Book 3 Chapter 194
1mārkaṇḍeya uvāca
1sa evam ukto rājarṣir uttaṅkenāparājitaḥ
uttaṅkaṃ kauravaśreṣṭha kṛtāñjalir athābravīt
2na te 'bhigamanaṃ brahman mogham etad bhaviṣyati
putro mamāyaṃ bhagavan kuvalāśva iti smṛtaḥ
3dhṛtimān kṣiprakārī ca vīryeṇāpratimo bhuvi
priyaṃ vai sarvam etat te kariṣyati na saṃśayaḥ
4putraiḥ parivṛtaḥ sarvaiḥ śūraiḥ parighabāhubhiḥ
visarjayasva māṃ brahman nyastaśastro 'smi sāṃpratam
5tathāstv iti ca tenokto munināmitatejasā
sa tam ādiśya tanayam uttaṅkāya mahātmane
kriyatām iti rājarṣir jagāma vanam uttamam
6yudhiṣṭhira uvāca
6ka eṣa bhagavan daityo mahāvīryas tapodhana
kasya putro 'tha naptā vā etad icchāmi veditum
7evaṃ mahābalo daityo na śruto me tapodhana
etad icchāmi bhagavan yāthātathyena veditum
sarvam eva mahāprājña vistareṇa tapodhana
8mārkaṇḍeya uvāca
8śṛṇu rājann idaṃ sarvaṃ yathāvṛttaṃ narādhipa
ekārṇave tadā ghore naṣṭe sthāvarajaṅgame
pranaṣṭeṣu ca bhūteṣu sarveṣu bharatarṣabha
9prabhavaḥ sarvabhūtānāṃ śāśvataḥ puruṣo 'vyayaḥ
suṣvāpa bhagavān viṣṇur apśayyām eka eva ha
nāgasya bhoge mahati śeṣasyāmitatejasaḥ
10lokakartā mahābhāga bhagavān acyuto hariḥ
nāgabhogena mahatā parirabhya mahīm imām
11svapatas tasya devasya padmaṃ sūryasamaprabham
nābhyāṃ viniḥsṛtaṃ tatra yatrotpannaḥ pitāmahaḥ
sākṣāl lokagurur brahmā padme sūryendusaprabhe
12caturvedaś caturmūrtis tathaiva ca caturmukhaḥ
svaprabhāvād durādharṣo mahābalaparākramaḥ
13kasya cit tv atha kālasya dānavau vīryavattarau
madhuś ca kaiṭabhaś caiva dṛṣṭavantau hariṃ prabhum
14śayānaṃ śayane divye nāgabhoge mahādyutim
bahuyojanavistīrṇe bahuyojanam āyate
15kirīṭakaustubhadharaṃ pītakauśeyavāsasam
dīpyamānaṃ śriyā rājaṃs tejasā vapuṣā tathā
sahasrasūryapratimam adbhutopamadarśanam
16vismayaḥ sumahān āsīn madhukaiṭabhayos tadā
dṛṣṭvā pitāmahaṃ caiva padme padmanibhekṣaṇam
17vitrāsayetām atha tau brahmāṇam amitaujasam
vitrāsyamāno bahuśo brahmā tābhyāṃ mahāyaśāḥ
akampayat padmanālaṃ tato 'budhyata keśavaḥ
18athāpaśyata govindo dānavau vīryavattarau
dṛṣṭvā tāv abravīd devaḥ svāgataṃ vāṃ mahābalau
dadāni vāṃ varaṃ śreṣṭhaṃ prītir hi mama jāyate
19tau prahasya hṛṣīkeśaṃ mahāvīryau mahāsurau
pratyabrūtāṃ mahārāja sahitau madhusūdanam
20āvāṃ varaya deva tvaṃ varadau svaḥ surottama
dātārau svo varaṃ tubhyaṃ tad bravīhy avicārayan
21bhagavān uvāca
21pratigṛhṇe varaṃ vīrāv īpsitaś ca varo mama
yuvāṃ hi vīryasaṃpannau na vām asti samaḥ pumān
22vadhyatvam upagacchetāṃ mama satyaparākramau
etad icchāmy ahaṃ kāmaṃ prāptuṃ lokahitāya vai
23madhukaiṭabhāv ūcatuḥ
23anṛtaṃ noktapūrvaṃ nau svaireṣv api kuto 'nyathā
satye dharme ca niratau viddhy āvāṃ puruṣottama
24bale rūpe ca vīrye ca śame ca na samo 'sti nau
dharme tapasi dāne ca śīlasattvadameṣu ca
25upaplavo mahān asmān upāvartata keśava
uktaṃ pratikuruṣva tvaṃ kālo hi duratikramaḥ
26āvām icchāvahe deva kṛtam ekaṃ tvayā vibho
anāvṛte 'sminn ākāśe vadhaṃ suravarottama
27putratvam abhigacchāva tava caiva sulocana
vara eṣa vṛto deva tad viddhi surasattama
28bhagavān uvāca
28bāḍham evaṃ kariṣyāmi sarvam etad bhaviṣyati
29mārkaṇḍeya uvāca
29vicintya tv atha govindo nāpaśyad yad anāvṛtam
avakāśaṃ pṛthivyāṃ vā divi vā madhusūdanaḥ
30svakāv anāvṛtāv ūrū dṛṣṭvā devavaras tadā
madhukaiṭabhayo rājañ śirasī madhusūdanaḥ
cakreṇa śitadhāreṇa nyakṛntata mahāyaśāḥ