Book 3 Chapter 203
1mārkaṇḍeya uvāca
1evaṃ tu sūkṣme kathite dharmavyādhena bhārata
brāhmaṇaḥ sa punaḥ sūkṣmaṃ papraccha susamāhitaḥ
2brāhmaṇa uvāca
2sattvasya rajasaś caiva tamasaś ca yathātatham
guṇāṃs tattvena me brūhi yathāvad iha pṛcchataḥ
3vyādha uvāca
3hanta te kathayiṣyāmi yan māṃ tvaṃ paripṛcchasi
eṣāṃ guṇān pṛthaktvena nibodha gadato mama
4mohātmakaṃ tamas teṣāṃ raja eṣāṃ pravartakam
prakāśabahulatvāc ca sattvaṃ jyāya ihocyate
5avidyābahulo mūḍhaḥ svapnaśīlo vicetanaḥ
durdṛśīkas tamodhvastaḥ sakrodhas tāmaso 'lasaḥ
6pravṛttavākyo mantrī ca yo 'nurāgy abhyasūyakaḥ
vivitsamāno viprarṣe stabdho mānī sa rājasaḥ
7prakāśabahulo dhīro nirvivitso 'nasūyakaḥ
akrodhano naro dhīmān dāntaś caiva sa sāttvikaḥ
8sāttvikas tv atha saṃbuddho lokavṛttena kliśyate
yadā budhyati boddhavyaṃ lokavṛttaṃ jugupsate
9vairāgyasya hi rūpaṃ tu pūrvam eva pravartate
mṛdur bhavaty ahaṃkāraḥ prasīdaty ārjavaṃ ca yat
10tato 'sya sarvadvaṃdvāni praśāmyanti parasparam
na cāsya saṃyamo nāma kva cid bhavati kaś cana
11śūdrayonau hi jātasya sadguṇān upatiṣṭhataḥ
vaiśyatvaṃ bhavati brahman kṣatriyatvaṃ tathaiva ca
12ārjave vartamānasya brāhmaṇyam abhijāyate
guṇās te kīrtitāḥ sarve kiṃ bhūyaḥ śrotum icchasi
13brāhmaṇa uvāca
13pārthivaṃ dhātum āsādya śārīro 'gniḥ kathaṃ bhavet
avakāśaviśeṣeṇa kathaṃ vartayate 'nilaḥ
14mārkaṇḍeya uvāca
14praśnam etaṃ samuddiṣṭaṃ brāhmaṇena yudhiṣṭhira
vyādhaḥ sa kathayām āsa brāhmaṇāya mahātmane
15vyādha uvāca
15mūrdhānam āśrito vahniḥ śarīraṃ paripālayan
prāṇo mūrdhani cāgnau ca vartamāno viceṣṭate
bhūtaṃ bhavyaṃ bhaviṣyac ca sarvaṃ prāṇe pratiṣṭhitam
16śreṣṭhaṃ tad eva bhūtānāṃ brahmajyotir upāsmahe
sa jantuḥ sarvabhūtātmā puruṣaḥ sa sanātanaḥ
mano buddhir ahaṃkāro bhūtānāṃ viṣayaś ca saḥ
17evaṃ tv iha sa sarvatra prāṇena paripālyate
pṛṣṭhatas tu samānena svāṃ svāṃ gatim upāśritaḥ
18bastimūle gude caiva pāvakaḥ samupāśritaḥ
vahan mūtraṃ purīṣaṃ cāpy apānaḥ parivartate
19prayatne karmaṇi bale ya ekas triṣu vartate
udāna iti taṃ prāhur adhyātmaviduṣo janāḥ
20saṃdhau saṃdhau saṃniviṣṭaḥ sarveṣv api tathānilaḥ
śarīreṣu manuṣyāṇāṃ vyāna ity upadiṣyate
21dhātuṣv agnis tu vitataḥ sa tu vāyusamīritaḥ
rasān dhātūṃś ca doṣāṃś ca vartayan paridhāvati
22prāṇānāṃ saṃnipātāt tu saṃnipātaḥ prajāyate
ūṣmā cāgnir iti jñeyo yo 'nnaṃ pacati dehinām
23apānodānayor madhye prāṇavyānau samāhitau
samanvitas tv adhiṣṭhānaṃ samyak pacati pāvakaḥ
24tasyāpi pāyuparyantas tathā syād gudasaṃjñitaḥ
srotāṃsi tasmāj jāyante sarvaprāṇeṣu dehinām
25agnivegavahaḥ prāṇo gudānte pratihanyate
sa ūrdhvam āgamya punaḥ samutkṣipati pāvakam
26pakvāśayas tv adho nābhyā ūrdhvam āmāśayaḥ sthitaḥ
nābhimadhye śarīrasya prāṇāḥ sarve pratiṣṭhitāḥ
27pravṛttā hṛdayāt sarvās tiryag ūrdhvam adhas tathā
vahanty annarasān nāḍyo daśa prāṇapracoditāḥ
28yoginām eṣa mārgas tu yena gacchanti tatparam
jitaklamāsanā dhīrā mūrdhany ātmānam ādadhuḥ
evaṃ sarveṣu vitatau prāṇāpānau hi dehiṣu
29ekādaśavikārātmā kalāsaṃbhārasaṃbhṛtaḥ
mūrtimantaṃ hi taṃ viddhi nityaṃ karmajitātmakam
30tasmin yaḥ saṃsthito hy agnir nityaṃ sthālyām ivāhitaḥ
ātmānaṃ taṃ vijānīhi nityaṃ yogajitātmakam
31devo yaḥ saṃsthitas tasminn abbindur iva puṣkare
kṣetrajñaṃ taṃ vijānīhi nityaṃ tyāgajitātmakam
32jīvātmakāni jānīhi rajaḥ sattvaṃ tamas tathā
jīvam ātmaguṇaṃ viddhi tathātmānaṃ parātmakam
33sacetanaṃ jīvaguṇaṃ vadanti; sa ceṣṭate ceṣṭayate ca sarvam
tataḥ paraṃ kṣetravido vadanti; prākalpayad yo bhuvanāni sapta
34evaṃ sarveṣu bhūteṣu bhūtātmā na prakāśate
dṛśyate tv agryayā buddhyā sūkṣmayā jñānavedibhiḥ
35cittasya hi prasādena hanti karma śubhāśubham
prasannātmātmani sthitvā sukham ānantyam aśnute
36lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet
nivāte vā yathā dīpo dīpyet kuśaladīpitaḥ
37pūrvarātre pare caiva yuñjānaḥ satataṃ manaḥ
laghvāhāro viśuddhātmā paśyann ātmānam ātmani
38pradīpteneva dīpena manodīpena paśyati
dṛṣṭvātmānaṃ nirātmānaṃ tadā sa tu vimucyate
39sarvopāyais tu lobhasya krodhasya ca vinigrahaḥ
etat pavitraṃ yajñānāṃ tapo vai saṃkramo mataḥ
40nityaṃ krodhāt tapo rakṣec chriyaṃ rakṣeta matsarāt
vidyāṃ mānāpamānābhyām ātmānaṃ tu pramādataḥ
41ānṛśaṃsyaṃ paro dharmaḥ kṣamā ca paramaṃ balam
ātmajñānaṃ paraṃ jñānaṃ paraṃ satyavrataṃ vratam
42satyasya vacanaṃ śreyaḥ satyaṃ jñānaṃ hitaṃ bhavet
yad bhūtahitam atyantaṃ tad vai satyaṃ paraṃ matam
43yasya sarve samārambhāḥ nirāśīrbandhanāḥ sadā
tyāge yasya hutaṃ sarvaṃ sa tyāgī sa ca buddhimān
44yato na gurur apy enaṃ cyāvayed upapādayan
taṃ vidyād brahmaṇo yogaṃ viyogaṃ yogasaṃjñitam
45na hiṃsyāt sarvabhūtāni maitrāyaṇagataś caret
nedaṃ jīvitam āsādya vairaṃ kurvīta kena cit
46ākiṃcanyaṃ susaṃtoṣo nirāśitvam acāpalam
etad eva paraṃ jñānaṃ sadātmajñānam uttamam
47parigrahaṃ parityajya bhava buddhyā yatavrataḥ
aśokaṃ sthānam ātiṣṭhen niścalaṃ pretya ceha ca
48taponityena dāntena muninā saṃyatātmanā
ajitaṃ jetukāmena bhāvyaṃ saṅgeṣv asaṅginā
49guṇāguṇam anāsaṅgam ekakāryam anantaram
etad brāhmaṇa te vṛttam āhur ekapadaṃ sukham
50parityajati yo duḥkhaṃ sukhaṃ cāpy ubhayaṃ naraḥ
brahma prāpnoti so 'tyantam asaṅgena ca gacchati
51yathāśrutam idaṃ sarvaṃ samāsena dvijottama
etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi