Book 3 Chapter 236
1janamejaya uvāca
1śatrubhir jitabaddhasya pāṇḍavaiś ca mahātmabhiḥ
mokṣitasya yudhā paścān mānasthasya durātmanaḥ
2katthanasyāvaliptasya garvitasya ca nityaśaḥ
sadā ca pauruṣaudāryaiḥ pāṇḍavān avamanyataḥ
3duryodhanasya pāpasya nityāhaṃkāravādinaḥ
praveśo hāstinapure duṣkaraḥ pratibhāti me
4tasya lajjānvitasyaiva śokavyākulacetasaḥ
praveśaṃ vistareṇa tvaṃ vaiśaṃpāyana kīrtaya
5vaiśaṃpāyana uvāca
5dharmarājanisṛṣṭas tu dhārtarāṣṭraḥ suyodhanaḥ
lajjayādhomukhaḥ sīdann upāsarpat suduḥkhitaḥ
6svapuraṃ prayayau rājā caturaṅgabalānugaḥ
śokopahatayā buddhyā cintayānaḥ parābhavam
7vimucya pathi yānāni deśe suyavasodake
saṃniviṣṭaḥ śubhe ramye bhūmibhāge yathepsitam
hastyaśvarathapādātaṃ yathāsthānaṃ nyaveśayat
8athopaviṣṭaṃ rājānaṃ paryaṅke jvalanaprabhe
upaplutaṃ yathā somaṃ rāhuṇā rātrisaṃkṣaye
upagamyābravīt karṇo duryodhanam idaṃ tadā
9diṣṭyā jīvasi gāndhāre diṣṭyā naḥ saṃgamaḥ punaḥ
diṣṭyā tvayā jitāś caiva gandharvāḥ kāmarūpiṇaḥ
10diṣṭyā samagrān paśyāmi bhrātṝṃs te kurunandana
vijigīṣūn raṇān muktān nirjitārīn mahārathān
11ahaṃ tv abhidrutaḥ sarvair gandharvaiḥ paśyatas tava
nāśaknuvaṃ sthāpayituṃ dīryamāṇāṃ svavāhinīm
12śarakṣatāṅgaś ca bhṛśaṃ vyapayāto 'bhipīḍitaḥ
idaṃ tv atyadbhutaṃ manye yad yuṣmān iha bhārata
13ariṣṭān akṣatāṃś cāpi sadāradhanavāhanān
vimuktān saṃprapaśyāmi tasmād yuddhād amānuṣāt
14naitasya kartā loke 'smin pumān vidyeta bhārata
yatkṛtaṃ te mahārāja saha bhrātṛbhir āhave
15evam uktas tu karṇena rājā duryodhanas tadā
uvācāvākśirā rājan bāṣpagadgadayā girā