Book 3 Chapter 207
1vaiśaṃpāyana uvāca
1śrutvemāṃ dharmasaṃyuktāṃ dharmarājaḥ kathāṃ śubhām
punaḥ papraccha tam ṛṣiṃ mārkaṇḍeyaṃ tapasvinam
2yudhiṣṭhira uvāca
2katham agnir vanaṃ yātaḥ kathaṃ cāpy aṅgirāḥ purā
naṣṭe 'gnau havyam avahad agnir bhūtvā mahān ṛṣiḥ
3agnir yadā tv eka eva bahutvaṃ cāsya karmasu
dṛśyate bhagavan sarvam etad icchāmi veditum
4kumāraś ca yathotpanno yathā cāgneḥ suto 'bhavat
yathā rudrāc ca saṃbhūto gaṅgāyāṃ kṛttikāsu ca
5etad icchāmy ahaṃ tvattaḥ śrotuṃ bhārgavanandana
kautūhalasamāviṣṭo yathātathyaṃ mahāmune
6mārkaṇḍeya uvāca
6atrāpy udāharantīmam itihāsaṃ purātanam
yathā kruddho hutavahas tapas taptuṃ vanaṃ gataḥ
7yathā ca bhagavān agniḥ svayam evāṅgirābhavat
saṃtāpayan svaprabhayā nāśayaṃs timirāṇi ca
8āśramastho mahābhāgo havyavāhaṃ viśeṣayan
tathā sa bhūtvā tu tadā jagat sarvaṃ prakāśayan
9tapaś caraṃś ca hutabhuk saṃtaptas tasya tejasā
bhṛśaṃ glānaś ca tejasvī na sa kiṃ cit prajajñivān
10atha saṃcintayām āsa bhagavān havyavāhanaḥ
anyo 'gnir iha lokānāṃ brahmaṇā saṃpravartitaḥ
agnitvaṃ vipranaṣṭaṃ hi tapyamānasya me tapaḥ
11katham agniḥ punar ahaṃ bhaveyam iti cintya saḥ
apaśyad agnival lokāṃs tāpayantaṃ mahāmunim
12sopāsarpac chanair bhītas tam uvāca tadāṅgirāḥ
śīghram eva bhavasvāgnis tvaṃ punar lokabhāvanaḥ
vijñātaś cāsi lokeṣu triṣu saṃsthānacāriṣu
13tvam agne prathamaḥ sṛṣṭo brahmaṇā timirāpahaḥ
svasthānaṃ pratipadyasva śīghram eva tamonuda
14agnir uvāca
14naṣṭakīrtir ahaṃ loke bhavāñ jāto hutāśanaḥ
bhavantam eva jñāsyanti pāvakaṃ na tu māṃ janāḥ
15nikṣipāmy aham agnitvaṃ tvam agniḥ prathamo bhava
bhaviṣyāmi dvitīyo 'haṃ prājāpatyaka eva ca
16aṅgirā uvāca
16kuru puṇyaṃ prajāsvargyaṃ bhavāgnis timirāpahaḥ
māṃ ca deva kuruṣvāgne prathamaṃ putram añjasā
17mārkaṇḍeya uvāca
17tac chrutvāṅgiraso vākyaṃ jātavedās tathākarot
rājan bṛhaspatir nāma tasyāpy aṅgirasaḥ sutaḥ
18jñātvā prathamajaṃ taṃ tu vahner āṅgirasaṃ sutam
upetya devāḥ papracchuḥ kāraṇaṃ tatra bhārata
19sa tu pṛṣṭas tadā devais tataḥ kāraṇam abravīt
pratyagṛhṇaṃs tu devāś ca tad vaco 'ṅgirasas tadā
20atra nānāvidhān agnīn pravakṣyāmi mahāprabhān
karmabhir bahubhiḥ khyātān nānātvaṃ brāhmaṇeṣv iha