Book 3 Chapter 214
1mārkaṇḍeya uvāca
1śivā bhāryā tv aṅgirasaḥ śīlarūpaguṇānvitā
tasyāḥ sā prathamaṃ rūpaṃ kṛtvā devī janādhipa
jagāma pāvakābhyāśaṃ taṃ covāca varāṅganā
2mām agne kāmasaṃtaptāṃ tvaṃ kāmayitum arhasi
kariṣyasi na ced evaṃ mṛtāṃ mām upadhāraya
3aham aṅgiraso bhāryā śivā nāma hutāśana
sakhībhiḥ sahitā prāptā mantrayitvā viniścayam
4agnir uvāca
4kathaṃ māṃ tvaṃ vijānīṣe kāmārtam itarāḥ katham
yās tvayā kīrtitāḥ sarvāḥ saptarṣīṇāṃ priyāḥ striyaḥ
5śivovāca
5asmākaṃ tvaṃ priyo nityaṃ bibhīmas tu vayaṃ tava
tvaccittam iṅgitair jñātvā preṣitāsmi tavāntikam
6maithunāyeha saṃprāptā kāmaṃ prāptaṃ drutaṃ cara
mātaro māṃ pratīkṣante gamiṣyāmi hutāśana
7mārkaṇḍeya uvāca
7tato 'gnir upayeme tāṃ śivāṃ prītimudāyutaḥ
prītyā devī ca saṃyuktā śukraṃ jagrāha pāṇinā
8acintayan mamedaṃ ye rūpaṃ drakṣyanti kānane
te brāhmaṇīnām anṛtaṃ doṣaṃ vakṣyanti pāvake
9tasmād etad rakṣyamāṇā garuḍī saṃbhavāmy aham
vanān nirgamanaṃ caiva sukhaṃ mama bhaviṣyati
10suparṇī sā tadā bhūtvā nirjagāma mahāvanāt
apaśyat parvataṃ śvetaṃ śarastambaiḥ susaṃvṛtam
11dṛṣṭīviṣaiḥ saptaśīrṣair guptaṃ bhogibhir adbhutaiḥ
rakṣobhiś ca piśācaiś ca raudrair bhūtagaṇais tathā
rākṣasībhiś ca saṃpūrṇam anekaiś ca mṛgadvijaiḥ
12sā tatra sahasā gatvā śailapṛṣṭhaṃ sudurgamam
prākṣipat kāñcane kuṇḍe śukraṃ sā tvaritā satī
13śiṣṭānām api sā devī saptarṣīṇāṃ mahātmanām
patnīsarūpatāṃ kṛtvā kāmayām āsa pāvakam
14divyarūpam arundhatyāḥ kartuṃ na śakitaṃ tayā
tasyās tapaḥprabhāveṇa bhartṛśuśrūṣaṇena ca
15ṣaṭkṛtvas tat tu nikṣiptam agne retaḥ kurūttama
tasmin kuṇḍe pratipadi kāminyā svāhayā tadā
16tat skannaṃ tejasā tatra saṃbhṛtaṃ janayat sutam
ṛṣibhiḥ pūjitaṃ skannam anayat skandatāṃ tataḥ
17ṣaṭśirā dviguṇaśrotro dvādaśākṣibhujakramaḥ
ekagrīvas tv ekakāyaḥ kumāraḥ samapadyata
18dvitīyāyām abhivyaktas tṛtīyāyāṃ śiśur babhau
aṅgapratyaṅgasaṃbhūtaś caturthyām abhavad guhaḥ
19lohitābhreṇa mahatā saṃvṛtaḥ saha vidyutā
lohitābhre sumahati bhāti sūrya ivoditaḥ
20gṛhītaṃ tu dhanus tena vipulaṃ lomaharṣaṇam
nyastaṃ yat tripuraghnena surārivinikṛntanam
21tad gṛhītvā dhanuḥśreṣṭhaṃ nanāda balavāṃs tadā
saṃmohayann ivemān sa trīṃl lokān sacarācarān
22tasya taṃ ninadaṃ śrutvā mahāmeghaughanisvanam
utpetatur mahānāgau citraś cairāvataś ca ha
23tāv āpatantau saṃprekṣya sa bālārkasamadyutiḥ
dvābhyāṃ gṛhītvā pāṇibhyāṃ śaktiṃ cānyena pāṇinā
apareṇāgnidāyādas tāmracūḍaṃ bhujena saḥ
24mahākāyam upaśliṣṭaṃ kukkuṭaṃ balināṃ varam
gṛhītvā vyanadad bhīmaṃ cikrīḍa ca mahābalaḥ
25dvābhyāṃ bhujābhyāṃ balavān gṛhītvā śaṅkham uttamam
prādhmāpayata bhūtānāṃ trāsanaṃ balinām api
26dvābhyāṃ bhujābhyām ākāśaṃ bahuśo nijaghāna saḥ
krīḍan bhāti mahāsenas trīṃl lokān vadanaiḥ piban
parvatāgre 'prameyātmā raśmimān udaye yathā
27sa tasya parvatasyāgre niṣaṇṇo 'dbhutavikramaḥ
vyalokayad ameyātmā mukhair nānāvidhair diśaḥ
sa paśyan vividhān bhāvāṃś cakāra ninadaṃ punaḥ
28tasya taṃ ninadaṃ śrutvā nyapatan bahudhā janāḥ
bhītāś codvignamanasas tam eva śaraṇaṃ yayuḥ
29ye tu taṃ saṃśritā devaṃ nānāvarṇās tadā janāḥ
tān apy āhuḥ pāriṣadān brāhmaṇāḥ sumahābalān
30sa tūtthāya mahābāhur upasāntvya ca tāñ janān
dhanur vikṛṣya vyasṛjad bāṇāñ śvete mahāgirau
31bibheda sa śaraiḥ śailaṃ krauñcaṃ himavataḥ sutam
tena haṃsāś ca gṛdhrāś ca meruṃ gacchanti parvatam
32sa viśīrṇo 'patac chailo bhṛśam ārtasvarān ruvan
tasmin nipatite tv anye neduḥ śailā bhṛśaṃ bhayāt
33sa taṃ nādaṃ bhṛśārtānāṃ śrutvāpi balināṃ varaḥ
na prāvyathad ameyātmā śaktim udyamya cānadat
34sā tadā vipulā śaktiḥ kṣiptā tena mahātmanā
bibheda śikharaṃ ghoraṃ śvetasya tarasā gireḥ
35sa tenābhihato dīno giriḥ śveto 'calaiḥ saha
utpapāta mahīṃ tyaktvā bhītas tasmān mahātmanaḥ
36tataḥ pravyathitā bhūmir vyaśīryata samantataḥ
ārtā skandaṃ samāsādya punar balavatī babhau
37parvatāś ca namaskṛtya tam eva pṛthivīṃ gatāḥ
athāyam abhajal lokaḥ skandaṃ śuklasya pañcamīm