Book 3 Chapter 238
1duryodhana uvāca
1citrasenaṃ samāgamya prahasann arjunas tadā
idaṃ vacanam aklībam abravīt paravīrahā
2bhrātṝn arhasi no vīra moktuṃ gandharvasattama
anarhā dharṣaṇaṃ hīme jīvamāneṣu pāṇḍuṣu
3evam uktas tu gandharvaḥ pāṇḍavena mahātmanā
uvāca yat karṇa vayaṃ mantrayanto vinirgatāḥ
draṣṭāraḥ sma sukhād dhīnān sadārān pāṇḍavān iti
4tasminn uccāryamāṇe tu gandharveṇa vacasy atha
bhūmer vivaram anvaicchaṃ praveṣṭuṃ vrīḍayānvitaḥ
5yudhiṣṭhiram athāgamya gandharvāḥ saha pāṇḍavaiḥ
asmaddurmantritaṃ tasmai baddhāṃś cāsmān nyavedayan
6strīsamakṣam ahaṃ dīno baddhaḥ śatruvaśaṃ gataḥ
yudhiṣṭhirasyopahṛtaḥ kiṃ nu duḥkham ataḥ param
7ye me nirākṛtā nityaṃ ripur yeṣām ahaṃ sadā
tair mokṣito 'haṃ durbuddhir dattaṃ tair jīvitaṃ ca me
8prāptaḥ syāṃ yady ahaṃ vīra vadhaṃ tasmin mahāraṇe
śreyas tad bhavitā mahyam evaṃbhūtaṃ na jīvitam
9bhaved yaśaḥ pṛthivyāṃ me khyātaṃ gandharvato vadhāt
prāptāś ca lokāḥ puṇyāḥ syur mahendrasadane 'kṣayāḥ
10yat tv adya me vyavasitaṃ tac chṛṇudhvaṃ nararṣabhāḥ
iha prāyam upāsiṣye yūyaṃ vrajata vai gṛhān
bhrātaraś caiva me sarve prayāntv adya puraṃ prati
11karṇaprabhṛtayaś caiva suhṛdo bāndhavāś ca ye
duḥśāsanaṃ puraskṛtya prayāntv adya puraṃ prati
12na hy ahaṃ pratiyāsyāmi puraṃ śatrunirākṛtaḥ
śatrumānāpaho bhūtvā suhṛdāṃ mānakṛt tathā
13sa suhṛcchokado bhūtvā śatrūṇāṃ harṣavardhanaḥ
vāraṇāhvayam āsādya kiṃ vakṣyāmi janādhipam
14bhīṣmo droṇaḥ kṛpo drauṇir viduraḥ saṃjayas tathā
bāhlīkaḥ somadattaś ca ye cānye vṛddhasaṃmatāḥ
15brāhmaṇāḥ śreṇimukhyāś ca tathodāsīnavṛttayaḥ
kiṃ māṃ vakṣyanti kiṃ cāpi prativakṣyāmi tān aham
16ripūṇāṃ śirasi sthitvā tathā vikramya corasi
ātmadoṣāt paribhraṣṭaḥ kathaṃ vakṣyāmi tān aham
17durvinītāḥ śriyaṃ prāpya vidyām aiśvaryam eva ca
tiṣṭhanti na ciraṃ bhadre yathāhaṃ madagarvitaḥ
18aho bata yathedaṃ me kaṣṭaṃ duścaritaṃ kṛtam
svayaṃ durbuddhinā mohād yena prāpto 'smi saṃśayam
19tasmāt prāyam upāsiṣye na hi śakṣyāmi jīvitum
cetayāno hi ko jīvet kṛcchrāc chatrubhir uddhṛtaḥ
20śatrubhiś cāvahasito mānī pauruṣavarjitaḥ
pāṇḍavair vikramāḍhyaiś ca sāvamānam avekṣitaḥ
21vaiśaṃpāyana uvāca
21evaṃ cintāparigato duḥśāsanam athābravīt
duḥśāsana nibodhedaṃ vacanaṃ mama bhārata
22pratīccha tvaṃ mayā dattam abhiṣekaṃ nṛpo bhava
praśādhi pṛthivīṃ sphītāṃ karṇasaubalapālitām
23bhrātṝn pālaya visrabdhaṃ maruto vṛtrahā yathā
bāndhavās tvopajīvantu devā iva śatakratum
24brāhmaṇeṣu sadā vṛttiṃ kurvīthāś cāpramādataḥ
bandhūnāṃ suhṛdāṃ caiva bhavethās tvaṃ gatiḥ sadā
25jñātīṃś cāpy anupaśyethā viṣṇur devagaṇān iva
guravaḥ pālanīyās te gaccha pālaya medinīm
26nandayan suhṛdaḥ sarvāñ śātravāṃś cāvabhartsayan
kaṇṭhe cainaṃ pariṣvajya gamyatām ity uvāca ha
27tasya tad vacanaṃ śrutvā dīno duḥśāsano 'bravīt
aśrukaṇṭhaḥ suduḥkhārtaḥ prāñjaliḥ praṇipatya ca
sagadgadam idaṃ vākyaṃ bhrātaraṃ jyeṣṭham ātmanaḥ
28prasīdety apatad bhūmau dūyamānena cetasā
duḥkhitaḥ pādayos tasya netrajaṃ jalam utsṛjan
29uktavāṃś ca naravyāghro naitad evaṃ bhaviṣyati
vidīryet sanagā bhūmir dyauś cāpi śakalībhavet
ravir ātmaprabhāṃ jahyāt somaḥ śītāṃśutāṃ tyajet
30vāyuḥ śaighryam atho jahyād dhimavāṃś ca parivrajet
śuṣyet toyaṃ samudreṣu vahnir apy uṣṇatāṃ tyajet
31na cāhaṃ tvad ṛte rājan praśāseyaṃ vasuṃdharām
punaḥ punaḥ prasīdeti vākyaṃ cedam uvāca ha
tvam eva naḥ kule rājā bhaviṣyasi śataṃ samāḥ
32evam uktvā sa rājendra sasvanaṃ praruroda ha
pādau saṃgṛhya mānārhau bhrātur jyeṣṭhasya bhārata
33tathā tau duḥkhitau dṛṣṭvā duḥśāsanasuyodhanau
abhigamya vyathāviṣṭaḥ karṇas tau pratyabhāṣata
34viṣīdathaḥ kiṃ kauravyau bāliśyāt prākṛtāv iva
na śokaḥ śocamānasya vinivarteta kasya cit
35yadā ca śocataḥ śoko vyasanaṃ nāpakarṣati
sāmarthyaṃ kiṃ tv ataḥ śoke śocamānau prapaśyathaḥ
dhṛtiṃ gṛhṇīta mā śatrūñ śocantau nandayiṣyathaḥ
36kartavyaṃ hi kṛtaṃ rājan pāṇḍavais tava mokṣaṇam
nityam eva priyaṃ kāryaṃ rājño viṣayavāsibhiḥ
pālyamānās tvayā te hi nivasanti gatajvarāḥ
37nārhasy evaṃgate manyuṃ kartuṃ prākṛtavad yathā
viṣaṇṇās tava sodaryās tvayi prāyaṃ samāsthite
uttiṣṭha vraja bhadraṃ te samāśvāsaya sodarān
38rājann adyāvagacchāmi taveha laghusattvatām
kim atra citraṃ yad vīra mokṣitaḥ pāṇḍavair asi
sadyo vaśaṃ samāpannaḥ śatrūṇāṃ śatrukarśana
39senājīvaiś ca kauravya tathā viṣayavāsibhiḥ
ajñātair yadi vā jñātaiḥ kartavyaṃ nṛpateḥ priyam
40prāyaḥ pradhānāḥ puruṣāḥ kṣobhayanty arivāhinīm
nigṛhyante ca yuddheṣu mokṣyante ca svasainikaiḥ
41senājīvāś ca ye rājñāṃ viṣaye santi mānavāḥ
taiḥ saṃgamya nṛpārthāya yatitavyaṃ yathātatham
42yady evaṃ pāṇḍavai rājan bhavadviṣayavāsibhiḥ
yadṛcchayā mokṣito 'dya tatra kā paridevanā
43na caitat sādhu yad rājan pāṇḍavās tvāṃ nṛpottama
svasenayā saṃprayāntaṃ nānuyānti sma pṛṣṭhataḥ
44śūrāś ca balavantaś ca saṃyugeṣv apalāyinaḥ
bhavatas te sabhāyāṃ vai preṣyatāṃ pūrvam āgatāḥ
45pāṇḍaveyāni ratnāni tvam adyāpy upabhuñjase
sattvasthān pāṇḍavān paśya na te prāyam upāviśan
uttiṣṭha rājan bhadraṃ te na cintāṃ kartum arhasi
46avaśyam eva nṛpate rājño viṣayavāsibhiḥ
priyāṇy ācaritavyāni tatra kā paridevanā
47madvākyam etad rājendra yady evaṃ na kariṣyasi
sthāsyāmīha bhavatpādau śuśrūṣann arimardana
48notsahe jīvitum ahaṃ tvadvihīno nararṣabha
prāyopaviṣṭas tu nṛpa rājñāṃ hāsyo bhaviṣyasi
49vaiśaṃpāyana uvāca
49evam uktas tu karṇena rājā duryodhanas tadā
naivotthātuṃ manaś cakre svargāya kṛtaniścayaḥ