Book 3 Chapter 226
1vaiśaṃpāyana uvāca
1dhṛtarāṣṭrasya tad vākyaṃ niśamya sahasaubalaḥ
duryodhanam idaṃ kāle karṇo vacanam abravīt
2pravrājya pāṇḍavān vīrān svena vīryeṇa bhārata
bhuṅkṣvemāṃ pṛthivīm eko divaṃ śambarahā yathā
3prācyāś ca dākṣiṇātyāś ca pratīcyodīcyavāsinaḥ
kṛtāḥ karapradāḥ sarve rājānas te narādhipa
4yā hi sā dīpyamāneva pāṇḍavān bhajate purā
sādya lakṣmīs tvayā rājann avāptā bhrātṛbhiḥ saha
5indraprasthagate yāṃ tāṃ dīpyamānāṃ yudhiṣṭhire
apaśyāma śriyaṃ rājann aciraṃ śokakarśitāḥ
6sā tu buddhibaleneyaṃ rājñas tasmād yudhiṣṭhirāt
tvayākṣiptā mahābāho dīpyamāneva dṛśyate
7tathaiva tava rājendra rājānaḥ paravīrahan
śāsane 'dhiṣṭhitāḥ sarve kiṃ kurma iti vādinaḥ
8tavādya pṛthivī rājan nikhilā sāgarāmbarā
saparvatavanā devī sagrāmanagarākarā
nānāvanoddeśavatī pattanair upaśobhitā
9vandyamāno dvijai rājan pūjyamānaś ca rājabhiḥ
pauruṣād divi deveṣu bhrājase raśmivān iva
10rudrair iva yamo rājā marudbhir iva vāsavaḥ
kurubhis tvaṃ vṛto rājan bhāsi nakṣatrarāḍ iva
11ye sma te nādriyante 'jñā nodvijante kadā ca na
paśyāmas tāñ śriyā hīnān pāṇḍavān vanavāsinaḥ
12śrūyante hi mahārāja saro dvaitavanaṃ prati
vasantaḥ pāṇḍavāḥ sārdhaṃ brāhmaṇair vanavāsibhiḥ
13sa prayāhi mahārāja śriyā paramayā yutaḥ
pratapan pāṇḍuputrāṃs tvaṃ raśmivān iva tejasā
14sthito rājye cyutān rājyāc chriyā hīnāñ śriyā vṛtaḥ
asamṛddhān samṛddhārthaḥ paśya pāṇḍusutān nṛpa
15mahābhijanasaṃpannaṃ bhadre mahati saṃsthitam
pāṇḍavās tvābhivīkṣantāṃ yayātim iva nāhuṣam
16yāṃ śriyaṃ suhṛdaś caiva durhṛdaś ca viśāṃ pate
paśyanti puruṣe dīptāṃ sā samarthā bhavaty uta
17samastho viṣamasthān hi durhṛdo yo 'bhivīkṣate
jagatīsthān ivādristhaḥ kiṃ tataḥ paramaṃ sukham
18na putradhanalābhena na rājyenāpi vindati
prītiṃ nṛpatiśārdūla yām amitrāghadarśanāt
19kiṃ nu tasya sukhaṃ na syād āśrame yo dhanaṃjayam
abhivīkṣeta siddhārtho valkalājinavāsasam
20suvāsaso hi te bhāryā valkalājinavāsasam
paśyantv asukhitāṃ kṛṣṇāṃ sā ca nirvidyatāṃ punaḥ
vinindatāṃ tathātmānaṃ jīvitaṃ ca dhanacyutā
21na tathā hi sabhāmadhye tasyā bhavitum arhati
vaimanasyaṃ yathā dṛṣṭvā tava bhāryāḥ svalaṃkṛtāḥ
22evam uktvā tu rājānaṃ karṇaḥ śakuninā saha
tūṣṇīṃ babhūvatur ubhau vākyānte janamejaya