Book 3 Chapter 206
1vyādha uvāca
1evaṃ śapto 'ham ṛṣiṇā tadā dvijavarottama
abhiprasādayam ṛṣiṃ girā vākyaviśāradam
2ajānatā mayākāryam idam adya kṛtaṃ mune
kṣantum arhasi tat sarvaṃ prasīda bhagavann iti
3ṛṣir uvāca
3nānyathā bhavitā śāpa evam etad asaṃśayam
ānṛśaṃsyād ahaṃ kiṃ cit kartānugraham adya te
4śūdrayonau vartamāno dharmajño bhavitā hy asi
mātāpitroś ca śuśrūṣāṃ kariṣyasi na saṃśayaḥ
5tayā śuśrūṣayā siddhiṃ mahatīṃ samavāpsyasi
jātismaraś ca bhavitā svargaṃ caiva gamiṣyasi
śāpakṣayānte nirvṛtte bhavitāsi punar dvijaḥ
6vyādha uvāca
6evaṃ śaptaḥ purā tena ṛṣiṇāsmy ugratejasā
prasādaś ca kṛtas tena mamaivaṃ dvipadāṃ vara
7śaraṃ coddhṛtavān asmi tasya vai dvijasattama
āśramaṃ ca mayā nīto na ca prāṇair vyayujyata
8etat te sarvam ākhyātaṃ yathā mama purābhavat
abhitaś cāpi gantavyaṃ mayā svargaṃ dvijottama
9brāhmaṇa uvāca
9evam etāni puruṣā duḥkhāni ca sukhāni ca
prāpnuvanti mahābuddhe notkaṇṭhāṃ kartum arhasi
duṣkaraṃ hi kṛtaṃ tāta jānatā jātim ātmanaḥ
10karmadoṣaś ca vai vidvann ātmajātikṛtena vai
kaṃ cit kālaṃ mṛṣyatāṃ vai tato 'si bhavitā dvijaḥ
sāṃprataṃ ca mato me 'si brāhmaṇo nātra saṃśayaḥ
11brāhmaṇaḥ patanīyeṣu vartamāno vikarmasu
dāmbhiko duṣkṛtaprāyaḥ śūdreṇa sadṛśo bhavet
12yas tu śūdro dame satye dharme ca satatotthitaḥ
taṃ brāhmaṇam ahaṃ manye vṛttena hi bhaved dvijaḥ
13karmadoṣeṇa viṣamāṃ gatim āpnoti dāruṇām
kṣīṇadoṣam ahaṃ manye cābhitas tvāṃ narottama
14kartum arhasi notkaṇṭhāṃ tvadvidhā hy aviṣādinaḥ
lokavṛttāntavṛttajñā nityaṃ dharmaparāyaṇāḥ
15vyādha uvāca
15prajñayā mānasaṃ duḥkhaṃ hanyāc chārīram auṣadhaiḥ
etad vijñānasāmarthyaṃ na bālaiḥ samatāṃ vrajet
16aniṣṭasaṃprayogāc ca viprayogāt priyasya ca
mānuṣā mānasair duḥkhair yujyante alpabuddhayaḥ
17guṇair bhūtāni yujyante viyujyante tathaiva ca
sarvāṇi naitad ekasya śokasthānaṃ hi vidyate
18aniṣṭenānvitaṃ paśyaṃs tathā kṣipraṃ virajyate
tataś ca pratikurvanti yadi paśyanty upakramam
śocato na bhavet kiṃ cit kevalaṃ paritapyate
19parityajanti ye duḥkhaṃ sukhaṃ vāpy ubhayaṃ narāḥ
ta eva sukham edhante jñānatṛptā manīṣiṇaḥ
20asaṃtoṣaparā mūḍhāḥ saṃtoṣaṃ yānti paṇḍitāḥ
asaṃtoṣasya nāsty antas tuṣṭis tu paramaṃ sukham
na śocanti gatādhvānaḥ paśyantaḥ paramāṃ gatim
21na viṣāde manaḥ kāryaṃ viṣādo viṣam uttamam
mārayaty akṛtaprajñaṃ bālaṃ kruddha ivoragaḥ
22yaṃ viṣādo 'bhibhavati viṣame samupasthite
tejasā tasya hīnasya puruṣārtho na vidyate
23avaśyaṃ kriyamāṇasya karmaṇo dṛśyate phalam
na hi nirvedam āgamya kiṃ cit prāpnoti śobhanam
24athāpy upāyaṃ paśyeta duḥkhasya parimokṣaṇe
aśocann ārabhetaiva yuktaś cāvyasanī bhavet
25bhūteṣv abhāvaṃ saṃcintya ye tu buddheḥ paraṃ gatāḥ
na śocanti kṛtaprajñāḥ paśyantaḥ paramāṃ gatim
26na śocāmi ca vai vidvan kālākāṅkṣī sthito 'smy aham
etair nidarśanair brahman nāvasīdāmi sattama
27brāhmaṇa uvāca
27kṛtaprajño 'si medhāvī buddhiś ca vipulā tava
nāhaṃ bhavantaṃ śocāmi jñānatṛpto 'si dharmavit
28āpṛcche tvāṃ svasti te 'stu dharmas tvā parirakṣatu
apramādas tu kartavyo dharme dharmabhṛtāṃ vara
29mārkaṇḍeya uvāca
29bāḍham ity eva taṃ vyādhaḥ kṛtāñjalir uvāca ha
pradakṣiṇam atho kṛtvā prasthito dvijasattamaḥ
30sa tu gatvā dvijaḥ sarvāṃ śuśrūṣāṃ kṛtavāṃs tadā
mātāpitṛbhyāṃ vṛddhābhyāṃ yathānyāyaṃ susaṃśitaḥ
31etat te sarvam ākhyātaṃ nikhilena yudhiṣṭhira
pṛṣṭavān asi yaṃ tāta dharmaṃ dharmabhṛtāṃ vara
32pativratāyā māhātmyaṃ brāhmaṇasya ca sattama
mātāpitroś ca śuśrūṣā vyādhe dharmaś ca kīrtitaḥ
33yudhiṣṭhira uvāca
33atyadbhutam idaṃ brahman dharmākhyānam anuttamam
sarvadharmabhṛtāṃ śreṣṭha kathitaṃ dvijasattama
34sukhaśravyatayā vidvan muhūrtam iva me gatam
na hi tṛpto 'smi bhagavañ śṛṇvāno dharmam uttamam