Book 3 Chapter 201
1mārkaṇḍeya uvāca
1evam uktas tu vipreṇa dharmavyādho yudhiṣṭhira
pratyuvāca yathā vipraṃ tac chṛṇuṣva narādhipa
2vyādha uvāca
2vijñānārthaṃ manuṣyāṇāṃ manaḥ pūrvaṃ pravartate
tat prāpya kāmaṃ bhajate krodhaṃ ca dvijasattama
3tatas tadarthaṃ yatate karma cārabhate mahat
iṣṭānāṃ rūpagandhānām abhyāsaṃ ca niṣevate
4tato rāgaḥ prabhavati dveṣaś ca tadanantaram
tato lobhaḥ prabhavati mohaś ca tadanantaram
5tasya lobhābhibhūtasya rāgadveṣahatasya ca
na dharme jāyate buddhir vyājād dharmaṃ karoti ca
6vyājena carate dharmam arthaṃ vyājena rocate
vyājena sidhyamāneṣu dhaneṣu dvijasattama
tatraiva ramate buddhis tataḥ pāpaṃ cikīrṣati
7suhṛdbhir vāryamāṇaś ca paṇḍitaiś ca dvijottama
uttaraṃ śrutisaṃbaddhaṃ bravīti śrutiyojitam
8adharmas trividhas tasya vardhate rāgadoṣataḥ
pāpaṃ cintayate cāpi bravīti ca karoti ca
9tasyādharmapravṛttasya guṇā naśyanti sādhavaḥ
ekaśīlāś ca mitratvaṃ bhajante pāpakarmiṇaḥ
10sa tenāsukham āpnoti paratra ca vihanyate
pāpātmā bhavati hy evaṃ dharmalābhaṃ tu me śṛṇu
11yas tv etān prajñayā doṣān pūrvam evānupaśyati
kuśalaḥ sukhaduḥkheṣu sādhūṃś cāpy upasevate
tasya sādhusamārambhād buddhir dharmeṣu jāyate
12brāhmaṇa uvāca
12bravīṣi sūnṛtaṃ dharmaṃ yasya vaktā na vidyate
divyaprabhāvaḥ sumahān ṛṣir eva mato 'si me
13vyādha uvāca
13brāhmaṇā vai mahābhāgāḥ pitaro 'grabhujaḥ sadā
teṣāṃ sarvātmanā kāryaṃ priyaṃ loke manīṣiṇā
14yat teṣāṃ ca priyaṃ tat te vakṣyāmi dvijasattama
namaskṛtvā brāhmaṇebhyo brāhmīṃ vidyāṃ nibodha me
15idaṃ viśvaṃ jagat sarvam ajayyaṃ cāpi sarvaśaḥ
mahābhūtātmakaṃ brahman nātaḥ parataraṃ bhavet
16mahābhūtāni khaṃ vāyur agnir āpas tathā ca bhūḥ
śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca tadguṇāḥ
17teṣām api guṇāḥ sarve guṇavṛttiḥ parasparam
pūrvapūrvaguṇāḥ sarve kramaśo guṇiṣu triṣu
18ṣaṣṭhas tu cetanā nāma mana ity abhidhīyate
saptamī tu bhaved buddhir ahaṃkāras tataḥ param
19indriyāṇi ca pañcaiva rajaḥ sattvaṃ tamas tathā
ity eṣa saptadaśako rāśir avyaktasaṃjñakaḥ
20sarvair ihendriyārthais tu vyaktāvyaktaiḥ susaṃvṛtaḥ
caturviṃśaka ity eṣa vyaktāvyaktamayo guṇaḥ
etat te sarvam ākhyātaṃ kiṃ bhūyo śrotum icchasi