Book 3 Chapter 211
1mārkaṇḍeya uvāca
1gurubhir niyamair yukto bharato nāma pāvakaḥ
agniḥ puṣṭimatir nāma tuṣṭaḥ puṣṭiṃ prayacchati
bharaty eṣa prajāḥ sarvās tato bharata ucyate
2agnir yas tu śivo nāma śaktipūjāparaś ca saḥ
duḥkhārtānāṃ sa sarveṣāṃ śivakṛt satataṃ śivaḥ
3tapasas tu phalaṃ dṛṣṭvā saṃpravṛddhaṃ tapo mahat
uddhartukāmo matimān putro jajñe puraṃdaraḥ
4ūṣmā caivoṣmaṇo jajñe so 'gnir bhūteṣu lakṣyate
agniś cāpi manur nāma prājāpatyam akārayat
5śaṃbhum agnim atha prāhur brāhmaṇā vedapāragāḥ
āvasathyaṃ dvijāḥ prāhur dīptam agniṃ mahāprabham
6ūrjaskarān havyavāhān suvarṇasadṛśaprabhān
agnis tapo hy ajanayat pañca yajñasutān iha
7praśānte 'gnir mahābhāga pariśrānto gavāṃpatiḥ
asurāñ janayan ghorān martyāṃś caiva pṛthagvidhān
8tapasaś ca manuṃ putraṃ bhānuṃ cāpy aṅgirāsṛjat
bṛhadbhānuṃ tu taṃ prāhur brāhmaṇā vedapāragāḥ
9bhānor bhāryā suprajā tu bṛhadbhāsā tu somajā
asṛjetāṃ tu ṣaṭ putrāñ śṛṇu tāsāṃ prajāvidhim
10durbalānāṃ tu bhūtānāṃ tanuṃ yaḥ saṃprayacchati
tam agniṃ baladaṃ prāhuḥ prathamaṃ bhānutaḥ sutam
11yaḥ praśānteṣu bhūteṣu manyur bhavati dāruṇaḥ
agniḥ sa manyumān nāma dvitīyo bhānutaḥ sutaḥ
12darśe ca paurṇamāse ca yasyeha havir ucyate
viṣṇur nāmeha yo 'gnis tu dhṛtimān nāma so 'ṅgirāḥ
13indreṇa sahitaṃ yasya havir āgrayaṇaṃ smṛtam
agnir āgrayaṇo nāma bhānor evānvayas tu saḥ
14cāturmāsyeṣu nityānāṃ haviṣāṃ yo niragrahaḥ
caturbhiḥ sahitaḥ putrair bhānor evānvayas tu saḥ
15niśāṃ tv ajanayat kanyām agnīṣomāv ubhau tathā
manor evābhavad bhāryā suṣuve pañca pāvakān
16pūjyate haviṣāgryeṇa cāturmāsyeṣu pāvakaḥ
parjanyasahitaḥ śrīmān agnir vaiśvānaras tu saḥ
17asya lokasya sarvasya yaḥ patiḥ paripaṭhyate
so 'gnir viśvapatir nāma dvitīyo vai manoḥ sutaḥ
tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ
18kanyā sā rohiṇī nāma hiraṇyakaśipoḥ sutā
karmaṇāsau babhau bhāryā sa vahniḥ sa prajāpatiḥ
19prāṇam āśritya yo dehaṃ pravartayati dehinām
tasya saṃnihito nāma śabdarūpasya sādhanaḥ
20śuklakṛṣṇagatir devo yo bibharti hutāśanam
akalmaṣaḥ kalmaṣāṇāṃ kartā krodhāśritas tu saḥ
21kapilaṃ paramarṣiṃ ca yaṃ prāhur yatayaḥ sadā
agniḥ sa kapilo nāma sāṃkhyayogapravartakaḥ
22agnir yacchati bhūtāni yena bhūtāni nityadā
karmasv iha vicitreṣu so 'graṇīr vahnir ucyate
23imān anyān samasṛjat pāvakān prathitān bhuvi
agnihotrasya duṣṭasya prāyaścittārtham ulbaṇān
24saṃspṛśeyur yadānyonyaṃ kathaṃ cid vāyunāgnayaḥ
iṣṭir aṣṭākapālena kāryā vai śucaye 'gnaye
25dakṣiṇāgnir yadā dvābhyāṃ saṃsṛjeta tadā kila
iṣṭir aṣṭākapālena kāryā vai vītaye 'gnaye
26yady agnayo hi spṛśyeyur niveśasthā davāgninā
iṣṭir aṣṭākapālena kāryā tu śucaye 'gnaye
27agniṃ rajasvalā cet strī saṃspṛśed agnihotrikam
iṣṭir aṣṭākapālena kāryā dasyumate 'gnaye
28mṛtaḥ śrūyeta yo jīvan pareyuḥ paśavo yathā
iṣṭir aṣṭākapālena kartavyābhimate 'gnaye
29ārto na juhuyād agniṃ trirātraṃ yas tu brāhmaṇaḥ
iṣṭir aṣṭākapālena kāryā syād uttarāgnaye
30darśaṃ ca paurṇamāsaṃ ca yasya tiṣṭhet pratiṣṭhitam
iṣṭir aṣṭākapālena kāryā pathikṛte 'gnaye
31sūtikāgnir yadā cāgniṃ saṃspṛśed agnihotrikam
iṣṭir aṣṭākapālena kāryā cāgnimate 'gnaye