Book 3 Chapter 215
1mārkaṇḍeya uvāca
1ṛṣayas tu mahāghorān dṛṣṭvotpātān pṛthagvidhān
akurvañ śāntim udvignā lokānāṃ lokabhāvanāḥ
2nivasanti vane ye tu tasmiṃś caitrarathe janāḥ
te 'bruvann eṣa no 'narthaḥ pāvakenāhṛto mahān
saṃgamya ṣaḍbhiḥ patnībhiḥ saptarṣīṇām iti sma ha
3apare garuḍīm āhus tvayānartho 'yam āhṛtaḥ
yair dṛṣṭā sā tadā devī tasyā rūpeṇa gacchatī
na tu tat svāhayā karma kṛtaṃ jānāti vai janaḥ
4suparṇī tu vacaḥ śrutvā mamāyaṃ tanayas tv iti
upagamya śanaiḥ skandam āhāhaṃ jananī tava
5atha saptarṣayaḥ śrutvā jātaṃ putraṃ mahaujasam
tatyajuḥ ṣaṭ tadā patnīr vinā devīm arundhatīm
6ṣaḍbhir eva tadā jātam āhus tad vanavāsinaḥ
saptarṣīn āha ca svāhā mama putro 'yam ity uta
ahaṃ jāne naitad evam iti rājan punaḥ punaḥ
7viśvāmitras tu kṛtveṣṭiṃ saptarṣīṇāṃ mahāmuniḥ
pāvakaṃ kāmasaṃtaptam adṛṣṭaḥ pṛṣṭhato 'nvagāt
tat tena nikhilaṃ sarvam avabuddhaṃ yathātatham
8viśvāmitras tu prathamaṃ kumāraṃ śaraṇaṃ gataḥ
stavaṃ divyaṃ saṃpracakre mahāsenasya cāpi saḥ
9maṅgalāni ca sarvāṇi kaumārāṇi trayodaśa
jātakarmādikās tasya kriyāś cakre mahāmuniḥ
10ṣaḍvaktrasya tu māhātmyaṃ kukkuṭasya ca sādhanam
śaktyā devyāḥ sādhanaṃ ca tathā pāriṣadām api
11viśvāmitraś cakāraitat karma lokahitāya vai
tasmād ṛṣiḥ kumārasya viśvāmitro 'bhavat priyaḥ
12anvajānāc ca svāhāyā rūpānyatvaṃ mahāmuniḥ
abravīc ca munīn sarvān nāparādhyanti vai striyaḥ
śrutvā tu tattvatas tasmāt te patnīḥ sarvato 'tyajan
13skandaṃ śrutvā tato devā vāsavaṃ sahitābruvan
aviṣahyabalaṃ skandaṃ jahi śakrāśu māciram
14yadi vā na nihaṃsy enam adyendro 'yaṃ bhaviṣyati
trailokyaṃ saṃnigṛhyāsmāṃs tvāṃ ca śakra mahābalaḥ
15sa tān uvāca vyathito bālo 'yaṃ sumahābalaḥ
sraṣṭāram api lokānāṃ yudhi vikramya nāśayet
16sarvās tv adyābhigacchantu skandaṃ lokasya mātaraḥ
kāmavīryā ghnantu cainaṃ tathety uktvā ca tā yayuḥ
17tam apratibalaṃ dṛṣṭvā viṣaṇṇavadanās tu tāḥ
aśakyo 'yaṃ vicintyaivaṃ tam eva śaraṇaṃ yayuḥ
18ūcuś cāpi tvam asmākaṃ putro 'smābhir dhṛtaṃ jagat
abhinandasva naḥ sarvāḥ prasnutāḥ snehaviklavāḥ
19tāḥ saṃpūjya mahāsenaḥ kāmāṃś cāsāṃ pradāya saḥ
apaśyad agnim āyāntaṃ pitaraṃ balināṃ balī
20sa tu saṃpūjitas tena saha mātṛgaṇena ha
parivārya mahāsenaṃ rakṣamāṇaḥ sthitaḥ sthiram
21sarvāsāṃ yā tu mātṝṇāṃ nārī krodhasamudbhavā
dhātrī sā putravat skandaṃ śūlahastābhyarakṣata
22lohitasyodadheḥ kanyā krūrā lohitabhojanā
pariṣvajya mahāsenaṃ putravat paryarakṣata
23agnir bhūtvā naigameyaś chāgavaktro bahuprajaḥ
ramayām āsa śailasthaṃ bālaṃ krīḍanakair iva