Book 3 Chapter 199
1mārkaṇḍeya uvāca
1sa tu vipram athovāca dharmavyādho yudhiṣṭhira
yad ahaṃ hy ācare karma ghoram etad asaṃśayam
2vidhis tu balavān brahman dustaraṃ hi purākṛtam
purākṛtasya pāpasya karmadoṣo bhavaty ayam
doṣasyaitasya vai brahman vighāte yatnavān aham
3vidhinā vihite pūrvaṃ nimittaṃ ghātako bhavet
nimittabhūtā hi vayaṃ karmaṇo 'sya dvijottama
4yeṣāṃ hatānāṃ māṃsāni vikrīṇāmo vayaṃ dvija
teṣām api bhaved dharma upabhogena bhakṣaṇāt
devatātithibhṛtyānāṃ pitṝṇāṃ pratipūjanāt
5oṣadhyo vīrudhaś cāpi paśavo mṛgapakṣiṇaḥ
annādyabhūtā lokasya ity api śrūyate śrutiḥ
6ātmamāṃsapradānena śibir auśīnaro nṛpaḥ
svargaṃ sudurlabhaṃ prāptaḥ kṣamāvān dvijasattama
7rājño mahānase pūrvaṃ rantidevasya vai dvija
dve sahasre tu vadhyete paśūnām anvahaṃ tadā
8samāṃsaṃ dadato hy annaṃ rantidevasya nityaśaḥ
atulā kīrtir abhavan nṛpasya dvijasattama
cāturmāsyeṣu paśavo vadhyanta iti nityaśaḥ
9agnayo māṃsakāmāś ca ity api śrūyate śrutiḥ
yajñeṣu paśavo brahman vadhyante satataṃ dvijaiḥ
saṃskṛtāḥ kila mantraiś ca te 'pi svargam avāpnuvan
10yadi naivāgnayo brahman māṃsakāmābhavan purā
bhakṣyaṃ naiva bhaven māṃsaṃ kasya cid dvijasattama
11atrāpi vidhir uktaś ca munibhir māṃsabhakṣaṇe
devatānāṃ pitṝṇāṃ ca bhuṅkte dattvā tu yaḥ sadā
yathāvidhi yathāśraddhaṃ na sa duṣyati bhakṣaṇāt
12amāṃsāśī bhavaty evam ity api śrūyate śrutiḥ
bhāryāṃ gacchan brahmacārī ṛtau bhavati brāhmaṇaḥ
13satyānṛte viniścitya atrāpi vidhir ucyate
saudāsena purā rājñā mānuṣā bhakṣitā dvija
śāpābhibhūtena bhṛśam atra kiṃ pratibhāti te
14svadharma iti kṛtvā tu na tyajāmi dvijottama
purākṛtam iti jñātvā jīvāmy etena karmaṇā
15svakarma tyajato brahmann adharma iha dṛśyate
svakarmanirato yas tu sa dharma iti niścayaḥ
16pūrvaṃ hi vihitaṃ karma dehinaṃ na vimuñcati
dhātrā vidhir ayaṃ dṛṣṭo bahudhā karmanirṇaye
17draṣṭavyaṃ tu bhavet prājña krūre karmaṇi vartatā
kathaṃ karma śubhaṃ kuryāṃ kathaṃ mucye parābhavāt
karmaṇas tasya ghorasya bahudhā nirṇayo bhavet
18dāne ca satyavākye ca guruśuśrūṣaṇe tathā
dvijātipūjane cāhaṃ dharme ca nirataḥ sadā
ativādātimānābhyāṃ nivṛtto 'smi dvijottama
19kṛṣiṃ sādhv iti manyante tatra hiṃsā parā smṛtā
karṣanto lāṅgalaiḥ puṃso ghnanti bhūmiśayān bahūn
jīvān anyāṃś ca bahuśas tatra kiṃ pratibhāti te
20dhānyabījāni yāny āhur vrīhy ādīni dvijottama
sarvāṇy etāni jīvāni tatra kiṃ pratibhāti te
21adhyākramya paśūṃś cāpi ghnanti vai bhakṣayanti ca
vṛkṣān athauṣadhīś caiva chindanti puruṣā dvija
22jīvā hi bahavo brahman vṛkṣeṣu ca phaleṣu ca
udake bahavaś cāpi tatra kiṃ pratibhāti te
23sarvaṃ vyāptam idaṃ brahman prāṇibhiḥ prāṇijīvanaiḥ
matsyā grasante matsyāṃś ca tatra kiṃ pratibhāti te
24sattvaiḥ sattvāni jīvanti bahudhā dvijasattama
prāṇino 'nyonyabhakṣāś ca tatra kiṃ pratibhāti te
25caṅkramyamāṇā jīvāṃś ca dharaṇīsaṃśritān bahūn
padbhyāṃ ghnanti narā vipra tatra kiṃ pratibhāti te
26upaviṣṭāḥ śayānāś ca ghnanti jīvān anekaśaḥ
jñānavijñānavantaś ca tatra kiṃ pratibhāti te
27jīvair grastam idaṃ sarvam ākāśaṃ pṛthivī tathā
avijñānāc ca hiṃsanti tatra kiṃ pratibhāti te
28ahiṃseti yad uktaṃ hi puruṣair vismitaiḥ purā
ke na hiṃsanti jīvan vai loke 'smin dvijasattama
bahu saṃcintya iha vai nāsti kaś cid ahiṃsakaḥ
29ahiṃsāyāṃ tu niratā yatayo dvijasattama
kurvanty eva hi hiṃsāṃ te yatnād alpatarā bhavet
30ālakṣyāś caiva puruṣāḥ kule jātā mahāguṇāḥ
mahāghorāṇi karmāṇi kṛtvā lajjanti vai na ca
31suhṛdaḥ suhṛdo 'nyāṃś ca durhṛdaś cāpi durhṛdaḥ
samyak pravṛttān puruṣān na samyag anupaśyataḥ
32samṛddhaiś ca na nandanti bāndhavā bāndhavair api
gurūṃś caiva vinindanti mūḍhāḥ paṇḍitamāninaḥ
33bahu loke viparyastaṃ dṛśyate dvijasattama
dharmayuktam adharmaṃ ca tatra kiṃ pratibhāti te
34vaktuṃ bahuvidhaṃ śakyaṃ dharmādharmeṣu karmasu
svakarmanirato yo hi sa yaśaḥ prāpnuyān mahat