Book 3 Chapter 242
1vaiśaṃpāyana uvāca
1tatas tu śilpinaḥ sarve amātyapravarāś ca ha
viduraś ca mahāprājño dhārtarāṣṭre nyavedayat
2sajjaṃ kratuvaraṃ rājan kālaprāptaṃ ca bhārata
sauvarṇaṃ ca kṛtaṃ divyaṃ lāṅgalaṃ sumahādhanam
3etac chrutvā nṛpaśreṣṭho dhārtarāṣṭro viśāṃ pate
ājñāpayām āsa nṛpaḥ kraturājapravartanam
4tataḥ pravavṛte yajñaḥ prabhūtānnaḥ susaṃskṛtaḥ
dīkṣitaś cāpi gāndhārir yathāśāstraṃ yathākramam
5prahṛṣṭo dhṛtarāṣṭro 'bhūd viduraś ca mahāyaśāḥ
bhīṣmo droṇaḥ kṛpaḥ karṇo gāndhārī ca yaśasvinī
6nimantraṇārthaṃ dūtāṃś ca preṣayām āsa śīghragān
pārthivānāṃ ca rājendra brāhmaṇānāṃ tathaiva ca
te prayātā yathoddiṣṭaṃ dūtās tvaritavāhanāḥ
7tatra kaṃ cit prayātaṃ tu dūtaṃ duḥśāsano 'bravīt
gaccha dvaitavanaṃ śīghraṃ pāṇḍavān pāpapūruṣān
nimantraya yathānyāyaṃ viprāṃs tasmin mahāvane
8sa gatvā pāṇḍavāvāsam uvācābhipraṇamya tān
duryodhano mahārāja yajate nṛpasattamaḥ
9svavīryārjitam arthaugham avāpya kurunandanaḥ
tatra gacchanti rājāno brāhmaṇāś ca tatas tataḥ
10ahaṃ tu preṣito rājan kauraveṇa mahātmanā
āmantrayati vo rājā dhārtarāṣṭro janeśvaraḥ
mano 'bhilaṣitaṃ rājñas taṃ kratuṃ draṣṭum arhatha
11tato yudhiṣṭhiro rājā tac chrutvā dūtabhāṣitam
abravīn nṛpaśārdūlo diṣṭyā rājā suyodhanaḥ
yajate kratumukhyena pūrveṣāṃ kīrtivardhanaḥ
12vayam apy upayāsyāmo na tv idānīṃ kathaṃ cana
samayaḥ paripālyo no yāvad varṣaṃ trayodaśam
13śrutvaitad dharmarājasya bhīmo vacanam abravīt
tadā tu nṛpatir gantā dharmarājo yudhiṣṭhiraḥ
14astraśastrapradīpte 'gnau yadā taṃ pātayiṣyati
varṣāt trayodaśād ūrdhvaṃ raṇasatre narādhipaḥ
15yadā krodhahavir moktā dhārtarāṣṭreṣu pāṇḍavaḥ
āgantāras tadā smeti vācyas te sa suyodhanaḥ
16śeṣās tu pāṇḍavā rājan naivocuḥ kiṃ cid apriyam
dūtaś cāpi yathāvṛttaṃ dhārtarāṣṭre nyavedayat
17athājagmur naraśreṣṭhā nānājanapadeśvarāḥ
brāhmaṇāś ca mahābhāgā dhārtarāṣṭrapuraṃ prati
18te tv arcitā yathāśāstraṃ yathāvarṇaṃ yathākramam
mudā paramayā yuktāḥ prītyā cāpi nareśvara
19dhṛtarāṣṭro 'pi rājendra saṃvṛtaḥ sarvakauravaiḥ
harṣeṇa mahatā yukto viduraṃ pratyabhāṣata
20yathā sukhī janaḥ sarvaḥ kṣattaḥ syād annasaṃyutaḥ
tuṣyec ca yajñasadane tathā kṣipraṃ vidhīyatām
21viduras tv evam ājñaptaḥ sarvavarṇān ariṃdama
yathāpramāṇato vidvān pūjayām āsa dharmavit
22bhakṣyabhojyānnapānena mālyaiś cāpi sugandhibhiḥ
vāsobhir vividhaiś caiva yojayām āsa hṛṣṭavat
23kṛtvā hy avabhṛthaṃ vīro yathāśāstraṃ yathākramam
sāntvayitvā ca rājendro dattvā ca vividhaṃ vasu
visarjayām āsa nṛpān brāhmaṇāṃś ca sahasraśaḥ
24visarjayitvā sa nṛpān bhrātṛbhiḥ parivāritaḥ
viveśa hāstinapuraṃ sahitaḥ karṇasaubalaiḥ