Book 3 Chapter 241
1janamejaya uvāca
1vasamāneṣu pārtheṣu vane tasmin mahātmasu
dhārtarāṣṭrā maheṣvāsāḥ kim akurvanta sattama
2karṇo vaikartanaś cāpi śakuniś ca mahābalaḥ
bhīṣmadroṇakṛpāś caiva tan me śaṃsitum arhasi
3vaiśaṃpāyana uvāca
3evaṃ gateṣu pārtheṣu visṛṣṭe ca suyodhane
āgate hāstinapuraṃ mokṣite pāṇḍunandanaiḥ
bhīṣmo 'bravīn mahārāja dhārtarāṣṭram idaṃ vacaḥ
4uktaṃ tāta mayā pūrvaṃ gacchatas te tapovanam
gamanaṃ me na rucitaṃ tava tan na kṛtaṃ ca te
5tataḥ prāptaṃ tvayā vīra grahaṇaṃ śatrubhir balāt
mokṣitaś cāsi dharmajñaiḥ pāṇḍavair na ca lajjase
6pratyakṣaṃ tava gāndhāre sasainyasya viśāṃ pate
sūtaputro 'payād bhīto gandharvāṇāṃ tadā raṇāt
krośatas tava rājendra sasainyasya nṛpātmaja
7dṛṣṭas te vikramaś caiva pāṇḍavānāṃ mahātmanām
karṇasya ca mahābāho sūtaputrasya durmateḥ
8na cāpi pādabhāk karṇaḥ pāṇḍavānāṃ nṛpottama
dhanurvede ca śaurye ca dharme vā dharmavatsala
9tasya te 'haṃ kṣamaṃ manye pāṇḍavais tair mahātmabhiḥ
saṃdhiṃ saṃdhividāṃ śreṣṭha kulasyāsya vivṛddhaye
10evam uktas tu bhīṣmeṇa dhārtarāṣṭro janeśvaraḥ
prahasya sahasā rājan vipratasthe sasaubalaḥ
11taṃ tu prasthitam ājñāya karṇaduḥśāsanādayaḥ
anujagmur maheṣvāsā dhārtarāṣṭraṃ mahābalam
12tāṃs tu saṃprasthitān dṛṣṭvā bhīṣmaḥ kurupitāmahaḥ
lajjayā vrīḍito rājañ jagāma svaṃ niveśanam
13gate bhīṣme mahārāja dhārtarāṣṭro janādhipaḥ
punar āgamya taṃ deśam amantrayata mantribhiḥ
14kim asmākaṃ bhavec chreyaḥ kiṃ kāryam avaśiṣyate
kathaṃ nu sukṛtaṃ ca syān mantrayām āsa bhārata
15karṇa uvāca
15duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava
śrutvā ca tat tathā sarvaṃ kartum arhasy ariṃdama
16tavādya pṛthivī vīra niḥsapatnā nṛpottama
tāṃ pālaya yathā śakro hataśatrur mahāmanāḥ
17vaiśaṃpāyana uvāca
17evam uktas tu karṇena karṇaṃ rājābravīt punaḥ
na kiṃ cid durlabhaṃ tasya yasya tvaṃ puruṣarṣabha
18sahāyaś cānuraktaś ca madarthaṃ ca samudyataḥ
abhiprāyas tu me kaś cit taṃ vai śṛṇu yathātatham
19rājasūyaṃ pāṇḍavasya dṛṣṭvā kratuvaraṃ tadā
mama spṛhā samutpannā tāṃ saṃpādaya sūtaja
20evam uktas tataḥ karṇo rājānam idam abravīt
tavādya pṛthivīpālā vaśyāḥ sarve nṛpottama
21āhūyantāṃ dvijavarāḥ saṃbhārāś ca yathāvidhi
saṃbhriyantāṃ kuruśreṣṭha yajñopakaraṇāni ca
22ṛtvijaś ca samāhūtā yathoktaṃ vedapāragāḥ
kriyāṃ kurvantu te rājan yathāśāstram ariṃdama
23bahvannapānasaṃyuktaḥ susamṛddhaguṇānvitaḥ
pravartatāṃ mahāyajñas tavāpi bharatarṣabha
24evam uktas tu karṇena dhārtarāṣṭro viśāṃ pate
purohitaṃ samānāyya idaṃ vacanam abravīt
25rājasūyaṃ kratuśreṣṭhaṃ samāptavaradakṣiṇam
āhara tvaṃ mama kṛte yathānyāyaṃ yathākramam
26sa evam ukto nṛpatim uvāca dvijapuṃgavaḥ
na sa śakyaḥ kratuśreṣṭho jīvamāne yudhiṣṭhire
āhartuṃ kauravaśreṣṭha kule tava nṛpottama
27dīrghāyur jīvati ca vai dhṛtarāṣṭraḥ pitā tava
ataś cāpi viruddhas te kratur eṣa nṛpottama
28asti tv anyan mahat satraṃ rājasūyasamaṃ prabho
tena tvaṃ yaja rājendra śṛṇu cedaṃ vaco mama
29ya ime pṛthivīpālāḥ karadās tava pārthiva
te karān saṃprayacchantu suvarṇaṃ ca kṛtākṛtam
30tena te kriyatām adya lāṅgalaṃ nṛpasattama
yajñavāṭasya te bhūmiḥ kṛṣyatāṃ tena bhārata
31tatra yajño nṛpaśreṣṭha prabhūtānnaḥ susaṃskṛtaḥ
pravartatāṃ yathānyāyaṃ sarvato hy anivāritaḥ
32eṣa te vaiṣṇavo nāma yajñaḥ satpuruṣocitaḥ
etena neṣṭavān kaś cid ṛte viṣṇuṃ purātanam
33rājasūyaṃ kratuśreṣṭhaṃ spardhaty eṣa mahākratuḥ
asmākaṃ rocate caiva śreyaś ca tava bhārata
avighnaś ca bhaved eṣa saphalā syāt spṛhā tava
34evam uktas tu tair viprair dhārtarāṣṭro mahīpatiḥ
karṇaṃ ca saubalaṃ caiva bhrātṝṃś caivedam abravīt
35rocate me vacaḥ kṛtsnaṃ brāhmaṇānāṃ na saṃśayaḥ
rocate yadi yuṣmākaṃ tan mā prabrūta māciram
36evam uktās tu te sarve tathety ūcur narādhipam
saṃdideśa tato rājā vyāpārasthān yathākramam
37halasya karaṇe cāpi vyādiṣṭāḥ sarvaśilpinaḥ
yathoktaṃ ca nṛpaśreṣṭha kṛtaṃ sarvaṃ yathākramam