Book 3 Chapter 205
1mārkaṇḍeya uvāca
1gurū nivedya viprāya tau mātāpitarāv ubhau
punar eva sa dharmātmā vyādho brāhmaṇam abravīt
2pravṛttacakṣur jāto 'smi saṃpaśya tapaso balam
yadartham ukto 'si tayā gacchasva mithilām iti
3patiśuśrūṣaparayā dāntayā satyaśīlayā
mithilāyāṃ vasan vyādhaḥ sa te dharmān pravakṣyati
4brāhmaṇa uvāca
4pativratāyāḥ satyāyāḥ śīlāḍhyāyā yatavrata
saṃsmṛtya vākyaṃ dharmajña guṇavān asi me mataḥ
5vyādha uvāca
5yat tadā tvaṃ dvijaśreṣṭha tayokto māṃ prati prabho
dṛṣṭam etat tayā samyag ekapatnyā na saṃśayaḥ
6tvadanugrahabuddhyā tu vipraitad darśitaṃ mayā
vākyaṃ ca śṛṇu me tāta yat te vakṣye hitaṃ dvija
7tvayā vinikṛtā mātā pitā ca dvijasattama
anisṛṣṭo 'si niṣkrānto gṛhāt tābhyām anindita
vedoccāraṇakāryārtham ayuktaṃ tat tvayā kṛtam
8tava śokena vṛddhau tāv andhau jātau tapasvinau
tau prasādayituṃ gaccha mā tvā dharmo 'tyagān mahān
9tapasvī tvaṃ mahātmā ca dharme ca nirataḥ sadā
sarvam etad apārthaṃ te kṣipraṃ tau saṃprasādaya
10śraddadhasva mama brahman nānyathā kartum arhasi
gamyatām adya viprarṣe śreyas te kathayāmy aham
11brāhmaṇa uvāca
11yad etad uktaṃ bhavatā sarvaṃ satyam asaṃśayam
prīto 'smi tava dharmajña sādhvācāra guṇānvita
12vyādha uvāca
12daivatapratimo hi tvaṃ yas tvaṃ dharmam anuvrataḥ
purāṇaṃ śāśvataṃ divyaṃ duṣprāpam akṛtātmabhiḥ
13atandritaḥ kuru kṣipraṃ mātāpitror hi pūjanam
ataḥ param ahaṃ dharmaṃ nānyaṃ paśyāmi kaṃ cana
14brāhmaṇa uvāca
14ihāham āgato diṣṭyā diṣṭyā me saṃgataṃ tvayā
īdṛśā durlabhā loke narā dharmapradarśakāḥ
15eko narasahasreṣu dharmavid vidyate na vā
prīto 'smi tava satyena bhadraṃ te puruṣottama
16patamāno hi narake bhavatāsmi samuddhṛtaḥ
bhavitavyam athaivaṃ ca yad dṛṣṭo 'si mayānagha
17rājā yayātir dauhitraiḥ patitas tārito yathā
sadbhiḥ puruṣaśārdūla tathāhaṃ bhavatā tv iha
18mātāpitṛbhyāṃ śuśrūṣāṃ kariṣye vacanāt tava
nākṛtātmā vedayati dharmādharmaviniścayam
19durjñeyaḥ śāśvato dharmaḥ śūdrayonau hi vartatā
na tvāṃ śūdram ahaṃ manye bhavitavyaṃ hi kāraṇam
yena karmavipākena prāpteyaṃ śūdratā tvayā
20etad icchāmi vijñātuṃ tattvena hi mahāmate
kāmayā brūhi me tathyaṃ sarvaṃ tvaṃ prayatātmavān
21vyādha uvāca
21anatikramaṇīyā hi brāhmaṇā vai dvijottama
śṛṇu sarvam idaṃ vṛttaṃ pūrvadehe mamānagha
22ahaṃ hi brāhmaṇaḥ pūrvam āsaṃ dvijavarātmaja
vedādhyāyī sukuśalo vedāṅgānāṃ ca pāragaḥ
ātmadoṣakṛtair brahmann avasthāṃ prāptavān imām
23kaś cid rājā mama sakhā dhanurvedaparāyaṇaḥ
saṃsargād dhanuṣi śreṣṭhas tato 'ham abhavaṃ dvija
24etasminn eva kāle tu mṛgayāṃ nirgato nṛpaḥ
sahito yodhamukhyaiś ca mantribhiś ca susaṃvṛtaḥ
tato 'bhyahan mṛgāṃs tatra subahūn āśramaṃ prati
25atha kṣiptaḥ śaro ghoro mayāpi dvijasattama
tāḍitaś ca munis tena śareṇānataparvaṇā
26bhūmau nipatito brahmann uvāca pratinādayan
nāparādhyāmy ahaṃ kiṃ cit kena pāpam idaṃ kṛtam
27manvānas taṃ mṛgaṃ cāhaṃ saṃprāptaḥ sahasā munim
apaśyaṃ tam ṛṣiṃ viddhaṃ śareṇānataparvaṇā
tam ugratapasaṃ vipraṃ niṣṭanantaṃ mahītale
28akāryakaraṇāc cāpi bhṛśaṃ me vyathitaṃ manaḥ
ajānatā kṛtam idaṃ mayety atha tam abruvam
kṣantum arhasi me brahmann iti cokto mayā muniḥ
29tataḥ pratyabravīd vākyam ṛṣir māṃ krodhamūrchitaḥ
vyādhas tvaṃ bhavitā krūra śūdrayonāv iti dvija