāḥ śubhāḥ
8trayastriṃśat sahasrāṇi yojanānāṃ hiraṇmayaḥ
meruḥ parvatarāḍ yatra devodyānāni mudgala
9nandanādīni puṇyāni vihārāḥ puṇyakarmaṇām
na kṣutpipāse na glānir na śītoṣṇabhayaṃ tathā
10bībhatsam aśubhaṃ vāpi rogā vā tatra ke cana
manojñāḥ sarvato gandhāḥ sukhasparśāś ca sarvaśaḥ
11śabdāḥ śrutimanogrāhyāḥ sarvatas tatra vai mune
na śoko na jarā tatra nāyāsaparidevane
12īdṛśaḥ sa mune lokaḥ svakarmaphalahetukaḥ
sukṛtais tatra puruṣāḥ saṃbhavanty ātmakarmabhiḥ
13taijasāni śarīrāṇi bhavanty atropapadyatām
karmajāny eva maudgalya na mātṛpitṛjāny uta
14na ca svedo na daurgandhyaṃ purīṣaṃ mūtram eva ca
teṣāṃ na ca rajo vastraṃ bādhate tatra vai mune
15na mlāyanti srajas teṣāṃ divyagandhā manoramāḥ
paryuhyante vimānaiś ca brahmann evaṃvidhāś ca te
16īrṣyāśokaklamāpetā mohamātsaryavarjitāḥ
sukhaṃ svargajitas tatra vartayanti mahāmune
17teṣāṃ tathāvidhānāṃ tu lokānāṃ munipuṃgava
upary upari śakrasya lokā divyaguṇānvitāḥ
18purastād brahmaṇas tatra lokās tejomayāḥ śubhāḥ
yatra yānty ṛṣayo brahman pūtāḥ svaiḥ karmabhiḥ śubhaiḥ
19ṛbhavo nāma tatrānye devānām api devatāḥ
teṣāṃ lokāḥ paratare tān yajantīha devatāḥ
20svayaṃprabhās te bhāsvanto lokāḥ kāmadughāḥ pare
na teṣāṃ strīkṛtas tāpo na lokaiśvaryamatsaraḥ
21na vartayanty āhutibhis te nāpy amṛtabhojanāḥ
tathā divyaśarīrās te na ca vigrahamūrtayaḥ
22na sukhe sukhakāmāś ca devadevāḥ sanātanāḥ
na kalpaparivarteṣu parivartanti te tathā
23jarā mṛtyuḥ kutas teṣāṃ harṣaḥ prītiḥ sukhaṃ na ca
na duḥkhaṃ na sukhaṃ cāpi rāgadveṣau kuto mune
24devānām api maudgalya kāṅkṣitā sā gatiḥ parā
duṣprāpā paramā siddhir agamyā kāmagocaraiḥ
25trayastriṃśad ime lokāḥ śeṣā lokā manīṣibhiḥ
gamyante niyamaiḥ śreṣṭhair dānair vā vidhipūrvakaiḥ
26seyaṃ dānakṛtā vyuṣṭir atra prāptā sukhāvahā
tāṃ bhuṅkṣva sukṛtair labdhāṃ tapasā dyotitaprabhaḥ
27etat svargasukhaṃ vipra lokā nānāvidhās tathā
guṇāḥ svargasya proktās te doṣān api nibodha me
28kṛtasya karmaṇas tatra bhujyate yat phalaṃ divi
na cānyat kriyate karma mūlacchedena bhujyate
29so 'tra doṣo mama matas tasyānte patanaṃ ca yat
sukhavyāptamanaskānāṃ patanaṃ yac ca mudgala
30asaṃtoṣaḥ parītāpo dṛṣṭvā dīptatarāḥ śriyaḥ
yad bhavaty avare sthāne sthitānāṃ tac ca duṣkaram
31saṃjñāmohaś ca patatāṃ rajasā ca pradharṣaṇam
pramlāneṣu ca mālyeṣu tataḥ pipatiṣor bhayam
32ā brahmabhavanād ete doṣā maudgalya dāruṇāḥ
nākaloke sukṛtināṃ guṇās tv ayutaśo nṛṇām
33ayaṃ tv anyo guṇaḥ śreṣṭhaś cyutānāṃ svargato mune
śubhānuśayayogena manuṣyeṣūpajāyate
34tatrāpi sumahābhāgaḥ sukhabhāg abhijāyate
na cet saṃbudhyate tatra gacchaty adhamatāṃ tataḥ
35iha yat kriyate karma tat paratropabhujyate
karmabhūmir iyaṃ brahman phalabhūmir asau matā
36etat te sarvam ākhyātaṃ yan māṃ pṛcchasi mudgala
tavānukampayā sādho sādhu gacchāma māciram
37vyāsa uvāca
37etac chrutvā tu maudgalyo vākyaṃ vimamṛśe dhiyā
vimṛśya ca muniśreṣṭho devadūtam uvāca ha
38devadūta namas te 'stu gaccha tāta yathāsukham
mahādoṣeṇa me kāryaṃ na svargeṇa sukhena vā
39patanaṃ tan mahad duḥkhaṃ paritāpaḥ sudāruṇaḥ
svargabhājaś cyavantīha tasmāt svargaṃ na kāmaye
40yatra gatvā na śocanti na vyathanti calanti vā
tad ahaṃ sthānam atyantaṃ mārgayiṣyāmi kevalam
41ity uktvā sa munir vākyaṃ devadūtaṃ visṛjya tam
śiloñchavṛttim utsṛjya śamam ātiṣṭhad uttamam
42tulyanindāstutir bhūtvā samaloṣṭāśmakāñcanaḥ
jñānayogena śuddhena dhyānanityo babhūva ha
43dhyānayogād balaṃ labdhvā prāpya carddhim anuttamām
jagāma śāśvatīṃ siddhiṃ parāṃ nirvāṇalakṣaṇām
44tasmāt tvam api kaunteya na śokaṃ kartum arhasi
rājyāt sphītāt paribhraṣṭas tapasā tad avāpsyasi
45sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham
paryāyeṇopavartante naraṃ nemim arā iva
46pitṛpaitāmahaṃ rājyaṃ prāpsyasy amitavikrama
varṣāt trayodaśād ūrdhvaṃ vyetu te mānaso jvaraḥ
47vaiśaṃpāyana uvāca
47evam uktvā sa bhagavān vyāsaḥ pāṇḍavanandanam
jagāma tapase dhīmān punar evāśramaṃ prati