Book 3 Chapter 200
1mārkaṇḍeya uvāca
1dharmavyādhas tu nipuṇaṃ punar eva yudhiṣṭhira
viprarṣabham uvācedaṃ sarvadharmabhṛtāṃ varaḥ
2śrutipramāṇo dharmo hi vṛddhānām iti bhāṣitam
sūkṣmā gatir hi dharmasya bahuśākhā hy anantikā
3prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet
anṛtaṃ ca bhavet satyaṃ satyaṃ caivānṛtaṃ bhavet
4yad bhūtahitam atyantaṃ tat satyam iti dhāraṇā
viparyayakṛto 'dharmaḥ paśya dharmasya sūkṣmatām
5yat karoty aśubhaṃ karma śubhaṃ vā dvijasattama
avaśyaṃ tat samāpnoti puruṣo nātra saṃśayaḥ
6viṣamāṃ ca daśāṃ prāpya devān garhati vai bhṛśam
ātmanaḥ karmadoṣāṇi na vijānāty apaṇḍitaḥ
7mūḍho naikṛtikaś cāpi capalaś ca dvijottama
sukhaduḥkhaviparyāso yadā samupapadyate
nainaṃ prajñā sunītaṃ vā trāyate naiva pauruṣam
8yo yam icched yathā kāmaṃ taṃ taṃ kāmaṃ samaśnuyāt
yadi syād aparādhīnaṃ puruṣasya kriyāphalam
9saṃyatāś cāpi dakṣāś ca matimantaś ca mānavāḥ
dṛśyante niṣphalāḥ santaḥ prahīṇāḥ sarvakarmabhiḥ
10bhūtānām aparaḥ kaś cid dhiṃsāyāṃ satatotthitaḥ
vañcanāyāṃ ca lokasya sa sukheneha jīvati
11aceṣṭamānam āsīnaṃ śrīḥ kaṃ cid upatiṣṭhati
kaś cit karmāṇi kurvan hi na prāpyam adhigacchati
12devān iṣṭvā tapas taptvā kṛpaṇaiḥ putragṛddhibhiḥ
daśamāsadhṛtā garbhe jāyante kulapāṃsanāḥ
13apare dhanadhānyaiś ca bhogaiś ca pitṛsaṃcitaiḥ
vipulair abhijāyante labdhās tair eva maṅgalaiḥ
14karmajā hi manuṣyāṇāṃ rogā nāsty atra saṃśayaḥ
ādhibhiś caiva bādhyante vyādhaiḥ kṣudramṛgā iva
15te cāpi kuśalair vaidyair nipuṇaiḥ saṃbhṛtauṣadhaiḥ
vyādhayo vinivāryante mṛgā vyādhair iva dvija
16yeṣām asti ca bhoktavyaṃ grahaṇīdoṣapīḍitāḥ
na śaknuvanti te bhoktuṃ paśya dharmabhṛtāṃ vara
17apare bāhubalinaḥ kliśyante bahavo janāḥ
duḥkhena cādhigacchanti bhojanaṃ dvijasattama
18iti lokam anākrandaṃ mohaśokapariplutam
srotasāsakṛd ākṣiptaṃ hriyamāṇaṃ balīyasā
19na mriyeyur na jīryeyuḥ sarve syuḥ sārvakāmikāḥ
nāpriyaṃ pratipaśyeyur vaśitvaṃ yadi vai bhavet
20upary upari lokasya sarvo gantuṃ samīhate
yatate ca yathāśakti na ca tad vartate tathā
21bahavaḥ saṃpradṛśyante tulyanakṣatramaṅgalāḥ
mahac ca phalavaiṣamyaṃ dṛśyate karmasaṃdhiṣu
22na kaś cid īśate brahman svayaṃgrāhasya sattama
karmaṇāṃ prākṛtānāṃ vai iha siddhiḥ pradṛśyate
23yathā śrutir iyaṃ brahmañ jīvaḥ kila sanātanaḥ
śarīram adhruvaṃ loke sarveṣāṃ prāṇinām iha
24vadhyamāne śarīre tu dehanāśo bhavaty uta
jīvaḥ saṃkramate 'nyatra karmabandhanibandhanaḥ
25brāhmaṇa uvāca
25kathaṃ dharmabhṛtāṃ śreṣṭha jīvo bhavati śāśvataḥ
etad icchāmy ahaṃ jñātuṃ tattvena vadatāṃ vara
26vyādha uvāca
26na jīvanāśo 'sti hi dehabhede; mithyaitad āhur mriyateti mūḍhāḥ
jīvas tu dehāntaritaḥ prayāti; daśārdhataivāsya śarīrabhedaḥ
27anyo hi nāśnāti kṛtaṃ hi karma; sa eva kartā sukhaduḥkhabhāgī
yat tena kiṃ cid dhi kṛtaṃ hi karma; tad aśnute nāsti kṛtasya nāśaḥ
28apuṇyaśīlāś ca bhavanti puṇyā; narottamāḥ pāpakṛto bhavanti
naro 'nuyātas tv iha karmabhiḥ svais; tataḥ samutpadyati bhāvitas taiḥ
29brāhmaṇa uvāca
29kathaṃ saṃbhavate yonau kathaṃ vā puṇyapāpayoḥ
jātīḥ puṇyā hy apuṇyāś ca kathaṃ gacchati sattama
30vyādha uvāca
30garbhādhānasamāyuktaṃ karmedaṃ saṃpradṛśyate
samāsena tu te kṣipraṃ pravakṣyāmi dvijottama
31yathā saṃbhṛtasaṃbhāraḥ punar eva prajāyate
śubhakṛc chubhayonīṣu pāpakṛt pāpayoniṣu
32śubhaiḥ prayogair devatvaṃ vyāmiśrair mānuṣo bhavet
mohanīyair viyonīṣu tv adhogāmī ca kilbiṣaiḥ
33jātimṛtyujarāduḥkhaiḥ satataṃ samabhidrutaḥ
saṃsāre pacyamānaś ca doṣair ātmakṛtair naraḥ
34tiryagyonisahasrāṇi gatvā narakam eva ca
jīvāḥ saṃparivartante karmabandhanibandhanāḥ
35jantus tu karmabhis tais taiḥ svakṛtaiḥ pretya duḥkhitaḥ
tadduḥkhapratighātārtham apuṇyāṃ yonim aśnute
36tataḥ karma samādatte punar anyan navaṃ bahu
pacyate tu punas tena bhuktvāpathyam ivāturaḥ
37ajasram eva duḥkhārto 'duḥkhitaḥ sukhasaṃjñitaḥ
tato 'nivṛttabandhatvāt karmaṇām udayād api
parikrāmati saṃsāre cakravad bahuvedanaḥ
38sa cen nivṛttabandhas tu viśuddhaś cāpi karmabhiḥ
prāpnoti sukṛtāṃl lokān yatra gatvā na śocati
39pāpaṃ kurvan pāpavṛttaḥ pāpasyāntaṃ na gacchati
tasmāt puṇyaṃ yatet kartuṃ varjayeta ca pātakam
40anasūyuḥ kṛtajñaś ca kalyāṇāny eva sevate
sukhāni dharmam arthaṃ ca svargaṃ ca labhate naraḥ
41saṃskṛtasya hi dāntasya niyatasya yatātmanaḥ
prājñasyānantarā vṛttir iha loke paratra ca
42satāṃ dharmeṇa varteta kriyāṃ śiṣṭavad ācaret
asaṃkleśena lokasya vṛttiṃ lipseta vai dvija
43santi hy āgatavijñānāḥ śiṣṭāḥ śāstravicakṣaṇāḥ
svadharmeṇa kriyā loke karmaṇaḥ so 'py asaṃkaraḥ
44prājño dharmeṇa ramate dharmaṃ caivopajīvati
tasya dharmād avāpteṣu dhaneṣu dvijasattama
tasyaiva siñcate mūlaṃ guṇān paśyati yatra vai
45dharmātmā bhavati hy evaṃ cittaṃ cāsya prasīdati
sa maitrajanasaṃtuṣṭa iha pretya ca nandati
46śabdaṃ sparśaṃ tathā rūpaṃ gandhān iṣṭāṃś ca sattama
prabhutvaṃ labhate cāpi dharmasyaitat phalaṃ viduḥ
47dharmasya ca phalaṃ labdhvā na tṛpyati mahādvija
atṛpyamāṇo nirvedam ādatte jñānacakṣuṣā
48prajñācakṣur nara iha doṣaṃ naivānurudhyate
virajyati yathākāmaṃ na ca dharmaṃ vimuñcati
49sarvatyāge ca yatate dṛṣṭvā lokaṃ kṣayātmakam
tato mokṣe prayatate nānupāyād upāyataḥ
50evaṃ nirvedam ādatte pāpaṃ karma jahāti ca
dhārmikaś cāpi bhavati mokṣaṃ ca labhate param
51tapo niḥśreyasaṃ jantos tasya mūlaṃ śamo damaḥ
tena sarvān avāpnoti kāmān yān manasecchati
52indriyāṇāṃ nirodhena satyena ca damena ca
brahmaṇaḥ padam āpnoti yat paraṃ dvijasattama
53brāhmaṇa uvāca
53indriyāṇi tu yāny āhuḥ kāni tāni yatavrata
nigrahaś ca kathaṃ kāryo nigrahasya ca kiṃ phalam
54kathaṃ ca phalam āpnoti teṣāṃ dharmabhṛtāṃ vara
etad icchāmi tattvena dharmaṃ jñātuṃ sudhārmika