Book 3 Chapter 225
1janamejaya uvāca
1evaṃ vane vartamānā narāgryāḥ; śītoṣṇavātātapakarśitāṅgāḥ
saras tad āsādya vanaṃ ca puṇyaṃ; tataḥ paraṃ kim akurvanta pārthāḥ
2vaiśaṃpāyana uvāca
2saras tad āsādya tu pāṇḍuputrā; janaṃ samutsṛjya vidhāya caiṣām
vanāni ramyāṇy atha parvatāṃś ca; nadīpradeśāṃś ca tadā viceruḥ
3tathā vane tān vasataḥ pravīrān; svādhyāyavantaś ca tapodhanāś ca
abhyāyayur vedavidaḥ purāṇās; tān pūjayām āsur atho narāgryāḥ
4tataḥ kadā cit kuśalaḥ kathāsu; vipro 'bhyagacchad bhuvi kauraveyān
sa taiḥ sametyātha yadṛcchayaiva; vaicitravīryaṃ nṛpam abhyagacchat
5athopaviṣṭaḥ pratisatkṛtaś ca; vṛddhena rājñā kurusattamena
pracoditaḥ san kathayāṃ babhūva; dharmānilendraprabhavān yamau ca
6kṛśāṃś ca vātātapakarśitāṅgān; duḥkhasya cograsya mukhe prapannān
tāṃ cāpy anāthām iva vīranāthāṃ; kṛṣṇāṃ parikleśaguṇena yuktām
7tataḥ kathāṃ tasya niśamya rājā; vaicitravīryaḥ kṛpayābhitaptaḥ
vane sthitān pārthivaputrapautrāñ; śrutvā tadā duḥkhanadīṃ prapannān
8provāca dainyābhihatāntarātmā; niḥśvāsabāṣpopahataḥ sa pārthān
vācaṃ kathaṃ cit sthiratām upetya; tat sarvam ātmaprabhavaṃ vicintya
9kathaṃ nu satyaḥ śucir āryavṛtto; jyeṣṭhaḥ sutānāṃ mama dharmarājaḥ
ajātaśatruḥ pṛthivītalasthaḥ; śete purā rāṅkavakūṭaśāyī
10prabodhyate māgadhasūtapūgair; nityaṃ stuvadbhiḥ svayam indrakalpaḥ
patatrisaṃghaiḥ sa jaghanyarātre; prabodhyate nūnam iḍātalasthaḥ
11kathaṃ nu vātātapakarśitāṅgo; vṛkodaraḥ kopapariplutāṅgaḥ
śete pṛthivyām atathocitāṅgaḥ; kṛṣṇāsamakṣaṃ vasudhātalasthaḥ
12tathārjunaḥ sukumāro manasvī; vaśe sthito dharmasutasya rājñaḥ
vidūyamānair iva sarvagātrair; dhruvaṃ na śete vasatīr amarṣāt
13 yamau ca kṛṣṇāṃ ca yudhiṣṭhiraṃ ca; bhīmaṃ ca dṛṣṭvā sukhaviprayuktān
viniḥśvasan sarpa ivogratejā; dhruvaṃ na śete vasatīr amarṣāt
14tathā yamau cāpy asukhau sukhārhau; samṛddharūpāv amarau divīva
prajāgarasthau dhruvam apraśāntau; dharmeṇa satyena ca vāryamāṇau
15samīraṇenāpi samo balena; samīraṇasyaiva suto balīyān
sa dharmapāśena sitogratejā; dhruvaṃ viniḥśvasya sahaty amarṣam
16sa cāpi bhūmau parivartamāno; vadhaṃ sutānāṃ mama kāṅkṣamāṇaḥ
satyena dharmeṇa ca vāryamāṇaḥ; kālaṃ pratīkṣaty adhiko raṇe 'nyaiḥ
17ajātaśatrau tu jite nikṛtyā; duḥśāsano yat paruṣāṇy avocat
tāni praviṣṭāni vṛkodarāṅgaṃ; dahanti marmāgnir ivendhanāni
18na pāpakaṃ dhyāsyati dharmaputro; dhanaṃjayaś cāpy anuvartate tam
araṇyavāsena vivardhate tu; bhīmasya kopo 'gnir ivānilena
19sa tena kopena vidīryamāṇaḥ; karaṃ kareṇābhinipīḍya vīraḥ
viniḥśvasaty uṣṇam atīva ghoraṃ; dahann ivemān mama putrapautrān
20gāṇḍīvadhanvā ca vṛkodaraś ca; saṃrambhiṇāv antakakālakalpau
na śeṣayetāṃ yudhi śatrusenāṃ; śarān kirantāv aśaniprakāśān
21duryodhanaḥ śakuniḥ sūtaputro; duḥśāsanaś cāpi sumandacetāḥ
madhu prapaśyanti na tu prapātaṃ; vṛkodaraṃ caiva dhanaṃjayaṃ ca
22śubhāśubhaṃ puruṣaḥ karma kṛtvā; pratīkṣate tasya phalaṃ sma kartā
sa tena yujyaty avaśaḥ phalena; mokṣaḥ kathaṃ syāt puruṣasya tasmāt
23kṣetre sukṛṣṭe hy upite ca bīje; deve ca varṣaty ṛtukālayuktam
na syāt phalaṃ tasya kutaḥ prasiddhir; anyatra daivād iti cintayāmi
24kṛtaṃ matākṣeṇa yathā na sādhu; sādhupravṛttena ca pāṇḍavena
mayā ca duṣputravaśānugena; yathā kurūṇām ayam antakālaḥ
25dhruvaṃ pravāsyaty asamīrito 'pi; dhruvaṃ prajāsyaty uta garbhiṇī yā
dhruvaṃ dinādau rajanīpraṇāśas; tathā kṣapādau ca dinapraṇāśaḥ
26kriyeta kasmān na pare ca kuryur; vittaṃ na dadyuḥ puruṣāḥ kathaṃ cit
prāpyārthakālaṃ ca bhaved anarthaḥ; kathaṃ nu tat syād iti tat kutaḥ syāt
27kathaṃ na bhidyeta na ca sraveta; na ca prasicyed iti rakṣitavyam
arakṣyamāṇaḥ śatadhā viśīryed; dhruvaṃ na nāśo 'sti kṛtasya loke
28gato hy araṇyād api śakralokaṃ; dhanaṃjayaḥ paśyata vīryam asya
astrāṇi divyāni caturvidhāni; jñātvā punar lokam imaṃ prapannaḥ
29svargaṃ hi gatvā saśarīra eva; ko mānuṣaḥ punar āgantum icchet
anyatra kālopahatān anekān; samīkṣamāṇas tu kurūn mumūrṣūn
30dhanurgrāhaś cārjunaḥ savyasācī; dhanuś ca tad gāṇḍivaṃ lokasāram
astrāṇi divyāni ca tāni tasya; trayasya tejaḥ prasaheta ko nu
31niśamya tad vacanaṃ pārthivasya; duryodhano rahite saubalaś ca
abodhayat karṇam upetya sarvaṃ; sa cāpy ahṛṣṭo 'bhavad alpacetāḥ