Book 3 Chapter 195
1mārkaṇḍeya uvāca
1dhundhur nāma mahātejās tayoḥ putro mahādyutiḥ
sa tapo 'tapyata mahan mahāvīryaparākramaḥ
2atiṣṭhad ekapādena kṛśo dhamanisaṃtataḥ
tasmai brahmā dadau prīto varaṃ vavre sa ca prabho
3devadānavayakṣāṇāṃ sarpagandharvarakṣasām
avadhyo 'haṃ bhaveyaṃ vai vara eṣa vṛto mayā
4evaṃ bhavatu gaccheti tam uvāca pitāmahaḥ
sa evam uktas tatpādau mūrdhnā spṛśya jagāma ha
5sa tu dhundhur varaṃ labdhvā mahāvīryaparākramaḥ
anusmaran pitṛvadhaṃ tato viṣṇum upādravat
6sa tu devān sagandharvāñ jitvā dhundhur amarṣaṇaḥ
babādha sarvān asakṛd devān viṣṇuṃ ca vai bhṛśam
7samudro vālukāpūrṇa ujjānaka iti smṛtaḥ
āgamya ca sa duṣṭātmā taṃ deśaṃ bharatarṣabha
bādhate sma paraṃ śaktyā tam uttaṅkāśramaṃ prabho
8antarbhūmigatas tatra vālukāntarhitas tadā
madhukaiṭabhayoḥ putro dhundhur bhīmaparākramaḥ
9śete lokavināśāya tapobalasamāśritaḥ
uttaṅkasyāśramābhyāśe niḥśvasan pāvakārciṣaḥ
10etasminn eva kāle tu sabhṛtyabalavāhanaḥ
kuvalāśvo narapatir anvito balaśālinām
11sahasrair ekaviṃśatyā putrāṇām arimardanaḥ
prāyād uttaṅkasahito dhundhos tasya niveśanam
12tam āviśat tato viṣṇur bhagavāṃs tejasā prabhuḥ
uttaṅkasya niyogena lokānāṃ hitakāmyayā
13tasmin prayāte durdharṣe divi śabdo mahān abhūt
eṣa śrīmān nṛpasuto dhundhumāro bhaviṣyati
14divyaiś ca puṣpais taṃ devāḥ samantāt paryavākiran
devadundubhayaś caiva neduḥ svayam udīritāḥ
15śītaś ca vāyuḥ pravavau prayāṇe tasya dhīmataḥ
vipāṃsulāṃ mahīṃ kurvan vavarṣa ca sureśvaraḥ
16antarikṣe vimānāni devatānāṃ yudhiṣṭhira
tatraiva samadṛśyanta dhundhur yatra mahāsuraḥ
17kuvalāśvasya dhundhoś ca yuddhakautūhalānvitāḥ
devagandharvasahitāḥ samavaikṣan maharṣayaḥ
18nārāyaṇena kauravya tejasāpyāyitas tadā
sa gato nṛpatiḥ kṣipraṃ putrais taiḥ sarvatodiśam
19arṇavaṃ khānayām āsa kuvalāśvo mahīpatiḥ
kuvalāśvasya putrais tu tasmin vai vālukārṇave
20saptabhir divasaiḥ khātvā dṛṣṭo dhundhur mahābalaḥ
āsīd ghoraṃ vapus tasya vālukāntarhitaṃ mahat
dīpyamānaṃ yathā sūryas tejasā bharatarṣabha
21tato dhundhur mahārāja diśam āśritya paścimām
supto 'bhūd rājaśārdūla kālānalasamadyutiḥ
22kuvalāśvasya putrais tu sarvataḥ parivāritaḥ
abhidrutaḥ śarais tīkṣṇair gadābhir musalair api
paṭṭiśaiḥ parighaiḥ prāsaiḥ khaḍgaiś ca vimalaiḥ śitaiḥ
23sa vadhyamānaḥ saṃkruddhaḥ samuttasthau mahābalaḥ
kruddhaś cābhakṣayat teṣāṃ śastrāṇi vividhāni ca
24āsyād vaman pāvakaṃ sa saṃvartakasamaṃ tadā
tān sarvān nṛpateḥ putrān adahat svena tejasā
25mukhajenāgninā kruddho lokān udvartayann iva
kṣaṇena rājaśārdūla pureva kapilaḥ prabhuḥ
sagarasyātmajān kruddhas tad adbhutam ivābhavat
26teṣu krodhāgnidagdheṣu tadā bharatasattama
taṃ prabuddhaṃ mahātmānaṃ kumbhakarṇam ivāparam
āsasāda mahātejāḥ kuvalāśvo mahīpatiḥ
27tasya vāri mahārāja susrāva bahu dehataḥ
tadāpīyata tat tejo rājā vārimayaṃ nṛpa
yogī yogena vahniṃ ca śamayām āsa vāriṇā
28brahmāstreṇa tadā rājā daityaṃ krūraparākramam
dadāha bharataśreṣṭha sarvalokābhayāya vai
29so 'streṇa dagdhvā rājarṣiḥ kuvalāśvo mahāsuram
suraśatrum amitraghnas trilokeśa ivāparaḥ
dhundhumāra iti khyāto nāmnā samabhavat tataḥ
30prītaiś ca tridaśaiḥ sarvair maharṣisahitais tadā
varaṃ vṛṇīṣvety uktaḥ sa prāñjaliḥ praṇatas tadā
atīva mudito rājann idaṃ vacanam abravīt
31dadyāṃ vittaṃ dvijāgryebhyaḥ śatrūṇāṃ cāpi durjayaḥ
sakhyaṃ ca viṣṇunā me syād bhūteṣv adroha eva ca
dharme ratiś ca satataṃ svarge vāsas tathākṣayaḥ
32tathāstv iti tato devaiḥ prītair uktaḥ sa pārthivaḥ
ṛṣibhiś ca sagandharvair uttaṅkena ca dhīmatā
33sabhājya cainaṃ vividhair āśīrvādais tato nṛpam
devā maharṣayaś caiva svāni sthānāni bhejire
34tasya putrās trayaḥ śiṣṭā yudhiṣṭhira tadābhavan
dṛḍhāśvaḥ kapilāśvaś ca candrāśvaś caiva bhārata
tebhyaḥ paramparā rājann ikṣvākūṇāṃ mahātmanām
35evaṃ sa nihatas tena kuvalāśvena sattama
dhundhur daityo mahāvīryo madhukaiṭabhayoḥ sutaḥ
36kuvalāśvas tu nṛpatir dhundhumāra iti smṛtaḥ
nāmnā ca guṇasaṃyuktas tadā prabhṛti so 'bhavat
37etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi
dhaundhumāram upākhyānaṃ prathitaṃ yasya karmaṇā
38idaṃ tu puṇyam ākhyānaṃ viṣṇoḥ samanukīrtanam
śṛṇuyād yaḥ sa dharmātmā putravāṃś ca bhaven naraḥ
39āyuṣmān dhṛtimāṃś caiva śrutvā bhavati parvasu
na ca vyādhibhayaṃ kiṃ cit prāpnoti vigatajvaraḥ