Book 3 Chapter 229
1vaiśaṃpāyana uvāca
1atha duryodhano rājā tatra tatra vane vasan
jagāma ghoṣān abhitas tatra cakre niveśanam
2ramaṇīye samājñāte sodake samahīruhe
deśe sarvaguṇopete cakrur āvasathaṃ narāḥ
3tathaiva tatsamīpasthān pṛthagāvasathān bahūn
karṇasya śakuneś caiva bhrātṝṇāṃ caiva sarvaśaḥ
4dadarśa sa tadā gāvaḥ śataśo 'tha sahasraśaḥ
aṅkair lakṣaiś ca tāḥ sarvā lakṣayām āsa pārthivaḥ
5aṅkayām āsa vatsāṃś ca jajñe copasṛtās tv api
bālavatsāś ca yā gāvaḥ kālayām āsa tā api
6atha sa smāraṇaṃ kṛtvā lakṣayitvā trihāyanān
vṛto gopālakaiḥ prīto vyaharat kurunandanaḥ
7sa ca paurajanaḥ sarvaḥ sainikāś ca sahasraśaḥ
yathopajoṣaṃ cikrīḍur vane tasmin yathāmarāḥ
8tato gopāḥ pragātāraḥ kuśalā nṛttavādite
dhārtarāṣṭram upātiṣṭhan kanyāś caiva svalaṃkṛtāḥ
9sa strīgaṇavṛto rājā prahṛṣṭaḥ pradadau vasu
tebhyo yathārham annāni pānāni vividhāni ca
10tatas te sahitāḥ sarve tarakṣūn mahiṣān mṛgān
gavayarkṣavarāhāṃś ca samantāt paryakālayan
11sa tāñ śarair vinirbhindan gajān badhnan mahāvane
ramaṇīyeṣu deśeṣu grāhayām āsa vai mṛgān
12gorasān upayuñjāna upabhogāṃś ca bhārata
paśyan suramaṇīyāni puṣpitāni vanāni ca
13mattabhramarajuṣṭāni barhiṇābhirutāni ca
agacchad ānupūrvyeṇa puṇyaṃ dvaitavanaṃ saraḥ
ṛddhyā paramayā yukto mahendra iva vajrabhṛt
14yadṛcchayā ca tadaho dharmaputro yudhiṣṭhiraḥ
īje rājarṣiyajñena sadyaskena viśāṃ pate
divyena vidhinā rājā vanyena kurusattamaḥ
15kṛtvā niveśam abhitaḥ sarasas tasya kauravaḥ
draupadyā sahito dhīmān dharmapatnyā narādhipaḥ
16tato duryodhanaḥ preṣyān ādideśa sahānujaḥ
ākrīḍāvasathāḥ kṣipraṃ kriyantām iti bhārata
17te tathety eva kauravyam uktvā vacanakāriṇaḥ
cikīrṣantas tadākrīḍāñ jagmur dvaitavanaṃ saraḥ
18senāgraṃ dhārtarāṣṭrasya prāptaṃ dvaitavanaṃ saraḥ
praviśantaṃ vanadvāri gandharvāḥ samavārayan
19tatra gandharvarājo vai pūrvam eva viśāṃ pate
kuberabhavanād rājann ājagāma gaṇāvṛtaḥ
20gaṇair apsarasāṃ caiva tridaśānāṃ tathātmajaiḥ
vihāraśīlaḥ krīḍārthaṃ tena tat saṃvṛtaṃ saraḥ
21tena tat saṃvṛtaṃ dṛṣṭvā te rājaparicārakāḥ
pratijagmus tato rājan yatra duryodhano nṛpaḥ
22sa tu teṣāṃ vacaḥ śrutvā sainikān yuddhadurmadān
preṣayām āsa kauravya utsārayata tān iti
23tasya tad vacanaṃ śrutvā rājñaḥ senāgrayāyinaḥ
saro dvaitavanaṃ gatvā gandharvān idam abruvan
24rājā duryodhano nāma dhṛtarāṣṭrasuto balī
vijihīrṣur ihāyāti tadartham apasarpata
25evam uktās tu gandharvāḥ prahasanto viśāṃ pate
pratyabruvaṃs tān puruṣān idaṃ suparuṣaṃ vacaḥ
26na cetayati vo rājā mandabuddhiḥ suyodhanaḥ
yo 'smān ājñāpayaty evaṃ vaśyān iva divaukasaḥ
27yūyaṃ mumūrṣavaś cāpi mandaprajñā na saṃśayaḥ
ye tasya vacanād evam asmān brūta vicetasaḥ
28gacchata tvaritāḥ sarve yatra rājā sa kauravaḥ
dveṣyaṃ mādyaiva gacchadhvaṃ dharmarājaniveśanam
29evam uktās tu gandharvai rājñaḥ senāgrayāyinaḥ
saṃprādravan yato rājā dhṛtarāṣṭrasuto 'bhavat