Book 3 Chapter 208
1mārkaṇḍeya uvāca
1brahmaṇo yas tṛtīyas tu putraḥ kurukulodvaha
tasyāpavasutā bhāryā prajās tasyāpi me śṛṇu
2bṛhajjyotir bṛhatkīrtir bṛhadbrahmā bṛhanmanāḥ
bṛhanmantro bṛhadbhāsas tathā rājan bṛhaspatiḥ
3prajāsu tāsu sarvāsu rūpeṇāpratimābhavat
devī bhānumatī nāma prathamāṅgirasaḥ sutā
4bhūtānām eva sarveṣāṃ yasyāṃ rāgas tadābhavat
rāgād rāgeti yām āhur dvitīyāṅgirasaḥ sutā
5yāṃ kapardisutām āhur dṛśyādṛśyeti dehinaḥ
tanutvāt sā sinīvālī tṛtīyāṅgirasaḥ sutā
6paśyaty arciṣmatī bhābhir havirbhiś ca haviṣmatī
ṣaṣṭhīm aṅgirasaḥ kanyāṃ puṇyām āhur haviṣmatīm
7mahāmakheṣv āṅgirasī dīptimatsu mahāmatī
mahāmatīti vikhyātā saptamī kathyate sutā
8yāṃ tu dṛṣṭvā bhagavatīṃ janaḥ kuhukuhāyate
ekānaṃśeti yām āhuḥ kuhūm aṅgirasaḥ sutām