Book 3 Chapter 240
1dānavā ūcuḥ
1bhoḥ suyodhana rājendra bharatānāṃ kulodvaha
śūraiḥ parivṛto nityaṃ tathaiva ca mahātmabhiḥ
2akārṣīḥ sāhasam idaṃ kasmāt prāyopaveśanam
ātmatyāgī hy avāg yāti vācyatāṃ cāyaśaskarīm
3na hi kāryaviruddheṣu bahv apāyeṣu karmasu
mūlaghātiṣu sajjante buddhimanto bhavadvidhāḥ
4niyacchaitāṃ matiṃ rājan dharmārthasukhanāśinīm
yaśaḥpratāpadhairyaghnīṃ śatrūṇāṃ harṣavardhanīm
5śrūyatāṃ ca prabho tattvaṃ divyatāṃ cātmano nṛpa
nirmāṇaṃ ca śarīrasya tato dhairyam avāpnuhi
6purā tvaṃ tapasāsmābhir labdho devān maheśvarāt
pūrvakāyaś ca sarvas te nirmito vajrasaṃcayaiḥ
7astrair abhedyaḥ śastraiś cāpy adhaḥkāyaś ca te 'nagha
kṛtaḥ puṣpamayo devyā rūpataḥ strīmanoharaḥ
8evam īśvarasaṃyuktas tava deho nṛpottama
devyā ca rājaśārdūla divyas tvaṃ hi na mānuṣaḥ
9kṣatriyāś ca mahāvīryā bhagadattapurogamāḥ
divyāstraviduṣaḥ śūrāḥ kṣapayiṣyanti te ripūn
10tad alaṃ te viṣādena bhayaṃ tava na vidyate
sāhyārthaṃ ca hi te vīrāḥ saṃbhūtā bhuvi dānavāḥ
11bhīṣmadroṇakṛpādīṃś ca pravekṣyanty apare 'surāḥ
yair āviṣṭā ghṛṇāṃ tyaktvā yotsyante tava vairibhiḥ
12naiva putrān na ca bhrātṝn na pitṝn na ca bāndhavān
naiva śiṣyān na ca jñātīn na bālān sthavirān na ca
13yudhi saṃprahariṣyanto mokṣyanti kurusattama
niḥsnehā dānavāviṣṭāḥ samākrānte 'ntarātmani
14prahariṣyanti bandhubhyaḥ sneham utsṛjya dūrataḥ
hṛṣṭāḥ puruṣaśārdūlāḥ kaluṣīkṛtamānasāḥ
avijñānavimūḍhāś ca daivāc ca vidhinirmitāt
15vyābhāṣamāṇāś cānyonyaṃ na me jīvan vimokṣyase
sarvaśastrāstramokṣeṇa pauruṣe samavasthitāḥ
ślāghamānāḥ kuruśreṣṭha kariṣyanti janakṣayam
16te 'pi śaktyā mahātmānaḥ pratiyotsyanti pāṇḍavāḥ
vadhaṃ caiṣāṃ kariṣyanti daivayuktā mahābalāḥ
17daityarakṣogaṇāś cāpi saṃbhūtāḥ kṣatrayoniṣu
yotsyanti yudhi vikramya śatrubhis tava pārthiva
gadābhir musalaiḥ khaḍgaiḥ śastrair uccāvacais tathā
18yac ca te 'ntargataṃ vīra bhayam arjunasaṃbhavam
tatrāpi vihito 'smābhir vadhopāyo 'rjunasya vai
19hatasya narakasyātmā karṇamūrtim upāśritaḥ
tad vairaṃ saṃsmaran vīra yotsyate keśavārjunau
20sa te vikramaśauṇḍīro raṇe pārthaṃ vijeṣyati
karṇaḥ praharatāṃ śreṣṭhaḥ sarvāṃś cārīn mahārathaḥ
21jñātvaitac chadmanā vajrī rakṣārthaṃ savyasācinaḥ
kuṇḍale kavacaṃ caiva karṇasyāpahariṣyati
22tasmād asmābhir apy atra daityāḥ śatasahasraśaḥ
niyuktā rākṣasāś caiva ye te saṃśaptakā iti
prakhyātās te 'rjunaṃ vīraṃ nihaniṣyanti mā śucaḥ
23asapatnā tvayā hīyaṃ bhoktavyā vasudhā nṛpa
mā viṣādaṃ nayasvāsmān naitat tvayy upapadyate
vinaṣṭe tvayi cāsmākaṃ pakṣo hīyeta kaurava
24gaccha vīra na te buddhir anyā kāryā kathaṃ cana
tvam asmākaṃ gatir nityaṃ devatānāṃ ca pāṇḍavāḥ
25vaiśaṃpāyana uvāca
25evam uktvā pariṣvajya daityās taṃ rājakuñjaram
samāśvāsya ca durdharṣaṃ putravad dānavarṣabhāḥ
26sthirāṃ kṛtvā buddhim asya priyāṇy uktvā ca bhārata
gamyatām ity anujñāya jayam āpnuhi cety atha
27tair visṛṣṭaṃ mahābāhuṃ kṛtyā saivānayat punaḥ
tam eva deśaṃ yatrāsau tadā prāyam upāviśat
28pratinikṣipya taṃ vīraṃ kṛtyā samabhipūjya ca
anujñātā ca rājñā sā tatraivāntaradhīyata
29gatāyām atha tasyāṃ tu rājā duryodhanas tadā
svapnabhūtam idaṃ sarvam acintayata bhārata
vijeṣyāmi raṇe pāṇḍūn iti tasyābhavan matiḥ
30karṇaṃ saṃśaptakāṃś caiva pārthasyāmitraghātinaḥ
amanyata vadhe yuktān samarthāṃś ca suyodhanaḥ
31evam āśā dṛḍhā tasya dhārtarāṣṭrasya durmateḥ
vinirjaye pāṇḍavānām abhavad bharatarṣabha
32karṇo 'py āviṣṭacittātmā narakasyāntarātmanā
arjunasya vadhe krūrām akarot sa matiṃ tadā
33saṃśaptakāś ca te vīrā rākṣasāviṣṭacetasaḥ
rajastamobhyām ākrāntāḥ phalgunasya vadhaiṣiṇaḥ
34bhīṣmadroṇakṛpādyāś ca dānavākrāntacetasaḥ
na tathā pāṇḍuputrāṇāṃ snehavanto viśāṃ pate
na cācacakṣe kasmai cid etad rājā suyodhanaḥ
35duryodhanaṃ niśānte ca karṇo vaikartano 'bravīt
smayann ivāñjaliṃ kṛtvā pārthivaṃ hetumad vacaḥ
36na mṛto jayate śatrūñ jīvan bhadrāṇi paśyati
mṛtasya bhadrāṇi kutaḥ kauraveya kuto jayaḥ
na kālo 'dya viṣādasya bhayasya maraṇasya vā
37pariṣvajyābravīc cainaṃ bhujābhyāṃ sa mahābhujaḥ
uttiṣṭha rājan kiṃ śeṣe kasmāc chocasi śatruhan
śatrūn pratāpya vīryeṇa sa kathaṃ martum icchasi
38atha vā te bhayaṃ jātaṃ dṛṣṭvārjunaparākramam
satyaṃ te pratijānāmi vadhiṣyāmi raṇe 'rjunam
39gate trayodaśe varṣe satyenāyudham ālabhe
ānayiṣyāmy ahaṃ pārthān vaśaṃ tava janādhipa
40evam uktas tu karṇena daityānāṃ vacanāt tathā
praṇipātena cānyeṣām udatiṣṭhat suyodhanaḥ
daityānāṃ tad vacaḥ śrutvā hṛdi kṛtvā sthirāṃ matim
41tato manujaśārdūlo yojayām āsa vāhinīm
rathanāgāśvakalilāṃ padātijanasaṃkulām
42gaṅgaughapratimā rājan prayātā sā mahācamūḥ
śvetacchatraiḥ patākābhiś cāmaraiś ca supāṇḍuraiḥ
43rathair nāgaiḥ padātaiś ca śuśubhe 'tīva saṃkulā
vyapetābhraghane kāle dyaur ivāvyaktaśāradī
44jayāśīrbhir dvijendrais tu stūyamāno 'dhirājavat
gṛhṇann añjalimālāś ca dhārtarāṣṭro janādhipaḥ
45suyodhano yayāv agre śriyā paramayā jvalan
karṇena sārdhaṃ rājendra saubalena ca devinā
46duḥśāsanādayaś cāsya bhrātaraḥ sarva eva te
bhūriśravāḥ somadatto mahārājaś ca bāhlikaḥ
47rathair nānāvidhākārair hayair gajavarais tathā
prayāntaṃ nṛpasiṃhaṃ tam anujagmuḥ kurūdvahāḥ
kālenālpena rājaṃs te viviśuḥ svapuraṃ tadā