Book 3 Chapter 243
1vaiśaṃpāyana uvāca
1praviśantaṃ mahārāja sūtās tuṣṭuvur acyutam
janāś cāpi maheṣvāsaṃ tuṣṭuvū rājasattamam
2lājaiś candanacūrṇaiś cāpy avakīrya janās tadā
ūcur diṣṭyā nṛpāvighnāt samāpto 'yaṃ kratus tava
3apare tv abruvaṃs tatra vātikās taṃ mahīpatim
yudhiṣṭhirasya yajñena na samo hy eṣa tu kratuḥ
naiva tasya krator eṣa kalām arhati ṣoḍaśīm
4evaṃ tatrābruvan ke cid vātikās taṃ nareśvaram
suhṛdas tv abruvaṃs tatra ati sarvān ayaṃ kratuḥ
5yayātir nahuṣaś cāpi māndhātā bharatas tathā
kratum enaṃ samāhṛtya pūtāḥ sarve divaṃ gatāḥ
6etā vācaḥ śubhāḥ śṛṇvan suhṛdāṃ bharatarṣabha
praviveśa puraṃ hṛṣṭaḥ svaveśma ca narādhipaḥ
7abhivādya tataḥ pādau mātāpitror viśāṃ pate
bhīṣmadroṇakṛpāṇāṃ ca vidurasya ca dhīmataḥ
8abhivāditaḥ kanīyobhir bhrātṛbhir bhrātṛvatsalaḥ
niṣasādāsane mukhye bhrātṛbhiḥ parivāritaḥ
9tam utthāya mahārāja sūtaputro 'bravīd vacaḥ
diṣṭyā te bharataśreṣṭha samāpto 'yaṃ mahākratuḥ
10hateṣu yudhi pārtheṣu rājasūye tathā tvayā
āhṛte 'haṃ naraśreṣṭha tvāṃ sabhājayitā punaḥ
11tam abravīn mahārājo dhārtarāṣṭro mahāyaśāḥ
satyam etat tvayā vīra pāṇḍaveṣu durātmasu
12nihateṣu naraśreṣṭha prāpte cāpi mahākratau
rājasūye punar vīra tvaṃ māṃ saṃvardhayiṣyasi
13evam uktvā mahāprājñaḥ karṇam āśliṣya bhārata
rājasūyaṃ kratuśreṣṭhaṃ cintayām āsa kauravaḥ
14so 'bravīt suhṛdaś cāpi pārśvasthān nṛpasattamaḥ
kadā tu taṃ kratuvaraṃ rājasūyaṃ mahādhanam
nihatya pāṇḍavān sarvān āhariṣyāmi kauravāḥ
15tam abravīt tadā karṇaḥ śṛṇu me rājakuñjara
pādau na dhāvaye tāvad yāvan na nihato 'rjunaḥ
16athotkruṣṭaṃ maheṣvāsair dhārtarāṣṭrair mahārathaiḥ
pratijñāte phalgunasya vadhe karṇena saṃyuge
vijitāṃś cāpy amanyanta pāṇḍavān dhṛtarāṣṭrajāḥ
17duryodhano 'pi rājendra visṛjya narapuṃgavān
praviveśa gṛhaṃ śrīmān yathā caitrarathaṃ prabhuḥ
te 'pi sarve maheṣvāsā jagmur veśmāni bhārata
18pāṇḍavāś ca maheṣvāsā dūtavākyapracoditāḥ
cintayantas tam evārthaṃ nālabhanta sukhaṃ kva cit
19bhūyaś ca cārai rājendra pravṛttir upapāditā
pratijñā sūtaputrasya vijayasya vadhaṃ prati
20etac chrutvā dharmasutaḥ samudvigno narādhipa
abhedyakavacaṃ matvā karṇam adbhutavikramam
anusmaraṃś ca saṃkleśān na śāntim upayāti saḥ
21tasya cintāparītasya buddhir jajñe mahātmanaḥ
bahuvyālamṛgākīrṇaṃ tyaktuṃ dvaitavanaṃ vanam
22dhārtarāṣṭro 'pi nṛpatiḥ praśaśāsa vasuṃdharām
bhrātṛbhiḥ sahito vīrair bhīṣmadroṇakṛpais tathā
23saṃgamya sūtaputreṇa karṇenāhavaśobhinā
duryodhanaḥ priye nityaṃ vartamāno mahīpatiḥ
pūjayām āsa viprendrān kratubhir bhūridakṣiṇaiḥ
24bhrātṝṇāṃ ca priyaṃ rājan sa cakāra paraṃtapaḥ
niścitya manasā vīro dattabhuktaphalaṃ dhanam