Book 3 Chapter 239
1vaiśaṃpāyana uvāca
1prāyopaviṣṭaṃ rājānaṃ duryodhanam amarṣaṇam
uvāca sāntvayan rājañ śakuniḥ saubalas tadā
2samyag uktaṃ hi karṇena tac chrutaṃ kaurava tvayā
mayāhṛtāṃ śriyaṃ sphītāṃ mohāt samapahāya kim
tvam abuddhyā nṛpavara prāṇān utsraṣṭum icchasi
3adya cāpy avagacchāmi na vṛddhāḥ sevitās tvayā
yaḥ samutpatitaṃ harṣaṃ dainyaṃ vā na niyacchati
sa naśyati śriyaṃ prāpya pātram āmam ivāmbhasi
4atibhīrum atiklībaṃ dīrghasūtraṃ pramādinam
vyasanād viṣayākrāntaṃ na bhajanti nṛpaṃ śriyaḥ
5satkṛtasya hi te śoko viparīte kathaṃ bhavet
mā kṛtaṃ śobhanaṃ pārthaiḥ śokam ālambya nāśaya
6yatra harṣas tvayā kāryaḥ satkartavyāś ca pāṇḍavāḥ
tatra śocasi rājendra viparītam idaṃ tava
7prasīda mā tyajātmānaṃ tuṣṭaś ca sukṛtaṃ smara
prayaccha rājyaṃ pārthānāṃ yaśo dharmam avāpnuhi
8kriyām etāṃ samājñāya kṛtaghno na bhaviṣyasi
saubhrātraṃ pāṇḍavaiḥ kṛtvā samavasthāpya caiva tān
pitryaṃ rājyaṃ prayacchaiṣāṃ tataḥ sukham avāpnuhi
9śakunes tu vacaḥ śrutvā duḥśāsanam avekṣya ca
pādayoḥ patitaṃ vīraṃ viklavaṃ bhrātṛsauhṛdāt
10bāhubhyāṃ sādhujātābhyāṃ duḥśāsanam ariṃdamam
utthāpya saṃpariṣvajya prītyājighrata mūrdhani
11karṇasaubalayoś cāpi saṃsmṛtya vacanāny asau
nirvedaṃ paramaṃ gatvā rājā duryodhanas tadā
vrīḍayābhiparītātmā nairāśyam agamat param
12suhṛdāṃ caiva tac chrutvā samanyur idam abravīt
na dharmadhanasaukhyena naiśvaryeṇa na cājñayā
naiva bhogaiś ca me kāryaṃ mā vihanyata gacchata
13niściteyaṃ mama matiḥ sthitā prāyopaveśane
gacchadhvaṃ nagaraṃ sarve pūjyāś ca guravo mama
14ta evam uktāḥ pratyūcū rājānam arimardanam
yā gatis tava rājendra sāsmākam api bhārata
kathaṃ vā saṃpravekṣyāmas tvadvihīnāḥ puraṃ vayam
15sa suhṛdbhir amātyaiś ca bhrātṛbhiḥ svajanena ca
bahuprakāram apy ukto niścayān na vyacālyata
16darbhaprastaram āstīrya niścayād dhṛtarāṣṭrajaḥ
saṃspṛśyāpaḥ śucir bhūtvā bhūtalaṃ samupāśritaḥ
17kuśacīrāmbaradharaḥ paraṃ niyamam āsthitaḥ
vāgyato rājaśārdūlaḥ sa svargagatikāṅkṣayā
manasopacitiṃ kṛtvā nirasya ca bahiṣkriyāḥ
18atha taṃ niścayaṃ tasya buddhvā daiteyadānavāḥ
pātālavāsino raudrāḥ pūrvaṃ devair vinirjitāḥ
19te svapakṣakṣayaṃ taṃ tu jñātvā duryodhanasya vai
āhvānāya tadā cakruḥ karma vaitānasaṃbhavam
20bṛhaspatyuśanoktaiś ca mantrair mantraviśāradāḥ
atharvavedaproktaiś ca yāś copaniṣadi kriyāḥ
mantrajapyasamāyuktās tās tadā samavartayan
21juhvaty agnau haviḥ kṣīraṃ mantravat susamāhitāḥ
brāhmaṇā vedavedāṅgapāragāḥ sudṛḍhavratāḥ
22karmasiddhau tadā tatra jṛmbhamāṇā mahādbhutā
kṛtyā samutthitā rājan kiṃ karomīti cābravīt
23āhur daityāś ca tāṃ tatra suprītenāntarātmanā
prāyopaviṣṭaṃ rājānaṃ dhārtarāṣṭram ihānaya
24tatheti ca pratiśrutya sā kṛtyā prayayau tadā
nimeṣād agamac cāpi yatra rājā suyodhanaḥ
25samādāya ca rājānaṃ praviveśa rasātalam
dānavānāṃ muhūrtāc ca tam ānītaṃ nyavedayat
26tam ānītaṃ nṛpaṃ dṛṣṭvā rātrau saṃhatya dānavāḥ
prahṛṣṭamanasaḥ sarve kiṃ cid utphullalocanāḥ
sābhimānam idaṃ vākyaṃ duryodhanam athābruvan