Book 3 Chapter 217
1mārkaṇḍeya uvāca
1skandasya pārṣadān ghorāñ śṛṇuṣvādbhutadarśanān
vajraprahārāt skandasya jajñus tatra kumārakāḥ
ye haranti śiśūñ jātān garbhasthāṃś caiva dāruṇāḥ
2vajraprahārāt kanyāś ca jajñire 'sya mahābalāḥ
kumārāś ca viśākhaṃ taṃ pitṛtve samakalpayan
3sa bhūtvā bhagavān saṃkhye rakṣaṃś chāgamukhas tadā
vṛtaḥ kanyāgaṇaiḥ sarvair ātmanīnaiś ca putrakaiḥ
4mātṝṇāṃ prekṣatīnāṃ ca bhadraśākhaś ca kauśalaḥ
tataḥ kumārapitaraṃ skandam āhur janā bhuvi
5rudram agnim umāṃ svāhāṃ pradeśeṣu mahābalām
yajanti putrakāmāś ca putriṇaś ca sadā janāḥ
6yās tās tv ajanayat kanyās tapo nāma hutāśanaḥ
kiṃ karomīti tāḥ skandaṃ saṃprāptāḥ samabhāṣata
7mātara ūcuḥ
7bhavema sarvalokasya vayaṃ mātara uttamāḥ
prasādāt tava pūjyāś ca priyam etat kuruṣva naḥ
8mārkaṇḍeya uvāca
8so 'bravīd bāḍham ity evaṃ bhaviṣyadhvaṃ pṛthagvidhāḥ
aśivāś ca śivāś caiva punaḥ punar udāradhīḥ
9tataḥ saṃkalpya putratve skaṃdaṃ mātṛgaṇo 'gamat
kākī ca halimā caiva rudrātha bṛhalī tathā
āryā palālā vai mitrā saptaitāḥ śiśumātaraḥ
10etāsāṃ vīryasaṃpannaḥ śiśur nāmātidāruṇaḥ
skandaprasādajaḥ putro lohitākṣo bhayaṃkaraḥ
11eṣa vīrāṣṭakaḥ proktaḥ skandamātṛgaṇodbhavaḥ
chāgavaktreṇa sahito navakaḥ parikīrtyate
12ṣaṣṭhaṃ chāgamayaṃ vaktraṃ skandasyaiveti viddhi tat
ṣaṭśiro 'bhyantaraṃ rājan nityaṃ mātṛgaṇārcitam
13ṣaṇṇāṃ tu pravaraṃ tasya śīrṣāṇām iha śabdyate
śaktiṃ yenāsṛjad divyāṃ bhadraśākha iti sma ha
14ity etad vividhākāraṃ vṛttaṃ śuklasya pañcamīm
tatra yuddhaṃ mahāghoraṃ vṛttaṃ ṣaṣṭhyāṃ janādhipa