Book 3 Chapter 209
1mārkaṇḍeya uvāca
1bṛhaspateś cāndramasī bhāryābhūd yā yaśasvinī
agnīn sājanayat puṇyān ṣaḍekāṃ cāpi putrikām
2āhutiṣv eva yasyāgner haviṣājyaṃ vidhīyate
so 'gnir bṛhaspateḥ putraḥ śaṃyur nāma mahāprabhaḥ
3cāturmāsyeṣu yasyeṣṭyām aśvamedhe 'grajaḥ paśuḥ
dīpto jvālair anekābhair agnir eko 'tha vīryavān
4śaṃyor apratimā bhāryā satyā satyā ca dharmajā
agnis tasya suto dīptas tisraḥ kanyāś ca suvratāḥ
5prathamenājyabhāgena pūjyate yo 'gnir adhvare
agnis tasya bharadvājaḥ prathamaḥ putra ucyate
6paurṇamāsyeṣu sarveṣu haviṣājyaṃ sruvodyatam
bharato nāmataḥ so 'gnir dvitīyaḥ śaṃyutaḥ sutaḥ
7tisraḥ kanyā bhavanty anyā yāsāṃ sa bharataḥ patiḥ
bharatas tu sutas tasya bharaty ekā ca putrikā
8bharato bharatasyāgneḥ pāvakas tu prajāpateḥ
mahān atyartham ahitas tathā bharatasattama
9bharadvājasya bhāryā tu vīrā vīraś ca piṇḍadaḥ
prāhur ājyena tasyejyāṃ somasyeva dvijāḥ śanaiḥ
10haviṣā yo dvitīyena somena saha yujyate
rathaprabhū rathadhvānaḥ kumbharetāḥ sa ucyate
11sarayvāṃ janayat siddhiṃ bhānuṃ bhābhiḥ samāvṛṇot
āgneyam ānayan nityam āhvāneṣv eṣa kathyate
12yas tu na cyavate nityaṃ yaśasā varcasā śriyā
agnir niścyavano nāma pṛthivīṃ stauti kevalam
13vipāpmā kaluṣair mukto viśuddhaś cārciṣā jvalan
vipāpo 'gniḥ sutas tasya satyaḥ samayakarmasu
14ākrośatāṃ hi bhūtānāṃ yaḥ karoti hi niṣkṛtim
agniḥ sa niṣkṛtir nāma śobhayaty abhisevitaḥ
15anukūjanti yeneha vedanārtāḥ svayaṃ janāḥ
tasya putraḥ svano nāma pāvakaḥ sa rujaskaraḥ
16yas tu viśvasya jagato buddhim ākramya tiṣṭhati
taṃ prāhur adhyātmavido viśvajin nāma pāvakam
17antarāgniḥ śrito yo hi bhuktaṃ pacati dehinām
sa yajñe viśvabhuṅ nāma sarvalokeṣu bhārata
18brahmacārī yatātmā ca satataṃ vipulavrataḥ
brāhmaṇāḥ pūjayanty enaṃ pākayajñeṣu pāvakam
19prathito gopatir nāma nadī yasyābhavat priyā
tasmin sarvāṇi karmāṇi kriyante karmakartṛbhiḥ
20vaḍavāmukhaḥ pibaty ambho yo 'sau paramadāruṇaḥ
ūrdhvabhāg ūrdhvabhāṅ nāma kaviḥ prāṇāśritas tu saḥ
21udagdvāraṃ havir yasya gṛhe nityaṃ pradīyate
tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ
22yaḥ praśānteṣu bhūteṣu manyur bhavati pāvakaḥ
krodhasya tu raso jajñe manyatī cātha putrikā
svāheti dāruṇā krūrā sarvabhūteṣu tiṣṭhati
23tridive yasya sadṛśo nāsti rūpeṇa kaś cana
atulyatvāt kṛto devair nāmnā kāmas tu pāvakaḥ
24saṃharṣād dhārayan krodhaṃ dhanvī sragvī rathe sthitaḥ
samare nāśayec chatrūn amogho nāma pāvakaḥ
25uktho nāma mahābhāga tribhir ukthair abhiṣṭutaḥ
mahāvācaṃ tv ajanayat sakāmāśvaṃ hi yaṃ viduḥ