Book 3 Chapter 222
1vaiśaṃpāyana uvāca
1upāsīneṣu vipreṣu pāṇḍaveṣu mahātmasu
draupadī satyabhāmā ca viviśāte tadā samam
jāhasyamāne suprīte sukhaṃ tatra niṣīdatuḥ
2cirasya dṛṣṭvā rājendra te 'nyonyasya priyaṃvade
kathayām āsatuś citrāḥ kathāḥ kuruyadukṣitām
3athābravīt satyabhāmā kṛṣṇasya mahiṣī priyā
sātrājitī yājñasenīṃ rahasīdaṃ sumadhyamā
4kena draupadi vṛttena pāṇḍavān upatiṣṭhasi
lokapālopamān vīrān yūnaḥ paramasaṃmatān
kathaṃ ca vaśagās tubhyaṃ na kupyanti ca te śubhe
5tava vaśyā hi satataṃ pāṇḍavāḥ priyadarśane
mukhaprekṣāś ca te sarve tattvam etad bravīhi me
6vratacaryā tapo vāpi snānamantrauṣadhāni vā
vidyāvīryaṃ mūlavīryaṃ japahomas tathāgadāḥ
7mama ācakṣva pāñcāli yaśasyaṃ bhagavedanam
yena kṛṣṇe bhaven nityaṃ mama kṛṣṇo vaśānugaḥ
8evam uktvā satyabhāmā virarāma yaśasvinī
pativratā mahābhāgā draupadī pratyuvāca tām
9asatstrīṇāṃ samācāraṃ satye mām anupṛcchasi
asadācarite mārge kathaṃ syād anukīrtanam
10anupraśnaḥ saṃśayo vā naitat tvayy upapadyate
tathā hy upetā buddhyā tvaṃ kṛṣṇasya mahiṣī priyā
11yadaiva bhartā jānīyān mantramūlaparāṃ striyam
udvijeta tadaivāsyāḥ sarpād veśmagatād iva
12udvignasya kutaḥ śāntir aśāntasya kutaḥ sukham
na jātu vaśago bhartā striyāḥ syān mantrakāraṇāt
13amitraprahitāṃś cāpi gadān paramadāruṇān
mūlapravādair hi viṣaṃ prayacchanti jighāṃsavaḥ
14jihvayā yāni puruṣas tvacā vāpy upasevate
tatra cūrṇāni dattāni hanyuḥ kṣipram asaṃśayam
15jalodarasamāyuktāḥ śvitriṇaḥ palitās tathā
apumāṃsaḥ kṛtāḥ strībhir jaḍāndhabadhirās tathā
16pāpānugās tu pāpās tāḥ patīn upasṛjanty uta
na jātu vipriyaṃ bhartuḥ striyā kāryaṃ kathaṃ cana
17vartāmy ahaṃ tu yāṃ vṛttiṃ pāṇḍaveṣu mahātmasu
tāṃ sarvāṃ śṛṇu me satyāṃ satyabhāme yaśasvini
18ahaṃkāraṃ vihāyāhaṃ kāmakrodhau ca sarvadā
sadārān pāṇḍavān nityaṃ prayatopacarāmy aham
19praṇayaṃ pratisaṃgṛhya nidhāyātmānam ātmani
śuśrūṣur nirabhīmānā patīnāṃ cittarakṣiṇī
20durvyāhṛtāc chaṅkamānā duḥsthitād duravekṣitāt
durāsitād durvrajitād iṅgitādhyāsitād api
21sūryavaiśvānaranibhān somakalpān mahārathān
seve cakṣurhaṇaḥ pārthān ugratejaḥpratāpinaḥ
22devo manuṣyo gandharvo yuvā cāpi svalaṃkṛtaḥ
dravyavān abhirūpo vā na me 'nyaḥ puruṣo mataḥ
23nābhuktavati nāsnāte nāsaṃviṣṭe ca bhartari
na saṃviśāmi nāśnāmi sadā karmakareṣv api
24kṣetrād vanād vā grāmād vā bhartāraṃ gṛham āgatam
pratyutthāyābhinandāmi āsanenodakena ca
25pramṛṣṭabhāṇḍā mṛṣṭānnā kāle bhojanadāyinī
saṃyatā guptadhānyā ca susaṃmṛṣṭaniveśanā
26atiraskṛtasaṃbhāṣā duḥstriyo nānusevatī
anukūlavatī nityaṃ bhavāmy analasā sadā
27anarme cāpi hasanaṃ dvāri sthānam abhīkṣṇaśaḥ
avaskare cirasthānaṃ niṣkuṭeṣu ca varjaye
28atihāsātiroṣau ca krodhasthānaṃ ca varjaye
niratāhaṃ sadā satye bhartṝṇām upasevane
sarvathā bhartṛrahitaṃ na mameṣṭaṃ kathaṃ cana
29yadā pravasate bhartā kuṭumbārthena kena cit
sumanovarṇakāpetā bhavāmi vratacāriṇī
30yac ca bhartā na pibati yac ca bhartā na khādati
yac ca nāśnāti me bhartā sarvaṃ tad varjayāmy aham
31yathopadeśaṃ niyatā vartamānā varāṅgane
svalaṃkṛtā suprayatā bhartuḥ priyahite ratā
32ye ca dharmāḥ kuṭumbeṣu śvaśrvā me kathitāḥ purā
bhikṣābaliśrāddham iti sthālīpākāś ca parvasu
mānyānāṃ mānasatkārā ye cānye viditā mayā
33tān sarvān anuvartāmi divārātram atandritā
vinayān niyamāṃś cāpi sadā sarvātmanā śritā
34mṛdūn sataḥ satyaśīlān satyadharmānupālinaḥ
āśīviṣān iva kruddhān patīn paricarāmy aham
35patyāśrayo hi me dharmo mataḥ strīṇāṃ sanātanaḥ
sa devaḥ sā gatir nānyā tasya kā vipriyaṃ caret
36ahaṃ patīn nātiśaye nātyaśne nātibhūṣaye
nāpi parivade śvaśrūṃ sarvadā pariyantritā
37avadhānena subhage nityotthānatayaiva ca
bhartāro vaśagā mahyaṃ guruśuśrūṣaṇena ca
38nityam āryām ahaṃ kuntīṃ vīrasūṃ satyavādinīm
svayaṃ paricarāmy ekā snānācchādanabhojanaiḥ
39naitām atiśaye jātu vastrabhūṣaṇabhojanaiḥ
nāpi parivade cāhaṃ tāṃ pṛthāṃ pṛthivīsamām
40aṣṭāv agre brāhmaṇānāṃ sahasrāṇi sma nityadā
bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane
41aṣṭāśītisahasrāṇi snātakā gṛhamedhinaḥ
triṃśaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ
42daśānyāni sahasrāṇi yeṣām annaṃ susaṃskṛtam
hriyate rukmapātrībhir yatīnām ūrdhvaretasām
43tān sarvān agrahāreṇa brāhmaṇān brahmavādinaḥ
yathārhaṃ pūjayāmi sma pānācchādanabhojanaiḥ
44śataṃ dāsīsahasrāṇi kaunteyasya mahātmanaḥ
kambukeyūradhāriṇyo niṣkakaṇṭhyaḥ svalaṃkṛtāḥ
45mahārhamālyābharaṇāḥ suvarṇāś candanokṣitāḥ
maṇīn hema ca bibhratyo nṛtyagītaviśāradāḥ
46tāsāṃ nāma ca rūpaṃ ca bhojanācchādanāni ca
sarvāsām eva vedāhaṃ karma caiva kṛtākṛtam
47śataṃ dāsīsahasrāṇi kuntīputrasya dhīmataḥ
pātrīhastā divārātram atithīn bhojayanty uta
48śatam aśvasahasrāṇi daśa nāgāyutāni ca
yudhiṣṭhirasyānuyātram indraprasthanivāsinaḥ
49etad āsīt tadā rājño yan mahīṃ paryapālayat
yeṣāṃ saṃkhyāvidhiṃ caiva pradiśāmi śṛṇomi ca
50antaḥpurāṇāṃ sarveṣāṃ bhṛtyānāṃ caiva sarvaśaḥ
ā gopālāvipālebhyaḥ sarvaṃ veda kṛtākṛtam
51sarvaṃ rājñaḥ samudayam āyaṃ ca vyayam eva ca
ekāhaṃ vedmi kalyāṇi pāṇḍavānāṃ yaśasvinām
52mayi sarvaṃ samāsajya kuṭumbaṃ bharatarṣabhāḥ
upāsanaratāḥ sarve ghaṭante sma śubhānane
53tam ahaṃ bhāram āsaktam anādhṛṣyaṃ durātmabhiḥ
sukhaṃ sarvaṃ parityajya rātryahāni ghaṭāmi vai
54adhṛṣyaṃ varuṇasyeva nidhipūrṇam ivodadhim
ekāhaṃ vedmi kośaṃ vai patīnāṃ dharmacāriṇām
55aniśāyāṃ niśāyāṃ ca sahāyāḥ kṣutpipāsayoḥ
ārādhayantyāḥ kauravyāṃs tulyā rātrir ahaś ca me
56prathamaṃ pratibudhyāmi caramaṃ saṃviśāmi ca
nityakālam ahaṃ satye etat saṃvananaṃ mama
57etaj jānāmy ahaṃ kartuṃ bhartṛsaṃvananaṃ mahat
asatstrīṇāṃ samācāraṃ nāhaṃ kuryāṃ na kāmaye
58tac chrutvā dharmasahitaṃ vyāhṛtaṃ kṛṣṇayā tadā
uvāca satyā satkṛtya pāñcālīṃ dharmacāriṇīm
59abhipannāsmi pāñcāli yājñaseni kṣamasva me
kāmakāraḥ sakhīnāṃ hi sopahāsaṃ prabhāṣitum