Book 3 Chapter 230
1vaiśaṃpāyana uvāca
1tatas te sahitāḥ sarve duryodhanam upāgaman
abruvaṃś ca mahārāja yad ūcuḥ kauravaṃ prati
2gandharvair vārite sainye dhārtarāṣṭraḥ pratāpavān
amarṣapūrṇaḥ sainyāni pratyabhāṣata bhārata
3śāsatainān adharmajñān mama vipriyakāriṇaḥ
yadi prakrīḍito devaiḥ sarvaiḥ saha śatakratuḥ
4duryodhanavacaḥ śrutvā dhārtarāṣṭrā mahābalāḥ
sarva evābhisaṃnaddhā yodhāś cāpi sahasraśaḥ
5tataḥ pramathya gandharvāṃs tad vanaṃ viviśur balāt
siṃhanādena mahatā pūrayanto diśo daśa
6tato 'parair avāryanta gandharvaiḥ kurusainikāḥ
te vāryamāṇā gandharvaiḥ sāmnaiva vasudhādhipa
tān anādṛtya gandharvāṃs tad vanaṃ viviśur mahat
7yadā vācā na tiṣṭhanti dhārtarāṣṭrāḥ sarājakāḥ
tatas te khecarāḥ sarve citrasene nyavedayan
8gandharvarājas tān sarvān abravīt kauravān prati
anāryāñ śāsatety evaṃ citraseno 'tyamarṣaṇaḥ
9anujñātās tu gandharvāś citrasenena bhārata
pragṛhītāyudhāḥ sarve dhārtarāṣṭrān abhidravan
10tān dṛṣṭvā patataḥ śīghrān gandharvān udyatāyudhān
sarve te prādravan saṃkhye dhārtarāṣṭrasya paśyataḥ
11tān dṛṣṭvā dravataḥ sarvān dhārtarāṣṭrān parāṅmukhān
vaikartanas tadā vīro nāsīt tatra parāṅmukhaḥ
12āpatantīṃ tu saṃprekṣya gandharvāṇāṃ mahācamūm
mahatā śaravarṣeṇa rādheyaḥ pratyavārayat
13kṣuraprair viśikhair bhallair vatsadantais tathāyasaiḥ
gandharvāñ śataśo 'bhyaghnaṃl laghutvāt sūtanandanaḥ
14pātayann uttamāṅgāni gandharvāṇāṃ mahārathaḥ
kṣaṇena vyadhamat sarvāṃ citrasenasya vāhinīm
15te vadhyamānā gandharvāḥ sūtaputreṇa dhīmatā
bhūya evābhyavartanta śataśo 'tha sahasraśaḥ
16gandharvabhūtā pṛthivī kṣaṇena samapadyata
āpatadbhir mahāvegaiś citrasenasya sainikaiḥ
17atha duryodhano rājā śakuniś cāpi saubalaḥ
duḥśāsano vikarṇaś ca ye cānye dhṛtarāṣṭrajāḥ
nyahanaṃs tat tadā sainyaṃ rathair garuḍanisvanaiḥ
18bhūyaś ca yodhayām āsuḥ kṛtvā karṇam athāgrataḥ
mahatā rathaghoṣeṇa hayacāreṇa cāpy uta
vaikartanaṃ parīpsanto gandharvān samavārayan
19tataḥ saṃnyapatan sarve gandharvāḥ kauravaiḥ saha
tadā sutumulaṃ yuddham abhaval lomaharṣaṇam
20tatas te mṛdavo 'bhūvan gandharvāḥ śarapīḍitāḥ
uccukruśuś ca kauravyā gandharvān prekṣya pīḍitān
21gandharvāṃs trāsitān dṛṣṭvā citraseno 'tyamarṣaṇaḥ
utpapātāsanāt kruddho vadhe teṣāṃ samāhitaḥ
22tato māyāstram āsthāya yuyudhe citramārgavit
tayāmuhyanta kauravyāś citrasenasya māyayā
23ekaiko hi tadā yodho dhārtarāṣṭrasya bhārata
paryavartata gandharvair daśabhir daśabhiḥ saha
24tataḥ saṃpīḍyamānās te balena mahatā tadā
prādravanta raṇe bhītā yatra rājā yudhiṣṭhiraḥ
25bhajyamāneṣv anīkeṣu dhārtarāṣṭreṣu sarvaśaḥ
karṇo vaikartano rājaṃs tasthau girir ivācalaḥ
26duryodhanaś ca karṇaś ca śakuniś cāpi saubalaḥ
gandharvān yodhayāṃ cakruḥ samare bhṛśavikṣatāḥ
27sarva eva tu gandharvāḥ śataśo 'tha sahasraśaḥ
jighāṃsamānāḥ sahitāḥ karṇam abhyadravan raṇe
28asibhiḥ paṭṭiśaiḥ śūlair gadābhiś ca mahābalāḥ
sūtaputraṃ jighāṃsantaḥ samantāt paryavārayan
29anye 'sya yugam acchindan dhvajam anye nyapātayan
īṣām anye hayān anye sūtam anye nyapātayan
30anye chatraṃ varūthaṃ ca bandhuraṃ ca tathāpare
gandharvā bahusāhasrāḥ khaṇḍaśo 'bhyahanan ratham
31tato rathād avaplutya sūtaputro 'sicarmabhṛt
vikarṇaratham āsthāya mokṣāyāśvān acodayat