Book 3 Chapter 213
1mārkaṇḍeya uvāca
1agnīnāṃ vividho vaṃśaḥ kīrtitas te mayānagha
śṛṇu janma tu kauravya kārttikeyasya dhīmataḥ
2adbhutasyādbhutaṃ putraṃ pravakṣyāmy amitaujasam
jātaṃ saptarṣibhāryābhir brahmaṇyaṃ kīrtivardhanam
3devāsurāḥ purā yattā vinighnantaḥ parasparam
tatrājayan sadā devān dānavā ghorarūpiṇaḥ
4vadhyamānaṃ balaṃ dṛṣṭvā bahuśas taiḥ puraṃdaraḥ
svasainyanāyakārthāya cintām āpa bhṛśaṃ tadā
5devasenāṃ dānavair yo bhagnāṃ dṛṣṭvā mahābalaḥ
pālayed vīryam āśritya sa jñeyaḥ puruṣo mayā
6sa śailaṃ mānasaṃ gatvā dhyāyann artham imaṃ bhṛśam
śuśrāvārtasvaraṃ ghoram atha muktaṃ striyā tadā
7abhidhāvatu mā kaś cit puruṣas trātu caiva ha
patiṃ ca me pradiśatu svayaṃ vā patir astu me
8puraṃdaras tu tām āha mā bhair nāsti bhayaṃ tava
evam uktvā tato 'paśyat keśinaṃ sthitam agrataḥ
9kirīṭinaṃ gadāpāṇiṃ dhātumantam ivācalam
haste gṛhītvā tāṃ kanyām athainaṃ vāsavo 'bravīt
10anāryakarman kasmāt tvam imāṃ kanyāṃ jihīrṣasi
vajriṇaṃ māṃ vijānīhi viramāsyāḥ prabādhanāt
11keśy uvāca
11visṛjasva tvam evaināṃ śakraiṣā prārthitā mayā
kṣamaṃ te jīvato gantuṃ svapuraṃ pākaśāsana
12mārkaṇḍeya uvāca
12evam uktvā gadāṃ keśī cikṣependravadhāya vai
tām āpatantīṃ ciccheda madhye vajreṇa vāsavaḥ
13athāsya śailaśikharaṃ keśī kruddho vyavāsṛjat
tad āpatantaṃ saṃprekṣya śailaśṛṅgaṃ śatakratuḥ
bibheda rājan vajreṇa bhuvi tan nipapāta ha
14patatā tu tadā keśī tena śṛṅgeṇa tāḍitaḥ
hitvā kanyāṃ mahābhāgāṃ prādravad bhṛśapīḍitaḥ
15apayāte 'sure tasmiṃs tāṃ kanyāṃ vāsavo 'bravīt
kāsi kasyāsi kiṃ ceha kuruṣe tvaṃ śubhānane
16kanyovāca
16ahaṃ prajāpateḥ kanyā devaseneti viśrutā
bhaginī daityasenā me sā pūrvaṃ keśinā hṛtā
17sahaivāvāṃ bhaginyau tu sakhībhiḥ saha mānasam
āgacchāveha ratyartham anujñāpya prajāpatim
18nityaṃ cāvāṃ prārthayate hartuṃ keśī mahāsuraḥ
icchaty enaṃ daityasenā na tv ahaṃ pākaśāsana
19sā hṛtā tena bhagavan muktāhaṃ tvadbalena tu
tvayā devendra nirdiṣṭaṃ patim icchāmi durjayam
20indra uvāca
20mama mātṛṣvaseyā tvaṃ mātā dākṣāyaṇī mama
ākhyātaṃ tv aham icchāmi svayam ātmabalaṃ tvayā
21kanyovāca
21abalāhaṃ mahābāho patis tu balavān mama
varadānāt pitur bhāvī surāsuranamaskṛtaḥ
22indra uvāca
22kīdṛśaṃ vai balaṃ devi patyus tava bhaviṣyati
etad icchāmy ahaṃ śrotuṃ tava vākyam anindite
23kanyovāca
23devadānavayakṣāṇāṃ kiṃnaroragarakṣasām
jetā sa dṛṣṭo duṣṭānāṃ mahāvīryo mahābalaḥ
24yas tu sarvāṇi bhūtāni tvayā saha vijeṣyati
sa hi me bhavitā bhartā brahmaṇyaḥ kīrtivardhanaḥ
25mārkaṇḍeya uvāca
25indras tasyā vacaḥ śrutvā duḥkhito 'cintayad bhṛśam
asyā devyāḥ patir nāsti yādṛśaṃ saṃprabhāṣate
26athāpaśyat sa udaye bhāskaraṃ bhāskaradyutiḥ
somaṃ caiva mahābhāgaṃ viśamānaṃ divākaram
27amāvāsyāṃ saṃpravṛttaṃ muhūrtaṃ raudram eva ca
devāsuraṃ ca saṃgrāmaṃ so 'paśyad udaye girau
28lohitaiś ca ghanair yuktāṃ pūrvāṃ saṃdhyāṃ śatakratuḥ
apaśyal lohitodaṃ ca bhagavān varuṇālayam
29bhṛgubhiś cāṅgirobhiś ca hutaṃ mantraiḥ pṛthagvidhaiḥ
havyaṃ gṛhītvā vahniṃ ca praviśantaṃ divākaram
30parva caiva caturviṃśaṃ tadā sūryam upasthitam
tathā dharmagataṃ raudraṃ somaṃ sūryagataṃ ca tam
31samālokyaikatām eva śaśino bhāskarasya ca
samavāyaṃ tu taṃ raudraṃ dṛṣṭvā śakro vyacintayat
32eṣa raudraś ca saṃghāto mahān yuktaś ca tejasā
somasya vahnisūryābhyām adbhuto 'yaṃ samāgamaḥ
janayed yaṃ sutaṃ somaḥ so 'syā devyāḥ patir bhavet
33agniś caitair guṇair yuktaḥ sarvair agniś ca devatā
eṣa cej janayed garbhaṃ so 'syā devyāḥ patir bhavet
34evaṃ saṃcintya bhagavān brahmalokaṃ tadā gataḥ
gṛhītvā devasenāṃ tām avandat sa pitāmaham
uvāca cāsyā devyās tvaṃ sādhu śūraṃ patiṃ diśa
35brahmovāca
35yathaitac cintitaṃ kāryaṃ tvayā dānavasūdana
tathā sa bhavitā garbho balavān uruvikramaḥ
36sa bhaviṣyati senānīs tvayā saha śatakrato
asyā devyāḥ patiś caiva sa bhaviṣyati vīryavān
37mārkaṇḍeya uvāca
37etac chrutvā namas tasmai kṛtvāsau saha kanyayā
tatrābhyagacchad devendro yatra devarṣayo 'bhavan
vasiṣṭhapramukhā mukhyā viprendrāḥ sumahāvratāḥ
38bhāgārthaṃ tapasopāttaṃ teṣāṃ somaṃ tathādhvare
pipāsavo yayur devāḥ śatakratupurogamāḥ
39iṣṭiṃ kṛtvā yathānyāyaṃ susamiddhe hutāśane
juhuvus te mahātmāno havyaṃ sarvadivaukasām
40samāhūto hutavahaḥ so 'dbhutaḥ sūryamaṇḍalāt
viniḥsṛtyāyayau vahnir vāgyato vidhivat prabhuḥ
āgamyāhavanīyaṃ vai tair dvijair mantrato hutam
41sa tatra vividhaṃ havyaṃ pratigṛhya hutāśanaḥ
ṛṣibhyo bharataśreṣṭha prāyacchata divaukasām
42niṣkrāmaṃś cāpy apaśyat sa patnīs teṣāṃ mahātmanām
sveṣv āśrameṣūpaviṣṭāḥ snāyantīś ca yathāsukham
43rukmavedinibhās tās tu candralekhā ivāmalāḥ
hutāśanārcipratimāḥ sarvās tārā ivādbhutāḥ
44sa tadgatena manasā babhūva kṣubhitendriyaḥ
patnīr dṛṣṭvā dvijendrāṇāṃ vahniḥ kāmavaśaṃ yayau
45sa bhūyaś cintayām āsa na nyāyyaṃ kṣubhito 'smi yat
sādhvīḥ patnīr dvijendrāṇām akāmāḥ kāmayāmy aham
46naitāḥ śakyā mayā draṣṭuṃ spraṣṭuṃ vāpy animittataḥ
gārhapatyaṃ samāviśya tasmāt paśyāmy abhīkṣṇaśaḥ
47saṃspṛśann iva sarvās tāḥ śikhābhiḥ kāñcanaprabhāḥ
paśyamānaś ca mumude gārhapatyaṃ samāśritaḥ
48niruṣya tatra suciram evaṃ vahnir vaśaṃ gataḥ
manas tāsu vinikṣipya kāmayāno varāṅganāḥ
49kāmasaṃtaptahṛdayo dehatyāge suniścitaḥ
alābhe brāhmaṇastrīṇām agnir vanam upāgataḥ
50svāhā taṃ dakṣaduhitā prathamaṃ kāmayat tadā
sā tasya chidram anvaicchac cirāt prabhṛti bhāminī
apramattasya devasya na cāpaśyad aninditā
51sā taṃ jñātvā yathāvat tu vahniṃ vanam upāgatam
tattvataḥ kāmasaṃtaptaṃ cintayām āsa bhāminī
52ahaṃ saptarṣipatnīnāṃ kṛtvā rūpāṇi pāvakam
kāmayiṣyāmi kāmārtaṃ tāsāṃ rūpeṇa mohitam
evaṃ kṛte prītir asya kāmāvāptiś ca me bhavet