Book 3 Chapter 218
1mārkaṇḍeya uvāca
1upaviṣṭaṃ tataḥ skandaṃ hiraṇyakavacasrajam
hiraṇyacūḍamukuṭaṃ hiraṇyākṣaṃ mahāprabham
2lohitāmbarasaṃvītaṃ tīkṣṇadaṃṣṭraṃ manoramam
sarvalakṣaṇasaṃpannaṃ trailokyasyāpi supriyam
3tatas taṃ varadaṃ śūraṃ yuvānaṃ mṛṣṭakuṇḍalam
abhajat padmarūpā śrīḥ svayam eva śarīriṇī
4śriyā juṣṭaḥ pṛthuyaśāḥ sa kumāravaras tadā
niṣaṇṇo dṛśyate bhūtaiḥ paurṇamāsyāṃ yathā śaśī
5apūjayan mahātmāno brāhmaṇās taṃ mahābalam
idam āhus tadā caiva skandaṃ tatra maharṣayaḥ
6hiraṇyavarṇa bhadraṃ te lokānāṃ śaṃkaro bhava
tvayā ṣaḍrātrajātena sarve lokā vaśīkṛtāḥ
7abhayaṃ ca punar dattaṃ tvayaivaiṣāṃ surottama
tasmād indro bhavān astu trailokyasyābhayaṃkaraḥ
8skanda uvāca
8kim indraḥ sarvalokānāṃ karotīha tapodhanāḥ
kathaṃ devagaṇāṃś caiva pāti nityaṃ sureśvaraḥ
9ṛṣaya ūcuḥ
9indro diśati bhūtānāṃ balaṃ tejaḥ prajāḥ sukham
tuṣṭaḥ prayacchati tathā sarvān dāyān sureśvaraḥ
10durvṛttānāṃ saṃharati vṛttasthānāṃ prayacchati
anuśāsti ca bhūtāni kāryeṣu balasūdanaḥ
11asūrye ca bhavet sūryas tathācandre ca candramāḥ
bhavaty agniś ca vāyuś ca pṛthivy āpaś ca kāraṇaiḥ
12etad indreṇa kartavyam indre hi vipulaṃ balam
tvaṃ ca vīra balaśreṣṭhas tasmād indro bhavasva naḥ
13śakra uvāca
13bhavasvendro mahābāho sarveṣāṃ naḥ sukhāvahaḥ
abhiṣicyasva caivādya prāptarūpo 'si sattama
14skanda uvāca
14śādhi tvam eva trailokyam avyagro vijaye rataḥ
ahaṃ te kiṃkaraḥ śakra na mamendratvam īpsitam
15śakra uvāca
15balaṃ tavādbhutaṃ vīra tvaṃ devānām arīñ jahi
avajñāsyanti māṃ lokā vīryeṇa tava vismitāḥ
16indratve 'pi sthitaṃ vīra balahīnaṃ parājitam
āvayoś ca mitho bhede prayatiṣyanty atandritāḥ
17bhedite ca tvayi vibho loko dvaidham upeṣyati
dvidhābhūteṣu lokeṣu niściteṣv āvayos tathā
vigrahaḥ saṃpravarteta bhūtabhedān mahābala
18tatra tvaṃ māṃ raṇe tāta yathāśraddhaṃ vijeṣyasi
tasmād indro bhavān adya bhavitā mā vicāraya
19skanda uvāca
19tvam eva rājā bhadraṃ te trailokyasya mamaiva ca
karomi kiṃ ca te śakra śāsanaṃ tad bravīhi me
20śakra uvāca
20yadi satyam idaṃ vākyaṃ niścayād bhāṣitaṃ tvayā
yadi vā śāsanaṃ skanda kartum icchasi me śṛṇu
21abhiṣicyasva devānāṃ senāpatye mahābala
aham indro bhaviṣyāmi tava vākyān mahābala
22skanda uvāca
22dānavānāṃ vināśāya devānām arthasiddhaye
gobrāhmaṇasya trāṇārthaṃ senāpatye 'bhiṣiñca mām
23mārkaṇḍeya uvāca
23so 'bhiṣikto maghavatā sarvair devagaṇaiḥ saha
atīva śuśubhe tatra pūjyamāno maharṣibhiḥ
24tasya tat kāñcanaṃ chatraṃ dhriyamāṇaṃ vyarocata
yathaiva susamiddhasya pāvakasyātmamaṇḍalam
25viśvakarmakṛtā cāsya divyā mālā hiraṇmayī
ābaddhā tripuraghnena svayam eva yaśasvinā
26āgamya manujavyāghra saha devyā paraṃtapa
arcayām āsa suprīto bhagavān govṛṣadhvajaḥ
27rudram agniṃ dvijāḥ prāhū rudrasūnus tatas tu saḥ
rudreṇa śukram utsṛṣṭaṃ tac chvetaḥ parvato 'bhavat
pāvakasyendriyaṃ śvete kṛttikābhiḥ kṛtaṃ nage
28pūjyamānaṃ tu rudreṇa dṛṣṭvā sarve divaukasaḥ
rudrasūnuṃ tataḥ prāhur guhaṃ guṇavatāṃ varam
29anupraviśya rudreṇa vahniṃ jāto hy ayaṃ śiśuḥ
tatra jātas tataḥ skando rudrasūnus tato 'bhavat
30rudrasya vahneḥ svāhāyāḥ ṣaṇṇāṃ strīṇāṃ ca tejasā
jātaḥ skandaḥ suraśreṣṭho rudrasūnus tato 'bhavat
31araje vāsasī rakte vasānaḥ pāvakātmajaḥ
bhāti dīptavapuḥ śrīmān raktābhrābhyām ivāṃśumān
32kukkuṭaś cāgninā dattas tasya ketur alaṃkṛtaḥ
rathe samucchrito bhāti kālāgnir iva lohitaḥ
33viveśa kavacaṃ cāsya śarīraṃ sahajaṃ tataḥ
yudhyamānasya devasya prādurbhavati tat sadā
34śaktir varma balaṃ tejaḥ kāntatvaṃ satyam akṣatiḥ
brahmaṇyatvam asaṃmoho bhaktānāṃ parirakṣaṇam
35nikṛntanaṃ ca śatrūṇāṃ lokānāṃ cābhirakṣaṇam
skandena saha jātāni sarvāṇy eva janādhipa
36evaṃ devagaṇaiḥ sarvaiḥ so 'bhiṣiktaḥ svalaṃkṛtaḥ
babhau pratītaḥ sumanāḥ paripūrṇendudarśanaḥ
37iṣṭaiḥ svādhyāyaghoṣaiś ca devatūryaravair api
devagandharvagītaiś ca sarvair apsarasāṃ gaṇaiḥ
38etaiś cānyaiś ca vividhair hṛṣṭatuṣṭair alaṃkṛtaiḥ
krīḍann iva tadā devair abhiṣiktaḥ sa pāvakiḥ
39abhiṣiktaṃ mahāsenam apaśyanta divaukasaḥ
vinihatya tamaḥ sūryaṃ yathehābhyuditaṃ tathā
40athainam abhyayuḥ sarvā devasenāḥ sahasraśaḥ
asmākaṃ tvaṃ patir iti bruvāṇāḥ sarvatodiśam
41tāḥ samāsādya bhagavān sarvabhūtagaṇair vṛtaḥ
arcitaś ca stutaś caiva sāntvayām āsa tā api
42śatakratuś cābhiṣicya skandaṃ senāpatiṃ tadā
sasmāra tāṃ devasenāṃ yā sā tena vimokṣitā
43ayaṃ tasyāḥ patir nūnaṃ vihito brahmaṇā svayam
iti cintyānayām āsa devasenāṃ svalaṃkṛtām
44skandaṃ covāca balabhid iyaṃ kanyā surottama
ajāte tvayi nirdiṣṭā tava patnī svayaṃbhuvā
45tasmāt tvam asyā vidhivat pāṇiṃ mantrapuraskṛtam
gṛhāṇa dakṣiṇaṃ devyāḥ pāṇinā padmavarcasam
46evam uktaḥ sa jagrāha tasyāḥ pāṇiṃ yathāvidhi
bṛhaspatir mantravidhiṃ jajāpa ca juhāva ca
47evaṃ skandasya mahiṣīṃ devasenāṃ vidur budhāḥ
ṣaṣṭhīṃ yāṃ brāhmaṇāḥ prāhur lakṣmīm āśāṃ sukhapradām
sinīvālīṃ kuhūṃ caiva sadvṛttim aparājitām
48yadā skandaḥ patir labdhaḥ śāśvato devasenayā
tadā tam āśrayal lakṣmīḥ svayaṃ devī śarīriṇī
49śrījuṣṭaḥ pañcamīṃ skandas tasmāc chrīpañcamī smṛtā
ṣaṣṭhyāṃ kṛtārtho 'bhūd yasmāt tasmāt ṣaṣṭhī mahātithiḥ