Book 3 Chapter 228
1vaiśaṃpāyana uvāca
1dhṛtarāṣṭraṃ tataḥ sarve dadṛśur janamejaya
pṛṣṭvā sukham atho rājñaḥ pṛṣṭvā rājñā ca bhārata
2tatas tair vihitaḥ pūrvaṃ samaṅgo nāma ballavaḥ
samīpasthās tadā gāvo dhṛtarāṣṭre nyavedayat
3anantaraṃ ca rādheyaḥ śakuniś ca viśāṃ pate
āhatuḥ pārthivaśreṣṭhaṃ dhṛtarāṣṭraṃ janādhipam
4ramaṇīyeṣu deśeṣu ghoṣāḥ saṃprati kaurava
smāraṇāsamayaḥ prāpto vatsānām api cāṅkanam
5mṛgayā cocitā rājann asmin kāle sutasya te
duryodhanasya gamanaṃ tvam anujñātum arhasi
6dhṛtarāṣṭra uvāca
6mṛgayā śobhanā tāta gavāṃ ca samavekṣaṇam
viśrambhas tu na gantavyo ballavānām iti smare
7te tu tatra naravyāghrāḥ samīpa iti naḥ śrutam
ato nābhyanujānāmi gamanaṃ tatra vaḥ svayam
8chadmanā nirjitās te hi karśitāś ca mahāvane
taponityāś ca rādheya samarthāś ca mahārathāḥ
9dharmarājo na saṃkrudhyed bhīmasenas tv amarṣaṇaḥ
yajñasenasya duhitā teja eva tu kevalam
10yūyaṃ cāpy aparādhyeyur darpamohasamanvitāḥ
tato vinirdaheyus te tapasā hi samanvitāḥ
11atha vā sāyudhā vīrā manyunābhipariplutāḥ
sahitā baddhanistriṃśā daheyuḥ śastratejasā
12atha yūyaṃ bahutvāt tān ārabhadhvaṃ kathaṃ cana
anāryaṃ paramaṃ tat syād aśakyaṃ tac ca me matam
13uṣito hi mahābāhur indraloke dhanaṃjayaḥ
divyāny astrāṇy avāpyātha tataḥ pratyāgato vanam
14akṛtāstreṇa pṛthivī jitā bībhatsunā purā
kiṃ punaḥ sa kṛtāstro 'dya na hanyād vo mahārathaḥ
15atha vā madvacaḥ śrutvā tatra yattā bhaviṣyatha
udvignavāso viśrambhād duḥkhaṃ tatra bhaviṣyati
16atha vā sainikāḥ ke cid apakuryur yudhiṣṭhire
tad abuddhikṛtaṃ karma doṣam utpādayec ca vaḥ
17tasmād gacchantu puruṣāḥ smāraṇāyāptakāriṇaḥ
na svayaṃ tatra gamanaṃ rocaye tava bhārata
18śakunir uvāca
18dharmajñaḥ pāṇḍavo jyeṣṭhaḥ pratijñātaṃ ca saṃsadi
tena dvādaśa varṣāṇi vastavyānīti bhārata
19anuvṛttāś ca te sarve pāṇḍavā dharmacāriṇaḥ
yudhiṣṭhiraś ca kaunteyo na naḥ kopaṃ kariṣyati
20mṛgayāṃ caiva no gantum icchā saṃvardhate bhṛśam
smāraṇaṃ ca cikīrṣāmo na tu pāṇḍavadarśanam
21na cānāryasamācāraḥ kaś cit tatra bhaviṣyati
na ca tatra gamiṣyāmo yatra teṣāṃ pratiśrayaḥ
22vaiśaṃpāyana uvāca
22evam uktaḥ śakuninā dhṛtarāṣṭro janeśvaraḥ
duryodhanaṃ sahāmātyam anujajñe na kāmataḥ
23anujñātas tu gāndhāriḥ karṇena sahitas tadā
niryayau bharataśreṣṭho balena mahatā vṛtaḥ
24duḥśāsanena ca tathā saubalena ca devinā
saṃvṛto bhrātṛbhiś cānyaiḥ strībhiś cāpi sahasraśaḥ
25taṃ niryāntaṃ mahābāhuṃ draṣṭuṃ dvaitavanaṃ saraḥ
paurāś cānuyayuḥ sarve sahadārā vanaṃ ca tat
26aṣṭau rathasahasrāṇi trīṇi nāgāyutāni ca
pattayo bahusāhasrā hayāś ca navatiḥ śatāḥ
27śakaṭāpaṇaveśyāś ca vaṇijo bandinas tathā
narāś ca mṛgayāśīlāḥ śataśo 'tha sahasraśaḥ
28tataḥ prayāṇe nṛpateḥ sumahān abhavat svanaḥ
prāvṛṣīva mahāvāyor uddhatasya viśāṃ pate
29gavyūtimātre nyavasad rājā duryodhanas tadā
prayāto vāhanaiḥ sarvais tato dvaitavanaṃ saraḥ